पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
213
रत्नावळीसरः (७७)

श्रवणात् । सुमिता च तदामननात्फलिता दृष्ट्या च मामिका भक्तिः ॥ १७५८ ॥

 सुमिता पुष्पिता । दृष्ट्या दर्शनेन । अत्र भक्तौ लतात्वारोपः । अत्राङ्कुरितेत्यादिना अङ्कुरपल्लवकुसुमफलानां चतुर्णां लोकसिद्धक्रमाणामुपरञ्जकतया विन्यासः ॥

 स्वामी त्वं श्रीसचिवस्सकलसुहृत्सर्वहृद्यकोशस्थः । चक्रधर तदपि तव पदमतिदुर्गं त्वत्प्रसादबलविधुरैः ॥ १७५९ ॥

 हे चक्रधर ! चक्रशब्देन राष्ट्रमपि गृह्यते ‘चक्रं राष्ट्रेऽपि' इत्यमरः । त्वं स्वामी सर्वेश्वरः 'एष सर्वेश्वरः' इत्यादिश्रुतेः । अनेन परत्वमुक्तम् । पक्षे कश्चिद्राजेत्यर्थः । श्रीः लक्ष्मीः सचिवा सहायो यस्य स तथोक्तः ‘मन्त्री सहायसचिवौ' इत्यमरः । लक्ष्म्यास्सचिव इति वा । पक्षे श्रीयुक्तसचिवो मन्त्री यस्य स तथोक्तः । अनेन पुरुषकारसांनिध्येन परमदयाळुता सूचिता । सकलसुहृत् । ‘निवासश्शरणं सुहृद्गतिर्नारायणः’ इति श्रुतेः । अनेन सौलभ्यमुक्तम् । पक्षे सकलाः कलासहिताः राजनयनिपुणा इत्यर्थः । तादृशाः सुहृदो मित्राणि यस्य स इत्यर्थः । सर्वेषां हृद्यः हृदयस्थितः कोशः तस्मिन् तिष्ठतीति तथोक्तः 'पद्मकोशप्रतीकाशम्' इत्यारभ्य ‘तस्मिन् सर्वं प्रतिष्ठितम्' इति श्रुतेः । अनेन वात्सल्यं व्यञ्जितम् । स एष वात्सल्याख्यो गुणः कठवल्ल्यामुक्तः--

अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते ॥