पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
202
अलङ्कारमणिहारे

ग्रन्थान्तरगतपद्यघटनावाचोयुक्तेरयुक्तत्वात् । तादृशलक्ष्यलक्षणयुक्तच्छन्द्रोग्रन्थस्याप्रसिद्धेश्च । वस्तुतस्तु प्रकृतार्थस्यैव सूचनं मुद्रालंकार इति परमाग्रहः । प्रकृतस्य वा अप्रकृतस्य वा सूच्यस्यार्थस्य सूचनं मुद्रालंकार इत्येव ग्राह्यम् । 'सुच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः' इति हि तच्छरीरम् । तथाच कवि संरम्भानुरोधेनतादृशलक्ष्यलक्षणयुक्तप्रबन्धानन्तःपातित्वेऽपि तदतिरिक्तकाव्येषु यत्रयत्र 'कृत्वा हाटकताटकेयहरिणे शार्दूलविक्रीडितम् । पर्यायेण स्तनकलशयोरङ्गुळीयं मदीयम्’ इत्यादौ अप्रकृतवृत्तालंकारादिसूचनेऽप्यक्षत एवायमलंकारः । अन्यथा रामादिचरितं ग्रथयितॄणां कविकुलाग्रयातॄणां महता प्रयत्नेन यत्रक्ववा वृत्तालंकारादिसूचकशब्दप्रयोगवैचित्र्यवैयर्थ्यापत्तेः । अलंकारकौस्तुभकृतो बुक्कपत्तनवेंकटार्यास्तु--

प्रकृतार्थपरैश्शब्दैः कविनाऽप्रकृतं यदि ।
सूच्यं सूच्येत जगदुस्तदा मुद्रामलंकृतिम् ॥

 इत्यप्रकृतसूच्यार्थसूचनमेव मुद्रेत्यमुमलंकारं लक्षयन्तः--

'नीलश्रीरलकेषु शङ्खगरिमा कण्ठे कुचे माकरी
रेखा कुन्दवरद्युतिस्स्मितसुधाकान्तेषु दन्तेषु च ।
पादौ कच्छपभूषितौ करयुगं यस्यास्सपद्मं महा
पद्माऽऽनन्दमयी मुकुन्दरमणी सद्यः प्रसद्यान्मम ॥

 इत्युदाहृत्य 'अत्र नीलादिशब्दैर्निधिनवकसूचनम्' इत्यप्रस्तुतं निधिनवकमेवासूसुचन् । न हि लक्ष्मीवर्णनप्रस्तावे निधिनवकसूचनं प्रस्तुतम् । अन्यत्सर्वं प्रपञ्चितं हंससंदेशरसास्वादिन्यां 'पर्यायेण स्तनकलशयोः' इत्यत्रास्माभिः ॥