पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
196
अलङ्कारमणिहारे

निन्दाभिव्यक्तिरूपया निन्दया स्तुत्यभिव्यक्तिरूपया व्याजस्तुत्या च पूर्वोत्तरार्धगतया संकीर्यते ॥

 असहनमेव ज्यायस्सहिष्णुतावैभवं धिगस्तु रमे । सुखिनोऽन्ये तव तु सखी सर्वैस्सर्वंसहेत्यधः क्रियते ॥ १७३१ ॥

 अत्रापि दोषगुणयोगुर्णदोषत्वेन वर्णनं, अर्थान्तरन्यासपरिष्कृतत्वं तु विशेषः ॥

 यथावा--

 सर्वगुणानां निधिरिति गर्वं मा गाः पयोनिधेस्तनये । यैरेव स्वजनयितुस्स्वच्छतमस्यापि मथनहेतुरभूः ॥ १७३२ ॥

 अत्र गुणस्य दोषत्वेन वर्णनं शुद्धम् । न चायमलंकारः व्याजस्तुत्या उभयरूपया गतार्थ इति शङ्क्यं, मुखप्रतिपादितार्थवैपरीत्येनात्र सर्वत्र पर्यवसानविरहात् । न हि 'सर्वगुणानां निधिः' इत्यस्मिन् पद्ये दारिद्र्यात् खिन्नस्य कस्यचिल्लक्ष्मीगुणोपालम्भरूपे श्रियस्स्तुतौ तस्य तात्पर्यम् । अपितु स्वजनकमथनहेतुत्वेन निन्दायामेव । एवं 'असहनमेव ज्यायः' इति श्लोके भूमीतरेषां निन्दा न विवक्षिता किंतु सुखावस्थानं, सर्वंसहाखेददर्शनदुःखितस्य वाक्येऽस्मिन् तदन्येषां निन्दाया अवक्तव्यत्वात् । प्रत्युतस्तुतेरेव वक्तुमुचितत्वात् । 'भूयस्सु समुल्लासिषु' इति श्लोकेव्याजस्तुतिरस्तिचेदस्तु नाम, तस्यास्सावकाशत्वेन एतद्बाधनायोगात् ॥