पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
193
अनुज्ञासर: (७३)

 हे कंसारे! त्वं नः संसारमेव अनादिकालादनुभूतमेवेति भावः । दित्ससि यदि इतःपरमपि दातुमिच्छसिचेत् तथैव भूयात् । अनतिलङ्घनीयं हि नियन्तुश्शासनं नियन्तव्यवर्गेणेति भावः । तदाऽपि न किंचिदनिष्टमित्याह--अपि जात्विति । स एव संसार एव देवसंपदा--

"द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥

 इत्युक्तप्रकारा दैवी संपत् । या हि 'अभयं सत्त्वसंशुद्धिः' इत्यादिना 'दैवी संपद्विमोक्षाय' इत्यगीयत । तया अवियुक्तः संयुक्तः अपि जातु सारस्स्यात् जातुसारस्स्यादपीति वा योजना । अपिस्संभावनायाम् ॥

कर्मभिर्भ्राम्यमाणानां यत्रक्वापीश्वरेच्छया ।
मङ्गलाचरितैर्दानैर्मतिर्नः कृष्ण ईश्वरे ॥

 इत्याद्युक्तरीत्या यदाकदावा यत्रक्ववा तादृशयादृच्छिकादिसुकृतपरिणतिवशात्त्वयि भक्तिरुदियादेवेति तस्यापि सारत्वं संभवेदेवेति भावः। स ह्यपवर्गतुल्यकक्ष्यतयोच्यते--

त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत्
त्वय्यस्ति भक्तिरनघा करिशैलनाथ।
संसृज्यते यदि च दासजनस्त्वदीयः
संसार एष भगवन्नपवर्ग एव ॥

 इति । पक्षे हे देवेति संबोधनम् । स एव संसारशब्द एव संपदवियुक्तः सं इत्याकारकपदेन विघटितः सारशब्द एव स्यादित्यर्थोऽपि चमत्कृतेरुपस्कुरुते । अत्र दोषरूपसंसाराभ्यर्थनं तत्र यदा

 ALANKARA__III.
25