पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
185
उल्लाससरः (७१)

 यथावा--

 वानरनिशिचरराजौ तयोरवरजौ च तव रविकुलेन्दो । कोपकृपाभ्यां नृपतेराज्यादरमेत्य हन्त निर्ववतुः ॥ १७१५ ॥

 हे रघुकुलेन्दो! वानरनिशिचरराजौ वालिदशाननौ नृपतेस्तव कोपात् आज्याः युद्धात् 'समित्याजिसमिद्युधः' इत्यमरः । दरं भयं एत्य निर्ववतुः निर्वाणं प्राप्तौ अस्तं गतावित्यर्थः । तदवरजौ सुग्रीवविभीषणौ, नृपते इति संबुद्ध्यन्तं पदं हे रघुकुलेन्दो इत्यस्य विशेषणम् । राज्यादरं राज्ये आदरं एत्य कुलक्रमागतराज्यलाभात्तत्रातिमात्रादरं प्राप्येति भावः । निर्ववतुः निर्वाणं सुखं प्राप्तावित्यर्थः। निःपूर्वकाद्वातेरुपपादितोभयार्थकताया दर्शनात् । तथाच मेदिनी 'निर्वाणमस्तंगमने निर्वृतौ गजमज्जने । सङ्गमेऽप्यपवर्गे च' इति । अत्र श्रीरघुनन्दनगताभ्यां कोपकृपाभ्यां दोषगुणाभ्यां वालिदशाननयोस्सुग्रीवविभीषणयोश्च आज्यादरस्य राज्यादरस्य च प्राप्तिपूर्वकं विनाशसुखलक्षणदोषगुणयोराधानमित्युभयं यथासंख्यश्लेषतुल्ययोगितासंकीर्णमिति पूर्वेभ्यो वैलक्षण्यम् ॥

 अत्र प्रथमचतुर्थयोरुल्लासोऽन्वर्थः । मध्ययोश्छत्रिन्योयन लाक्षणिकः । काव्यलिङ्गेन चरितार्थोऽयं नालंकारान्तरभूमिमाढौकत इत्येके । लौकिकार्थमयत्वादनलंकार एवेत्यपरे ॥

इत्यलंकारमणिहारे उल्लाससर एकसप्ततितमः.


 ALANKARA‌__III
24