पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
5
सारालङ्कारसरः (५१)

जगदण्डम् । तस्माद्गर्ताम्बु ततोऽप्यघं मम हरे कथं हरेरेतत् ॥ १४१७ ॥

 हरेः हृञो लिङ् मध्यमैकवचनम् । अत्र गर्ताम्बुपर्यन्तेषु विपुलतमत्वं श्लाघ्यो धर्मः । प्रकृतार्थे त्वघे अश्लाघ्यः ॥

 अत्रेदमवधेयम्-- एकविषये शृङ्खलाया अचारुतया तदनुप्राणितस्सारो न चारुतां लभते, तस्यास्स्वाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदे अनुल्लासात् । अतएवास्मिन्विषये वर्धमानकनामालङ्कारोऽन्यैरभ्युपगतः । तल्लक्षणं च ‘रूपधर्माभ्यामाधिक्ये वर्धमानकम्’ इति कृतम् । तस्मात्कारणमालादिर्यथा शृङ्खलैकविषया, न तथा सारश्शक्यो वक्तुम्, एकविषये अलङ्कारान्तराभ्युपगमप्रसङ्गात् । ‘सारो गुणस्वरूपाभ्यां वैशिष्ट्ये पूर्वपूर्वतः' इति तु लक्षणं सारस्ययुक्तम् । गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्ट्ये सार इति तदर्थः । स च क्वचिच्छृङ्खलानुप्राणितः, क्वचित्स्वतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम् । एवं शृङ्खलाविषयाणामलङ्काराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलङ्कारत्वे सिद्धे शृङ्खलाया विरोधाभेदसाधर्म्यादिवदनुप्राणयितृतैवोचिता न पृथगलंकारता । तथात्वे अभेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्तिवैलक्षण्यं, अपितूपमाविच्छित्तिरेवेति संप्रदायः । ननु केयं विच्छित्तिः? उच्यते-- अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्तिरिति गृह्यताम् ॥

इत्यलङ्कारमणिहारे सारसर एकपञ्चाशः.