पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
4
अलङ्कारमणिहारे

 यथावा--

 अज्ञाद्ग्रन्थी श्रेयांस्तस्मात्तद्धारणे कृती तस्मात् । ज्ञानी तस्माद्व्यवसितमतिस्ततोऽप्यच्युत स्वरूपज्ञः ॥ १४१५ ॥

 तद्धारणे कृती ग्रन्थधारणं कृतवानित्यर्थः । कृतशब्दात् ‘इष्टादिभ्यश्च' इति कर्तरि इनिः। ‘क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्’ इति कर्मणस्तद्धारणशब्दात्सप्तमी । ग्रन्थिनः ग्रन्थाध्ययनकृतः । अनयोरुदाहरणयोः मनुजप्रभृतीनां ग्रन्थिप्रभृतीनां च श्रैष्ठ्यरूपधर्ममुखेनोत्तरोत्तरोत्कर्षः । अनयोश्चाद्य उदाहरणे--

भूतानां प्राणिनश्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराश्श्रेष्ठा नरेषु ब्राह्मणास्स्मृताः ॥

इत्यादिमनुवचनच्छाया पुरस्कृता । द्वितीये तु--

अज्ञेभ्यो ग्रन्थिनश्श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनश्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ।

इति मनुवचनक्रम उक्त इति ध्येयम् । अयं सर्वोऽपि श्लाघ्यधर्मोत्कर्षः ॥

 अश्लाघ्यधर्मोत्कर्षो यथा--

 मलिनो महिषस्तस्माद्बलिभुक्तस्माच्च तिमिरनिकुरुम्बम् । मम हृदयं तस्मादपि विमलयसि यदीदमीश्वरोऽसि त्वम् ॥ १४१६ ॥

 उभयरूपो यथा--

 अवनितलं विपुलतमं गगनं तस्मात्ततोऽपि