पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2
अलङ्कारमणिहारे

 यथावा--

 उदयंस्त्वत्पदरुचिभाग्विगळितबाल्योऽथ कनककटकश्रीः । प्रौढश्चूडामणिना क्रीडां द्युमणिस्तनोति तव भगवन् ॥ १४०८ ॥

 यथावा--

 बालस्तव पदनखरुचिमथेन्दुरर्धस्समेति फालतुलाम् । संपूर्णो मुखलक्ष्मीं भवति हि शुचिरुत्तरोत्तरोत्कर्षम् ॥ १४०९ ॥

 अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां सूर्याचन्द्रमोभ्यां उत्तरोत्तरावस्थाविशिष्टयोरेवोत्कर्ष उक्त इत्येकविषयत्वम् । अयमर्थान्तरन्यासशिरस्क इति विशेषः ॥

 बलियज्ञभुवं व्रजतस्स्थलकमलमिव व्यभात्तवोपेन्द्र पदम् । उत्क्षिप्तमथ छत्रं सुत्राम्णोऽथ च महद्वितानं जगताम् ॥ १४१० ॥

 अत्र भगवच्चरणस्य पूर्वावस्थायां स्थलकमलवदल्पपरिमाणस्यैव सतः छत्रादिवदुत्तरोत्तरमहत्त्वावस्थाविशिष्टतया उत्कर्ष उक्त इत्येकविषयत्वम् ॥

 धर्मेण यथा--

 दीप इवादौ दव इव ततोऽथ युगविगमरविरिवोज्ज्वलितः । ग्रसति स्म ते प्रतापो विराधमारीचदशमुखान्भगवन् ॥ १४११ ॥