पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः

अलङ्कारमणिहारे तृतीयभागप्रारम्भः.


अथ सारालङ्कारसरः (५१)


 सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः ॥

 सैव शृङ्खला पूर्वपूर्वापेक्षया उत्तरोत्तरमुत्कर्षवर्णने सारालङ्कार इत्युच्यते । अयमेवोदारालङ्कार इति सर्वस्वकृता व्यवह्रियते । तथाच तदीयं लक्षणं—— "उत्तरोत्तरमुत्कर्षणमुदारः" इति । इमं चालङ्कारमेकानेकविषयत्वेन द्विविधमामनन्ति । एकविषयतायामवस्थाभेदाश्रयणमावश्यकं, उत्कर्षस्य भेदनियतत्वात् । न ह्यवस्थादिकं भेदं विना किंचिदपि वस्तु स्वापेक्षया स्वयमधिकं भवितुमीष्टे । तत्राप्युत्तरोत्तरमुत्कर्षः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यमिति विमर्शनीकारः ॥

 तत्र एकविषये स्वरूपेणोत्तरोत्तरोत्कर्षो यथा--

 सोऽव्यात्त्रिविक्रमोऽस्मान्यस्योडुततिः क्रमेण वृद्धिं भजतः । आदौ वज्रवतंसो मुक्ताहारस्ततोऽथ मणिकाञ्च्यासीत् ॥ १४०७ ॥

 अत्र एकस्यैव भगवतस्तत्तदवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तरमुत्कर्षः ।

 ALANKARA--III.