पृष्ठम्:लीलावती.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासनासहितः । १६७

  • ¥o*~*~*~*

~* ~*~*~* २००२ ८ ९ १० ११ १२ १३ १ २ २ - - ( १८ १९ २० २ ५ == === 4 • • • इष्टं हराणां घातेन गुणितं शेषसंयुतम् । राशिमानं सुखेनैव जायते व्यक्तरीतितः ॥

             उदाहरणम् ।
को राशिः ससभक्तः सन् पञ्चमः षट्विभाजितम् ।
द​.लं हि चतुरश्रः स्यात्तत्फलं गुणभाजितन् ।
शेषौ द्वौ तत्फल​ वेदभक्तं त्रीण्यप्रकाणि वै ।
तं राशिं सत्वरं ​व्रूहि ब्यक्तोकथाम कुशलोऽसि चेत् ।

न्यासः । प्रथमहरः ७, प्रथमशेषम् ५, द्वितीयहरः ६, द्वितीयशेषम् ४, तृतीय- शेषश् २, तृतीयहरः ३ चतुर्थहरः ४ शेषम् ३ ।

अन्न रूपोनहरसंख्याकहराणामित्यादिना–
वास्तवशेषमानम् = ७ x ४ + ७ x ६ x २ + ७ x ६ x ३ x ३
            = ५ + १८ + ८४ + ३७८
            = ४९५
अत्रेष्टम् १ हराणां ७, ६, ३, ४ एषां घातेन ५०४ अनेन गुणितं ५०४ शेषेण

४९५ अनेन युतं ९९९ जातो राशिः १९९ । द्विकेनेष्देन वा १५०३ एवमनेकधा ।

           अथ वर्गमूलम् ।
येषामहूनां वास्तवमङ्कात्मकं मूलं लभ्यते ते वर्गाङ्का अतोऽन्येऽवागांङ्का इति ।
यथा १, ४, ९, १६ इत्यादयो वर्गाङ्काः कथ्यन्ते । एवं द्वित्रिपञ्चादयस्त्ववर्गाङ्काः ।
तत्र तावद्वर्गाङ्कानां मूलानयने तावद्वर्गाङ्कान् पंक्तयां विन्यस्यैकादिस्थानक्रमेण

विषमस्थानीयाङ्कोपरि ( . ) चिह्नं कार्यम् । तन्न यावन्तो बिन्दवो भवन्ति तावत्य एव मूठेऽङ्कसंख्या भवन्तीति ।

(१) यथा १५६२५ अस्य मूलानयनाय–

                १५६२५ (१२५
                 १
                 ―――――― 
               २२) ५६
                   ४४
                  ―――――
              २४५) १२२५
                   १२२५
                   ―――――
                    ००
                 

अतोऽन्न मूलमानम्= ११५ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१७६&oldid=399304" इत्यस्माद् प्रतिप्राप्तम्