पृष्ठम्:Mudrarakshasa.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
वपञ्चमोऽङ्कः ।

सं[१]पादइदव्वोत्ति एत्तिओ वाआसंदेसो (घ)

 मलयकेतुः--( स्वग[२]तम्। ) कथं चित्रवर्मादयोऽपि मह्यमभिद्रुह्यन्ति[३] । अथघात एव राक्षसे निरतिशय प्रीतिः । ( प्रकाशम् ।) विजये, रा[४]क्षसं द्रष्टुमिच्छामि ।

 प्रतीहारी—जं कु[५]मारो आण्णवेदिति । ( निष्क्रान्ता । )

( ततः प्रविशत्यासनस्थः स्वभवनगतः पुरुषेण स[६]ह सचिन्तो राक्षसः ।)

राक्षसः-(आत्म[७]गतम्।) पूर्णमसङ्गलं चन्द्रगुप्तघलैरिति यत्सत्यं न मे मनसः परिशु[८] द्धिरस्ति । कुतः।

साध्ये निश्चितमन्वयेन घटितं बिभ्रत्स[९]पक्षे स्थितिं
 व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये ।

च। तद्यथा चाणक्यं निराकृत्य महाभागेन मम प्रीतिः समुत्पादिता तथैतेषामपि प्रथमभणितोऽर्थः संपादयितव्य इत्येतावान्यादेशः ।


 पूर्णमस्मद्वलमिति । चन्द्रगुप्तबलैर्भद्भटप्रभृतिभिरस्मद्वलं व्याप्तमिति कृत्वा मनो मे संदिग्धमिति भावः ।

 साध्ये निश्चितमिति । साध्ये सिद्धिविषये पक्षे निश्चितमसंदिग्धमन्वयेनान्वयव्याख्या घंटितं विशिष्टं सपक्षे महानसादौ विद्यमानं विपक्षद्भदाव्यावृत्तं धूमरूपं साधनं हेतुः सिद्धये बहयमितये समर्थ भवति । एवं चाणक्यनीतिरूपं साधनं साध्ये चन्द्रगुप्तलक्ष्मीस्थिरीकरणरूपे निश्चितमवश्यसाधकत्येनाध्यवसितमन्वयेन व्यतिरेकव्याश्या च घटितं मौर्यप्रतिष्ठापननन्दोन्मूलनादिना दृष्टसारमिति यावत्सपक्षे भद्र-


  1. पसदइदर्यो B.संपादयध्वो E; संपदइत्ति P.; °तिको for त्तिओ B.दिओं G. N; for the next Word E. has वाया.; B. N. G. राअB. adds ति after' °सो; N. reads संदेश.
  2. Om. in A. P; मास° for मह° B. G. N.सम° E.
  3. °ह्यन्ते R; the next word अथवा om. in B. N; after it सत्यम् in A. P; एतेषाम् after अत एव in B. N.; तेपाम् G. E.
  4. अमत्य before this B. N.
  5. °लो P. which has दीति for दित्ति at end.
  6. B. N. read अनुगम्यमानः for सह.
  7. स्व° B. N.आपू° for पू° E. H.; संपू° B. N.
  8. B. E.N. om. परि; P. has °रिति for °रस्ति.
  9. स्ख B. B. N. M.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२३२&oldid=327518" इत्यस्माद् प्रतिप्राप्तम्