पृष्ठम्:Mudrarakshasa.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१५
चतुथऽङ्कः

 राक्षसः--भदन्त[१], तिथिरेव न शुध्यति ।

 क्षपणकः---साव[२]गा। ,

एकगुणा ति[३]थी चउग्गुणे णक्खत्ते ।
चउसत्तिगुणे ल[४]ग्गे एसे जोइपतन्तसिद्धन्ते ।

ता[५] । लग्गै होइ सुलग्गै सोमम्मि गहम्मि जइ वि दुल्लग्गे ।

 [६]हेसि दीहं सिद्धिं चन्दस्स वलेण गच्छन्ते ॥ २०॥ (क)


 ( क ) श्रावक,

एकगुणा तिथिश्चतुर्गुणं नक्षत्रम् ।
चतुःषष्टिगुणं लक्षमेष ज्योतिषतत्रसिद्धान्तः।

तस्मात् । लनं भवति सुलनं सौम्ये ग्रहे यद्यपि दुर्लभम् ।  वहसि दीर्घ सिद्धिं चन्द्रस्य बलेन गच्छन् ॥ २ ॥


स्यार्थः । अत्र श्लेषेणाभिप्रेतोऽथ जीवसिद्धिना ध्वनितः । तथाहि शूरो राक्षसः अर्थाभिमुखः अथ मौर्यसाचिव्यरूपोऽभिमुखो यस्येति बहुत्रीहिः। तस्याभिमुख्यत्वेनोपस्थित इति भावः । चन्द्रगुप्तः संपूर्णराष्ट्रः सत्रुदितो सलयकेतुरुद्रित एवेदनीमतः परमस्तं पशभवमेष्यतीति उदितास्तमितः । पत्थिणं अदक्खिणं णक्खत्तं । इत्थं प्रस्थितानां क्षत्रं न दक्षिणमिति योजना । एवं प्रस्थितानां च युष्माकं क्षत्रं भद्रभटप्रभृति दक्षिणं न भवति किं तु प्रतिकूलं मलयकेतुनिग्रहोन्मुखमित्यर्थः । अस्मिन्समये बुधस्य चाणक्यस्य लग्ने सबन्धे निमित्तभूते सति चाणक्थे त्वत्संबन्धार्थमुद्युक्ते सतीति भावः । चन्द्रगुप्तस्य बलेन भद्रभटादिना गच्छंस्त्वं दीर्घ चिर-


  1. भद्र P.; B. N. add तावत् after एव.
  2. सावका A. B.; साबग R. N.; सावेगम् G.; साधक E.
  3. तिही A. P.; धिही M. R; P. reads after this चणगुणे नक्खत्तेहि. भोदि after एकगुण and चउग्गुणे, which is necessary for the metre. H.
  4. चउम्शणे लगे एसो P.चउस्सहि° &c. A.; चऽच्चद्रां
    M; चउद्द R.; चउसट्ठि G; साठि B; before जोइ B. E. N. have दीसदि; for जोइस R. has जोखियय.; M. omit; B. N. om. तन्त; G.has तन्ते; E. after एग्रो has तिस्रोयोदिशतन्तशिद्धन्तो.
  5. Om. P. B. N. For होइ B. has होहि. For ' ख-गे B. N. read कूलग्गहं पलिहलिजासु E. लोममि गहं च जाहि दुलम्शम्, G. सोमं पि गहं अ दुर्गे
  6. G. reads पचिलिहि वेह सिी.E. हबिहालि दीहनउ.; B. N. पाचिहि हीहं लाहम् बहुलेण for बलेण R.बलेन P.पात्रिहिशि दिघमाउं H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०४&oldid=325038" इत्यस्माद् प्रतिप्राप्तम्