पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
242
अलंकारमणिहारे

 केचित्तु प्रस्तुतेन कार्येण प्रस्तुतस्य कारणस्य गम्यत्वे पर्यायोक्तमाहुः । त एते प्रस्तुताङ्कुरस्य न पृथगलंकारतामभ्युपगच्छन्ति । दीक्षितादयस्तु एवंविधे विषये प्रस्तुताङ्कुर एवेत्याहुः । स्पष्टं चैतत्कुवलयानन्दादौ ॥


द्वितीयपर्यायोक्तम्.


व्याजेन रमणीयेन यदि स्वस्य परस्य वा ।
साध्यतेऽभीप्सितं तच्च पर्यायोक्तं विदुर्बुधाः ॥

 पर्यायेण व्याजरूपेणोक्तं यत्रेति व्युत्पत्तेरिदमपि पर्यायोक्तम् । अयं च प्रकारो दीक्षितोपज्ञमेव । प्रकारद्वयसाधारणं तदन्यतरत्वं सामान्यलक्षणमिति ध्येयम् ॥

 तत्राद्यं यथा--

 गर्जति जलदो विद्युत् स्फूर्जति वर्जय बहिर्गतिं भीरु । इति झडिति वारयन्किल चतुरश्श्लिष्यन् श्रियं जयतु शौरिः ॥ १०२८ ॥

 अत्र जलदगर्जितादिभयप्रदर्शनव्याजेन भगवता लक्ष्मीसमाश्लेषरूपस्वेष्टसाधनं निबद्धम् ॥

 यथावा--

 अलकाश्चलिता मरुता तिलको लुलितस्समीकरिष्यामि। तदिदमिति मुदितहृदयो वदनं चुम्बन् श्रियो हरिर्जयतात् ॥ १०२९ ॥