पृष्ठम्:Mudrarakshasa.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
तृतीयोऽङ्कः ।


श्वावेक्षणेऽनभियुक्तौ म[१]याधिकाराभ्यामवरोप्य खजीवनमात्रेणैव स्थापि[२]ताविति परपक्षे खेन स्वेनाधिकारेण गत्वा मलयकेतुमाश्रितौ । यावेतौडिङ्गरातबलगु[३]प्तौ तावप्यन्तलोभाभिभूतौ त्वद्दत्तं जीवनमबहु मन्यमानौ तत्र बहु लभ्यत [४]इत्यपक्रम्य मलयकेतुमाश्रितौ । योऽप्यसौ भवतः कुमारसेवको राजसेन इ[५]ति सोऽपि तव प्रसादादतिप्रभूतकोशुहस्त्यश्व्ं सहसैव त[६]न्महदैश्वर्यमत्राप्य पुनरुच्छेदशङ्कयापक्रम्य मलयकेतुमाश्रितः। योऽयमपरः सेनापतेः सि[७]हबलस्य कनीयान्भ्राता भागुरायणोऽसावपि तत्र काले पर्वतकेन सह [८]सम्रुत्पन्नसौहार्दस्तत्प्रीत्या च पिता ते चाणक्येन [९]व्यापादित इत्युत्पाद्य रहसि त्रासयित्वा मलयकेतुमपवाहितवान् । ततो भवदपथ्यकारिषु च[१०]न्दनदासादिषु निगृहीतेषु स्व्दोषाशक्ङयापक्रम्य मलयकेतुमाश्रितः। ते-


 इत्युपाधेति । तथ्यमपि तन्मिथ्यात्वेन लोकप्रत्ययनार्थं उत्पाघ्ये त्युक्तिः । कथमकौशलमित्यादि वचनं विरोधशमनं शक्तिः । किमकौशलादितिकार्या-


  1. B. E. N. G. have इति instead of मया and B. N. have स्वाधिका॰;B. G. E. N. 'have मया after स्व°।; E, has स्वल्प for स्त्र; P. om. स्व.
  2. M. R. read ‘वित्यपरपक्षे ; B. E. N. G. read विल्यपरक्लै after which B. N. have गत्वा स्वेन &c.; LE. अपक्रान्तौ स्वेन &c.G. इदनीमितोपक्रम्य स्वेन &c.; P. M. R, om. one स्वेन; B. N. have च before अधि°; B. E. N. G. have व्यवस्थाप्य for गत्वा; मास्थतौ E.; यौचतौ for यावेत. G
  3. °क्ताख्यौ for गुलौ A. M. R.बलभद्राख्यौ P;G. om. next तौ; A. P. R. om, अपि; M. has अत्यर्थं for अत्यन्त;लोभाभियुक्तैौ N.; E. has तावष्यतिलोभाभिभूतत्वात्वद्दत्तं &c.; लोभासक्तौ or लुब्धप्रकृती B. For त्वनम् B. N. read दत्तं धनम्
  4. B.E. N. G. om. अपक्रम्य; E. om. त in लभ्यत :
  5. B. G. N. om. इति. For प्रभूह B. N. G. read मात्रम् ; E. मात्र;B. N. read कोष for कोश.
  6. B.E.N. G. read सु for तत्; °च्छेदा° for °च्छेद° E; °देदा° (?) G; M. om. अपक्रम्य; R. reads प्रक्रम्य
  7. सिंहबलदत्तस्य .B.
  8. E. om. सम्; M, om. चः
  9. घातित B, B. N. G. all of which om। उपाद्य further on.
  10. °दासप्रमुखेषु E;"प्रभृतिषु G. N. (S)both in B;B. E. N. G. read next word as निगृह्यमाणेषु; P. has सादिपुनर्मुहीतेषु; A. P. G. om. स्व; M. R. read राजा for स्व; R, M. P. read दोषश° £ox दोषाश°.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६८&oldid=322068" इत्यस्माद् प्रतिप्राप्तम्