आथर्वणज्योतिषम्

विकिस्रोतः तः
आथर्वणज्योतिषम्
[[लेखकः :|]]
१९२४

पृष्ठम्:आथर्वणज्योतिषम्.pdf/२ पृष्ठम्:आथर्वणज्योतिषम्.pdf/३ पृष्ठम्:आथर्वणज्योतिषम्.pdf/४ पृष्ठम्:आथर्वणज्योतिषम्.pdf/५ पृष्ठम्:आथर्वणज्योतिषम्.pdf/६ पृष्ठम्:आथर्वणज्योतिषम्.pdf/७ पृष्ठम्:आथर्वणज्योतिषम्.pdf/८ पृष्ठम्:आथर्वणज्योतिषम्.pdf/९ Emendations proposed by

Mahamahopadhyaya Siva Datta ji

in the body of the text


Page. Line Printed text Emen. proposed.

3 4 अर्थशयमानानाम " अर्थसहायकामानाम 4 13 कौस्तुभं महँस्थिती 9 2© अवस्थित TE । ०पक्षेभ्यः 11 II अस्यार in 8 मत्वई

CORRIGENDA.


ओम्

[आथर्वण-ज्योतिषम्]

[ मुहूर्तप्रकरणम् ]

[१]

अथ असाणं स्वयम्भं गु लोकपितामहम् ।
ब्रह्मलोके सुखासीनं काश्यपः परिपृच्छति ॥१॥

किं प्रमाणं खाद्यानां रात्रौ वा यदि वा दिवा ।
चन्द्रादित्यगतं सर्वः तन्मे प्रहि पृच्छतः ॥२॥

तस्य शुश्रयमाणस्य कारयपस्य महात्मनः ।
प्रोवाच भगवान् सर्वे मुहूर्त ज्ञानमुत्तमम् ॥२॥

द्वादशाचिनिमेषस्तु लवो नाम विधीयते।
लवाः त्रिंशत्कला ज्ञेया कलालिशंखटिर्भवेत् ॥४॥

बुटीनां तु भवेत्रिंशन्मुहूर्तस्य प्रयोजनम् ।
द्वादशाङ्गलमुच्छेतस्य आया प्रमाणतः ॥५॥

नवती घडाङ्गलारचैव प्रतीचीं तां प्रकाशयेत् ।
पुरस्तात्सन्धिवेलायां वर्णा रौद्र उच्यते ॥६॥

श्वेतः षष्टिः समाख्यातो मैत्रो वै द्वादशाङ्गुलः ।
षट्सु सारभटो यः सावित्रः पञ्चसु स्मृतः ॥७॥

चतुं तं वैराजाखिषु विश्ववसुस्तथा ।
मध्याहे अभिजिघ्राम यास्मिन् आया प्रतिष्ठिता ॥८॥


I D •ीयं । १ P मुर्र (!) । प्रयोज्यं वर्षे 5 १० प्रयोज्यं 1 13 चश्में 3 17 फेथ वकार्यः 14 6 शुभम् सुमाम्

आथर्यण-ज्योतिषम् ॥ २ ॥ ६ ॥

प्राचीं वै गामिनीं छायां रोहिणत्रिषु वर्तते ।
बलश्चतुर्षु विख्यातो विजयः पञ्चसु स्मृतः ॥९॥

नैर्ऋतस्तु पढगुल्या वारुणो द्वादशाङ्गुलः ।
सौम्यः षष्टिः समाख्यातो भगस्तु परमस्तथा ॥१०॥

एते मुहूर्चा व्याख्याता दश द्वौ च तथा वयः ।
अन्येव तु विज्ञेया रात्रावपि न संशयः ॥११॥

अत उद्ध्वं तु सर्वेषामानुपूर्व्या शुभाशुभम् ।
सर्व विस्तरशस्तावत्तन्मे निगढ़तः शृणु ॥१२॥ ॥१॥

[२]

रौद्रे रौद्राणि कुर्वीत रुद्रकार्याणि नित्यशः ।
यच रौद्रं मवेत्किञ्चित् सर्वमेतेन कारयेत् ॥ १॥

श्वेते वासय स्नानं च ग्रामोद्यानं तथा कृषिः ।
आरम्माश्चात्र सिध्यन्ति ये चार्थाश्चिन्तिताः क्वचित् ॥ २॥

मैत्रे मैवाणि कुर्वीत मित्रकार्याणि नित्यशः ।
गच मैतं भवेत्किञ्चित् सर्वमेतेन कारयेत् ||३||

अभिचारं तु शत्रणां कुर्यात्सारभटेन तु ।
आत्मार्थे सुहृदर्थे वा नश्यन्ते तस्य शत्रवः ॥४॥

वित्रेण मुहूर्चेन देवकार्याणि कारयेत् ।
यज्ञान् विवाहानवाहंश्चूडोपनयनानि च ॥५॥

वैराजेन मुहूर्त्तेन राजपौरुषमारभेत् ।
मर्माणि परदानानि शत्रकर्म च कारयेत् ||६||

विश्वावसौ तु सर्वार्थानारम्भांश्चाव कारयेत् ।
सर्वेषां च द्विजातीनां स्वाध्यायस्तु प्रशस्यते ||७||


.3 PD1 1 P सहदेवें। 2 D राजपुमारभेत् । 3 P विश्वस्त्


मुहूर्तप्रकरणम् ॥ १ ॥

ब्रह्मचत्रियवैश्यानां शूद्राणां चापि नित्यशः ।
सर्वेषामेव वर्णानां योगो मध्यन्दिनेऽभिजित् ||८||

अभिजित् सर्वकामाय सर्वकार्यार्थसाधनैः ।
अर्थ सञ्चयमानानामध्वानं गन्तुमिच्छताम् ||९||

रौहिणे वापिता वृक्षा बिम्बगुल्मलतास्तथा ।
अरोगाः पुष्पवन्त फलवन्तश्च नित्यशः ॥१०॥

बलेन तु बलं राजा स्वयमारुय योजयेत् ।
योगः सम्पत्तिकं कार्य शत्रूंश्च विषमे जयेत् ॥ ११ ॥ २ ॥

[३]

विजयेन प्रयातस्य विजयो नात्र संशयः ।
मंङ्गलान्यले कुर्वीत शान्तिः स्वस्थ्ययनानि च ॥१॥

नैऋते द्योतयेत्सेनां परराष्टं तु मईयेत् ।
कर्त्तः सम्पत्करो शेष सर्वशत्रुनिबर्हणः || २ ||

वारुणेन मुहूर्तेन वारुणानि प्रवापयेत् ।
गोधूमान् यवशालींश्चै इचव श्रोत्पलानि च ॥३॥

सौम्ये सौम्यानि कुर्वीत सोमकार्याणि नित्यशः ।
यच सौम्यं भवेत्किञ्चित् सर्वमेवेन कारयेत् ||४||

सर्वासामेव नारीणां कन्यानां च विशेषतः ।
सौभाग्यानि प्रयुजीत भगे भीमपराक्रमे ॥५॥

भगेन वरवेद कन्यां ब्राह्मण कुलवर्द्धनीम् ।
भगेन बरिता कन्या नैव सान्यत्र गच्छति ॥६॥३॥


4 P सर्वकार्याय साधनः।

1P मंगलां तत्र । 2 D There is a blackdot on long 'आ' showing as if it is cancelled. 3 P•लीश्चेक्षर D ईक्ष" ।

आथर्वणज्योतिषम् ॥ ४॥१०॥

[ करणप्रकरणम् ]

[ ४ ]

शुक्लप्रतिपदिरात्रौ' दिवि पञ्चम्यां तथाष्टमीं रात्रौ ।
द्वादश्यामपि च दिवा प्रथमं प्रतिपद्यते करणम् ॥ १॥

पौर्णमास्यां नवं रात्रौ तचतुर्थ्या पुनर्दिवा ।
तद्धि तत्सप्तमीरात्रौ तचैवैकादशी दिवा ||२||

शुभाशुभनिबद्धानि करणानि निर्वाोधत ।
तानि तत्वेन विज्ञाय नापदं प्राप्नुयानरः ||३||

एकादशभिः करणैर्मासः सम्प्रतिपद्यते ।
भवाणि तत्र चत्वारि चलान्यन्यांनि सप्त च ॥४॥

नवं च पालवं चैव कौलवं तैतिलेति च ।
गराज' वणिजं चैव विष्टिर्भवति सप्तमम् ॥५॥

शकुनिं चतुष्पदं नागं चतुर्थ कौस्तुमं भवेत् ।
एककस्य तु यत्कर्म तद्वक्ष्यामि पृथक् पृथक् ||६||

आद्यं तु शकुनिं नाम रात्रौ कृष्णचतुर्दशी ।
आधा हरणे चैव तथैव च पलायने ॥७॥

भृत्यानामथ योधानां पचिणां गृहपोषणे ।
चिकित्सायां तु युद्धे च सर्वत्रैतत्प्रशस्यते ||८||

भूततन्त्रं बलिं दद्याच्छतणां परघातकम् ।
करणं चतुष्पदं नाम कृष्णपञ्चदशी दिवा ॥९॥

चतुष्पदानां सर्वेषां हितं सर्वेषु कर्मसु ।
श्राद्धमत्र च कुर्वीत प्रयतश्च मवेन्नरः ॥१०॥

सोदकानि च कार्याणि सर्वाणयेतानि कारयेत् ।
कृष्णपञ्चदशी रात्रौ नागं करणमुच्यते ॥११॥


TD ● प्रतिपदरात्री 1 2 P वेजअन्यन्यानि | 3 P गरानि 14 करणप्रकरणम् ॥ २ ॥ नष्टं नष्टं तथा बद्धं तदन्तमिति निर्दिशेत् ।


यानि प्रसा कार्याणि प्रमध्यहरणानि च ॥ १२॥
तानि नागे प्रयुक्तानि सिद्धं यन्ति फल गन्ति च ॥ १३ ॥४॥

[५]

शुकप्रतिपदि दिवा कौस्तुभं करणं भवेत् ।
वैश्वदेवमिति ख्यातं प्रशस्तं सर्वकर्मसु ॥१॥

बवेन ध्रुवकर्माणि क्षिप्राण्यपि च कारयेत् ।
प्रस्थाने च प्रवेशे च तद्धि सर्वार्थसाधकम् ||२||

बालवं ब्राह्मणानां तु सर्वारम्भेषु शोभनम् ।
चूडोपनयने यज्ञे विवाहे भूतिकर्मसु ॥३॥

वयाणामल वर्णानामनारम्मो विधीयते ।
अन्यत्रं शोभने राजे शान्तिकं पौष्टिकं प्रति ॥४॥

मैत्रयुकं तु यत्कर्म यच्च स्यात्सिद्धिकारकम् ।
स्थावराणि च कार्याणि कौलवे तानि कारयेत् ॥५॥

राजद्वारिकमारम्भं कारयेतैतिले दिने ।
एताद्ध' करणं श्रेष्ठं नित्यं राज्ञोपसेविनाम् ||६||

अलङ्कारांश विविधान् दिव्यान्याभरणानि च ।
अन्यथापि तथा युक्रं युक्तानां तु प्रतिक्रियाः ॥७॥

गराजिना तु कुर्वीत यत्कर्म्म गृहमेघिनाम् ।
पशूनां पोषणं चैव प्रयोज्यं क्रयविक्रयम् ||८||

गृहप्रवेशं वास्तूनां गृहाणां रोपणानि च ।
विशेषेण तु कार्याणि कर्षणादीनि कारयेत् ॥९॥


5 P प्रमण्यहरणानि । 2 P 1) शयंग्यं । ५ iP एतद्वि० । In 1) this reading is dotted (i. e. cancelled) and प्रयोध्यं is written instead on the margin.

आथर्वण-ज्योतिषम् ॥ ६॥ १ ॥

वणिजं वखिजानां तु सर्वपयेषु शोभनम् ।
विक्रेता रिध्यते तव क्रेता तत्र न रिष्यति ॥१०॥

विष्टिना करखे कर्म न कुर्यात्रैव कारयेत् ।
कृच्छ्रेणापि कृतं कर्म मवेदन्पफलोदयम् ॥११॥

यदि सिद्धयति तत्कर्म विष्टिना तु कदाचन ।
न तचिरमशंकेने शक्यं भो सुरैरपि ||१२||

आगतं धननाशाय आदी कार्यविनाशनी ।
मध्ये प्राणहरा ज्ञेया विष्टि पुच्छे ध्रुवं जयः ॥१३॥

भागन्तु घटिकाः पञ्च वर्त्तमाने चतुर्दश ।
मध्ये चाष्टी विजानीयाद्विष्टिपुच्छे वयः स्मृताः ॥१४॥

शकुनस्य गरुत्मान् वृषभो व चतुष्पदे ।
नागस्य देवता नागाः कौस्तुभस्य धनाधिपः ॥१५॥

नवस्य देवता विष्णुर्बालवस्प प्रजापतिः ।
कौलवस्य भवेत्सोमस्तैतिलस्य शतक्रतुः ॥१६॥

गराजिवसुदेवत्यो मणिभद्रों ऽथ वाणिजे ।
विष्टेस्तु दैवतं मृत्युर्देवताः परिकीर्तिताः ॥१७॥

कविरासदिवादरभूत' दिवा शुचिरष्टदिवाकरपूर्णदिवा' ।?
इति विष्टिरहर्ब्रहण रातिचरान च कर्म्म भवेत्कृतमाशुशुभम् ॥१८॥५॥

[ तिथिप्रकरणम् ]

आदौ वर्जयेद्वीरः प्रस्थाने प्रभमां तिथिम् ।
द्वितीया सम्प्रयातस्य सिद्धिमर्थ विनिर्दिशेत् ॥ १॥


3D नियति 45P●शंके। 6.P• हरान्ते या 7 P8Dमाणिभद्रो । 9 Pऋऋत्रि 10 Pावरदि| D चिर।।P कृतमशुभम् ।


तिथिप्रकरणम् ॥ ३ ॥

तृतीया चेममारोग्यं चतुर्थी मरणाद्भयम् ।
पञ्चमी विजया श्रेष्ठा सा वै सर्वार्थसाधकी ||२||

षष्ठी तनयलाभार्य सप्तमी त्वन्नभाग्भवेत् ।
अष्टमी रोगलाभाय नवम्यां न निवर्त्तते ॥३॥

दशम्यां प्रस्थितो राजा भूमिलाभाय कम्पते ।
एकादशी तु सर्वत्र प्रशस्ता सर्वकर्मसु ॥४॥

द्वादशी त्वर्थनाशाय कुर्यात्त्रयोदशी ? ।
चतुर्दशी चलत्कर्म्म कौतुकान्यत कारयेत् ॥५॥

अमावास्यां न यात्रा स्यात् पौर्णमास्यां तथा दिवा ।
पौर्णमास्यां प्रयातस्य न सिद्धिस्तस्य जायते ||६||

षडष्टौ नव चत्वारि पञ्चछिद्राणि वर्जयेत् ।
अपि नक्षत्र सम्पन्न वर्जयेत् चतुर्दशीम् ||७||

नन्दा भद्रा जया रिक्का पूर्णा पवस्तु पञ्चमी ।
तिथयः पञ्च विज्ञेयाः पक्षयोरुभयोरपि ॥८॥

नन्दां प्रतिपदं विद्यात् षष्ठीमेकादशीमपि ।
द्वितीया सप्तमी भद्रा द्वादशी चोपपद्यते ॥९॥

तृतीया चाष्टमी चैव जया च स्यान्त्रयोदशी ।
चतुर्थी नवमी रिका तथैव च चतुर्दशी ॥१०॥

पञ्चमी दशमी पूर्णा तथा पञ्चदशीति च ।
तिथयो द्वेषु वारेषु सिद्धार्थास्तव तच्छृणु ॥११॥

नन्दां भृगौ सोमसुते च मद्रां भौमे जयां सूर्यसुतेच रिक्ताम् ।
पूर्णा गुरौ पञ्चसु पञ्च एते जयावहाः सर्वफलप्रदाय ॥ १२॥


IP लगलाभाव | 1) has धनलाभाय, but धन is cancelled and तन्य is written on the margin. 2D has धनलtothis is can- celled and त्वध is written on the margin. 3 P येषु।

आथर्वण-ज्योतिषम् ॥ ७ ॥ ८ ॥

सर्ष युग्मं छिद्रमाहुस्तिथिज्ञाः सामावास्यां न द्वितीयादशम्यौ ।
ओजः श्रेष्ठ तलागं तृतीयाः सर्वारम्भा वर्जनीया नवम्याम् ॥ १३॥६॥

नन्दायां भक्ष्यभोज्यानि भूषणानि वरस्त्रियः ।
आनन्दं चैव कुर्वीत मनः प्रियतमानि च ॥१॥

भद्रायां भद्रवाशानि' यानि योगासनानि च ।
स्वस्तिवाचनकर्माणि कारयेदारभेति १ च ॥ २॥

जयायां योजयेत् सेनां वणिजः चित्रकारिणः ।
पण्यविक्रयणं कुर्युः शस्त्रकर्म च कारयेत् ॥ ३॥

रिक्वायां वर्जयेनित्यं तिथौ तिथिविचक्षणः ।
भवाणि सर्वकार्याणि स्थावराणि चलानि च ॥४॥

पूर्णायां सेतुबन्धांध कोष्ठान् कोशांत्र कारयेत् ।
वाहनानि च पोषे तु रथयानानि कारयेत् ॥५॥

एवमेव त्रिरभ्यस्तं पचेखें परिवर्जयेत् ।
ज्योतिः शास्त्रप्रयुक्तानां कर्मणां फलदं भवेत् ॥६॥

ऋऋतुचये चन्द्रमसः धये च पक्षचये ज्योतिषि सग्रहे च
नक्षत्र वर्गेषु विगर्हितेषु यात्राविधानं न बदन्ति तज्ज्ञाः ॥७॥

पचचयस्तु यः प्रोक्तः कियन्तं कालमादिशेत् ।
एकादश्यां व्यतीतायां विज्ञेयः पथसंचर्यः ॥८॥

शुक्रो धनचयं कुर्याद् बुद्धिमोहं बृहस्पतिः ।
लोहितांगो महाव्याधिं कुरुते नात्र संशयः ॥९॥


4 P तत्रजार्थ | D तवाएं, but not clear. ID नामनि। 3D बोम्यासनानि | 3P पूर्णां 4 पचिणाः | 51 • संशयः। 6]) om. 7 Both mss give number 9 on the next line, and go on counting wrongly till sloka 21. se


तिथिप्रकरणम् ॥ ३ ॥

बुधो बन्धुपरिक्रेशं विप्रवासं शनैश्चरः ।
बन्धुपदक्षयं सूर्यो भयं सोमस्तथैव च ॥१०॥

आत्मरक्षा तु नक्षत्रं तिथि स्यादर्थसाधकी।
करणे कार्यनिष्पत्तिर्मुहुर्ते लाभमादिशेत् ॥११॥

चतुर्भिः कारयेत्कर्म सिद्धिहेतोर्विचचणः ।
तिथि- नक्षत्र -करण- मुहूर्चेनेति नित्यशः ॥१२॥

तिथेरपि च दूरत्वात्तिभिः कर्म समारभेत् ।
नक्षत्रेण करणेन मुहूर्त्तेनेति नित्यशः ॥१३॥

नक्षत्रस्य हि दूरत्वाद् द्वाभ्यां कर्म समारभेत् ।
करणेन मुहूर्त्तेन त्वरमाणस्तु बुद्धिमान् ॥१४॥

करणस्य हि दूरत्वान् मुहूर्त्तेनैव कारयेत् ।
मुहूर्त्तेन कृतं कर्म सिध्यते नात्र संशयः ॥१५॥

दूरस्थस्य मुहूर्त्तस्य क्रिया च त्वरिता यदि ।
द्विजपुण्याहघोषेण कृतं स्यात्सर्वसांपदम् ||१६||

नचवस्य मुहूर्त्तस्य तिथेव करणस्य च ।
चतुर्विधस्य ज्ञानस्य शकुनो दण्डनायकः ॥१७॥

शकुन: पवनश्चैव मनः परिजनस्तथा ।
यस्यैतान्यनुकूलानि सिद्धिरेव न संशयः ॥१८॥

न तत्र बलवती तारा यत्रेदुर्बलवत्तरः ।
न हि मर्हस्थितां नारी क्वचित्स्वातन्त्र्यमर्हति ॥ १६ ॥

न कृष्णपचे शशिनंः प्रभावस्ताराबलं तव विचार्य देयम् ।
विदेशयते विकले च पत्यौ सर्वाणि कार्याणि करोति पत्नी ॥२०॥


7 P D मुहूर्तेन नति। 8 P सर्वस्थोपर्द | 9 P भनुं स्थिता । 10 P शिन11 P विदेशमाते । १०

आथर्वण-ज्योतिषम् ॥ ८ ॥ ७ ॥

तिथेरेकगुणंः प्रोक्लो" नचत्रं च चतुर्गुणम् ।
वारस्याष्टगुणः प्रोक्नः करणं षोडशान्वितम् ॥ २१ ॥

द्वात्रिंशद्गुये योगस्तारापष्टिसमन्वितः ।
चन्द्रः शतगुणः प्रोक्नस्तसाचन्द्रं बलाबलम् ॥ २२ ॥

समीच्य चन्द्रस्य बलाबलानि ग्रहाः प्रयछन्ति शुभाशुभानि ।
मनः समेतानि यथेन्द्रियाणि कर्माणयेतां यान्ति न केवलानि॥२३॥७॥

[ वारप्रकरणम् ]

[ ८ ]

आदित्यः सोमो भौमश्च तथा बुधबृहस्पती ।
भार्गवः शनैश्चरश्चैचैते' सप्तदिनाधियाः ॥ १ ॥

नृपाभिषेकं नृपतिप्रयाणं नृपस्य कार्य नृपदर्शनं च ।
यचाधिकार्य भुवि किश्चिदुक्कं तत्सर्वमादित्यदिने प्रशस्तम् ॥ २॥

पानं रसानां मधुसोमपानं सौभाग्यकर्माण्यनुलेपनानि ।
क्षेत्रे च बीजानि वपेत् वृवान् सोमस्य कुर्याद्दिवसे विधिज्ञः ॥३॥

भेदाभिघातो नगरे पुरे वा सेनापतित्वं च तथैव राज्ये ।
व्यायामशस्त्राभ्यसनं च चौर्य भूमेः सुतस्या हि सदा प्रशस्तम् ॥ ४॥

दूतप्रवेशो रखकारणार्थ कन्याप्रजार्थ रिपुसन्धिकार्यम् ।
भिने चै मन्त्र प्रतिसन्धनीयं शिमं प्रशंसन्ति दिने बुधस्यै ॥५॥

स्त्राभ्यायदेवार्चनवेश्मकार्य संस्कारदीचाश्च तथा यतीनाम् ।
वस्त्राणि दारा श्रियभूषर्णानि कृषि कुर्याद्देवगुरोदिने च ॥६॥

अश्वप्रवाह्यं प्रथमं प्रशस्तं योगप्ररोहो गजरोहणं च ।
कन्याप्रदानं क्रयविक्रयौ च तेषां सदा शुक्रदिने प्रशस्तम् ॥७॥


12 P• गुदाः । D गया | 13 P D प्रोन 141) कर्मयेां | 1 P चैन एते । 2 P ● दिये। 3D14P मंत्रेम 5 Dadds तु in the end. 6 P भय० ।


नक्षत्रप्रकरणम् ॥ ५ ॥

स्थाप्यं च कर्म्मक्रतुभिश्च यूपो गृहप्रवेशो गजबन्धनं च ।
ग्रामेऽथ वासो नगरे पुरे वा शनैश्चरे सर्वमिदं प्रशस्तम् ॥८॥८॥

[ नक्षत्रप्रकरणम् ]

[ ९ ]

आत्मकर्म गुर्ण श्रेष्ठं पुरुषं पुरुषं प्रति ।
अन्पग्रन्थं महाथे च प्रवक्ष्यामि भूगोर्मतम् ॥१॥

पृथक् पुरुषविज्ञेयं नक्षत्राणां शुभाशुभम् ।
आत्मसम्पत्करं ज्ञेयमात्मन ऋद्धिमिच्छताम् ॥२॥

नवानां विवर्गाणामाधाने जन्मकर्म्मणि ।
अघमोत्तमवर्गेषु सम्बदतीइ भागशः ||३||

जन्मसम्पद्विपक्षेभ्यः प्रत्वरः साधकस्तथा ।
नैधनो मित्रवर्गश्च परमो मैल एव तु ॥४॥

दरमं जन्मनक्षत्रात् कर्म्मनचलमुच्यते ।
एकोनविंशतिं चैव गर्भाधानकमुच्यते ॥५॥

द्वितीयमेकादशं विंशमेष सम्पत्करो गणः ।
तृतीयमेकविंशं तु द्वादशं तु विपत्करम् ||६||

चेम्यं चतुर्थ द्वाविंशं भवेद्यच त्रयोदशम् ।
प्रत्वरं पञ्चमं विद्यात्तयोविंशं चतुर्दशम् ॥७॥

साधकं तु चतुर्विंशं षष्ठं पञ्चदशं तु यत् ।
नैर्धनं पञ्चविंशं तु षोडशं सप्तमं तथा ॥८॥


मैत्रे सप्तदशं विद्यात् षड्विंशमिति चाष्टमम् ।
सप्तविंश परं मैत्रं नवमष्टादशं च यत् ॥९॥

नवनचत्रके वर्गे प्रथमं तृतीयं तु वर्जयेत् ।
पञ्चमं सप्तमं चैव शेपैः कार्याणि कारयेत् ॥ १० ॥


1 P नैषधं | 2 Pादशं तु | पृष्ठम्:आथर्वणज्योतिषम्.pdf/१६ पृष्ठम्:आथर्वणज्योतिषम्.pdf/१७ पृष्ठम्:आथर्वणज्योतिषम्.pdf/१८

"https://sa.wikisource.org/w/index.php?title=आथर्वणज्योतिषम्&oldid=161798" इत्यस्माद् प्रतिप्राप्तम्