पृष्ठम्:Mudrarakshasa.pdf/१९६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
चतुर्थोऽङ्कः


एवाप[१]रागहेतवस्तस्मिंश्च निराकृते प्रथममपि चन्द्रगुप्तेऽनुरक्ताः संप्रति सुतरामेव तत्रानुरागं दर्शयिष्यन्ति ।

 राक्षसः-—मा[२] मैवम् । ताः खलु द्विप्रकाराः प्रकृतयश्चन्द्रगुप्तसहोत्थायिन्यो न[३]न्दानुरक्ताश्च । तत्र चन्द्रगुप्तसहोत्थायिनीनां चाणक्यदो[४]षा एव विरागहेतवो न नन्दकुलानुगतानाम् । तास्तु खलु नन्दकुलमनेन पि[५]तृभूतं घातितमित्यपरागामर्षाभ्यां विप्रकृताः सत्य [६]खाश्रयमलभमानाश्चन्द्रगुप्तमेवानुवर्तन्ते । त्वादृशं पुनः प्रतिपक्षोद्धरणे सं[७]भाव्यशक्तिमभियोक्तारमासाद्य क्षिप्रमेनं परित्यज्य त्वामेवाश्रयिष्यन्त इत्यत्र निद[८]र्शनं वयमेव ।

 मलयकेतुः-—आ[९]र्य, किमेतदेकमेव सचिवव्यसनमभियोगकारणं चन्द्रगुप्तस्याहोखि[१०]दन्यदप्यस्ति ।

 राक्षसः कि[११]मन्यैर्बहुभिरपि । एतद्धि प्रधानतमम् ।


  1. For एघपराग P. has एवापकार; B. N. om. च; 'गुप्तमनु° G. E.B. N. For संप्रति. B. N. read प्रकृतय इदानीं पुनः .
  2. For मा-ज्ञ B. N.read कुमार नैतदेवम्। इह.; G. कुमार नैतदेवं ताः खलु; B. do, with मा for न
  3. नन्दकुलानुर° B. E. N. G.
  4. प्रकृतीनाम् before this B. E. N, E. om. एव after this; M. R. om. कुल; B. D. N. H. read °कुलानुरक्तानाम् for 'कुलानु गतानाम्.
  5. पितृकुलभूतं छंस्तं कृतघ्नेन घा° B. N.G. H. do. omitting कुल E. do. on. कृत्स्रम् ’ रागानर्थाभ्याम् for रागासर्गाभ्याम् M. R.
  6. आश्रय° G.स्वाशय E; E. has•तु before पुनः and वि° for प्रति° after it,
  7. संभावित B. N. G. For एनम् before परि° E. has एव तम्; R. G. M. om. स्वामेव following this; B. N. G. R. M. read आश्रयन्ते; E. has आश्रयन्यत्र कुमारस्यP. has अस्य कुमारस्य for अन्न; B. E. have अत्र कुमारस्य.
  8. After ;वयमेव B. N.
  9. अमात्य B; एव before एक B. EB. N. G.
  10. आहोन्यदपि किंचित् P.
  11. कुमार before this B. B. N. G; R. omअपि before एतद्धि and B. E. N. add तत्र after °द्धि. For the whole speech P. reads सचिवव्यसनमेव प्रधानतमं व्यसनम्.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१९६&oldid=324398" इत्यस्माद् प्रतिप्राप्तम्