पृष्ठम्:Mudrarakshasa.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
मुद्राराक्षसे

 सिद्धार्थकः --किं ण [१]जाणादि भदन्तो अमच्चरक्खसस्स सण्णि[२]हिदो त्ति ता अमुदालंच्छिदं वि मं णिक्कमन्तं कस्स सक्ती णि[३]चारेदुं । ( क )

 क्षपणकः --[४]साबगा, रक्खसस्स पिसाचस्स वा होहि ण उण अमुहालंच्छि[५]दस्स इदो णिक्कमणोवाओ। (ख)

 सिद्धार्थकः--भदन्त, ण[६] कुप्य कञ्जसिद्वी होदु । (ग ).


विश्रब्धोऽन्यथा तिष्ठ । मा गुल्माधिकारिकैः संयमितकरचरणो राजकुलं ग्रवेश्यसे ।

 ( क ) किं न जानाति भदन्तोऽमात्यराक्षसस्य सन्निहित इति तदमुद्रालाञ्छितमपि मां निष्क्रामन्तं कस्य शक्तिर्निवारयितुम् ।

 ( ख ) श्रावक, राक्षसस्य पिशाचस्य चा भव न पुनरमुद्रालाञ्छितस्येतो निष्कमणोपायः ।

 ( ग ) भदन्त, न कुप्य कार्यसिद्धिर्भवतु ।


 साचेगमिति । कौटिल्यकूटकार्यनिर्वहणार्थंं कृतोद्योग इति ज्ञात्वा मनस्यवेग ओत्सुक्यम् ।


  1. आण° B. N.; यंण° E.; जधा before अमच्च B. N.;जधा अहं G.;यथा अहं.E.
  2. केलिअरो अन्तिओ सिद्धत्थओ अहं B.; सेवकोसिद्धत्थको E.; केरको सिद्धत्थको H.; पि for वि B. E. N. G.; क्ख° for 'क्क ° E.; क्कान्तं G.; क्खमन्दं R.; °ही for सत्ती E.
  3. °ऊं° R.
  4. °आ M.; °ग A.; का B. E; ल° for र° E; साथ° for ‘साच° E; होदु for होहि R. M.; भोदि N.; भोहि. G. E Before this B. has केलिकिरो, N. केयको, G. and E. केलको; णत्थि for: ण B; and B. E. N. G.add ने after उण .
  5. अ for द G; after this इदौ om. in B. A. P; णिक्कम याओ for णिकमणोवाओ M. R. G.; णिक्खमणो° E.
  6. मा. A. P.; कुष्प R. G; after which B. N. add भण से.; E. तेणहि; भोदु for होदु G; सेभादं E.; B.and N. add ति; R. has सिज्झी for सिद्दी.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१३&oldid=325271" इत्यस्माद् प्रतिप्राप्तम्