पृष्ठम्:Mudrarakshasa.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
मुद्राराक्षसे

 भागुरायणः-भदन्त, वर्द्धयसि मे कु[१]तूहलम् । श्रोतुमिच्छामि ।

 मलयकेतुः-( [२]स्वगतम् ।) अहमपि श्रोतुमिच्छामि ।

 क्षपणकः [३]सावगा, किं अणेण असुणिदव्वेण सुदेण (क)।

 भागुरायणः य[४]दि रहस्यं तत्तिष्ठतु ।

 क्षपणकः—[५]ण रहस्यं किंदु अदिणिसंसं । (ख)

 भागुरायणः-यदि न रहस्यं त[६]त्कथ्यताम् ।

 क्षणकः-सा[७]वगा, ण रहस्यं एदं । तथापि न कहिस्सं । (ग)

 भागुरायणः- अ[८]हमपि मुद्रां न दास्यामि ।

 क्षपणकः-( स्वगतम् ।) युक्तमिदानीमथिने कथयितुम् ।


 ( क ) श्रावक, किमनेनाश्रोतव्येन श्रुतेन ।

 ( ख ) श्रचक, न रहस्यं किंत्वतिनृशंसम्।

 ( ग ) श्रावक, न रहस्यमेतत् । तथापि न कथयिष्यामि ।


 अर्थिने इति । अर्थाने आद्यते । आदरेण श्रुतं मत्कथितं तथात्वेनैव गृहीयादिति भावः ।


  1. On. A. P.; कौतू° for छतू R. M. P. after which B, adds मल°। स्व तम्स च । and then भागु'। श्रोतु'; in which B. agrees with N.and IE. reading आत्मग for स्त्रग
  2. Om. E. B; E. N. G, om श्रोतु° at the end of speech स्रावका B. Nom. . M;
  3. सचका .; . GY.; R.एदिणा सुणिदेण for अणेन &e N. B. (असु° as a variant); G. has इमिणाः; B, का एदुिणा भोदि असु°
  4. भदन्त before this B. E. N.; तदा for तत् B. N.; D. om. it.
  5. सवग before this G.; सावका. E.; उपासका 'B. N.; B. A. N. G. read णहि for ण; B. N. G. om. all after" रहस्सं; B. has ल for र, तु for ) and °स्संसं.
  6. तर्हि क omitting यदि न रहस्यं B. N. G.
  7. °का B. D. N. G.; °ग R.; IE, has न लहस्यं omitting णस्थ for एदं; B. N. G. एदं तथाचि; कथइस्सं कहिस्से . . G BD. N. adding अहिणिसंसं.
  8. भदन्त before this B. N. A.; “ये for °स्यामि M, R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१९&oldid=325795" इत्यस्माद् प्रतिप्राप्तम्