पृष्ठम्:Mudrarakshasa.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
द्वितीयोऽङ्कः।


 राक्षसः-----किंवातिसृष्टः[१] पर्वतकभ्रात्रे वैरोचकाय पूर्वप्रतिश्रुतः राज्याद्धेवि[२]भागः ।

 विराधगुप्तः-—अ[३]थ किम् ।

 राक्षसः-([४]स्वगतम्।) नियतमतिधूर्तेन चाणक्यबदुना तस्यापि तपस्विनः क[५]मप्युपांशुवधमाकलय्य पर्वतेश्वरविनाशेन जुनितमयशः [६]प्रमार्ष्टुमेषा लोकप्रसिद्धिरुपचिता । (प्रकाशम्।) ततस्ततः

 चिराधगुप्तः ----ततः प्रथममेव प्र[७]काशिते रात्रौ चन्द्रगुप्तस्य नन्दभवनप्रवेशे कृताभिषेके कि[८]ल वैरोचके विमलमुक्तामणिपरिक्षेपविरचितचित्रपटम[९]यवारबाणप्रच्छादितशरीरे मणिमयमुकुटनिबिडनि-


 उपचितेति । अःभिवर्द्धितेत्यर्थः । क़िलेल्यलीके । चित्रपटमयेति । ‘कञ्चुको वारबाणोऽस्त्री' इत्यमरः । मौलयः संयताः कचाः । ते मुकुटे


  1. N. has अभिसृष्ट for अतिसृष्ट; B. किमतिसृष्ट; G. किमितिसृष्टःB.किंचातिस्मृष्टः. In the word following G. B. have पर्वतेश्वरभात्रे ; N.पर्वतश्रात्रे; G. om. पूर्वे; E, has °श्रुतम्.
  2. र्द्धप्रविभागा G; °र्द्वम्. E.
  3. B. N. E. add अमात्य before this.
  4. आत्म B. E. N. R; G. E. om. चाणक्य;B. N. read धूर्तवटुना.
  5. कथमप्यु° R. M.;एकान्ते किमप्युपायान्तरवधमाक . G.; ‘नाशज N. G. E. B; °सपयशः R. E; °मयशसः B. N. G.
  6. परिहारार्थम् for प्रमार्ष्टुम् G. E.N.B. परिमार्ष्टुम् R; G. has एव for एषा which follows.; E. reads लोकोक्तिरुपरिता for what follows; N. लोकप्रतिपत्तिरुपचरिता; G. has उपचरिता for उपचिता.; लोकभक्तिरुपचारता H.; R. om. one ततः.
  7. प्रकाशीकृते B.N.E. The रात्रौ which follows is om. in B. N. which have अर्द्धरात्रे after चन्द्रगुप्तस्य; G. reads °गुप्तवेशे.
  8. B. and H. have च instead of this; N. before it; E. om. it and G. om. किल °चके; N. has not वैरोचने here; B. and N, read हिम before विमल ;E has हिमलमु ; गुण for मणि B. G. E; गण N; B. E. N. G. have उप for वि after परिक्षेप .
  9. B. has पटु for चित्रपटमय; E. has पट्ट for पट and G. reads परिक्षेपेणोपरचितपद्धमयप्रावरणप्रच्छा°; E. has बाणवार for वारवाण and N. has वारण; G. om. मय and afterसुकुट has मणिबद्ध; E. has बन्ध after मुकुट ; N.पटवन्ध and B. पटुबन्धः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३०&oldid=321315" इत्यस्माद् प्रतिप्राप्तम्