पृष्ठम्:Mudrarakshasa.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
मुद्राराक्षसे


तिण्णि वि अवस्सं वि[१]णासमणुहोन्ति[२] । कहं दिटृमेत्तो अदिक्कन्तो एसो । (पुनराकाशे । अ[३]ज्ज, किं तुमं भणासि –—‘किं एदेसु पे[४]डालसमुग्गएसु, त्ति । अज्ज, जीविआए संपादआ सप्पा । किं[५] भणासि–‘पेक्खिमिच्छामि' त्ति । पसीददु अज्जो ।


इति । अथ कतरां पुनरार्यो वृत्तिमुपजीवति । किं भणसि----‘राजकुलसेवकोऽस्मि’ इति । ननु खेलति एव आर्योऽहिना । कथमिव । अमन्दौघधिकुशलो व्यालग्राही मत्तमतङ्गजारोही लब्घाघिकारो जितकाशी राजसेवक इत्येते त्रयो- ऽप्यवश्यं विनाशमनुभवन्ति । कथं दृष्टमात्रोऽतिक्रान्त एषः । आर्य किं त्वं भणसि--‘किमेतेषु पेटकसमुद्रकेषु’ इति । आर्य, जीविकायाः संपादकाः सर्पाः । किं भणसि—‘प्रेक्षितुमिच्छामि’ इति । प्रसीदत्वार्यः । अस्थानं खलु एतत् । तद्यदि कौतूहलं एहि एतस्मिन्नावासे दर्शयामि । किं भणसि—'इदं


तदाह-आकाशे इति ।


  1. B.om.वि;G.has पुरिसा instead of it and E.readsएदे पुरुविन्नपुरिसा विणास°.M.has °होन्दि;E.has°हवन्ति;B.has भवन्ति;G. अनुभवन्ति; कथंforकहं B.E.N.om.कहं-एसो;G.has for the whole इति अधनिक्कन्तो; E.om.दिट्ट°.B.has दिठ्ठमत्तो;P.दिष्टमतो; अति°.E;अदिक° P;E.om. एसो and has पुनरप्याकशे लक्षं बव्द्धा.
  2. H. constructs the verse here conjecturally thus-वालग्गाहि असन्तोसहिकुसलो सत्तगअवरारोहो । राअकुलसेवओत्ति अवस्सं तिण्णि वि विणासमणुहोन्ति ॥
  3. N. adds मण्डण after अज्ज; B. E. G. om. the किं which follows and B. and G. read उण किं after तुमं.
  4. पोेडिआ R.;पेडा B.E; पेट्टाल G.N. Instead of°एसु B.E.N. G. have केसु; E. om. सि following; B. has अप्प before जीवि°; B. and G. Om ए after जीविआ; E. has या instead of आए. For संपादआ G. has सन्या.E. संन्का. H. has सदाढा after सप्पा.
  5. B. has before this पुनराकाशे; A. M.R. have भणसि for following भणासि पेटक्खिदुं G; पेखिदुं P. which has°मीत्ति; for °मिति; G. om. त्ति and R. has इच्छम्मित्ति. B. repeats पसीददु.E. has पेखीयदु twice; P.पेक्खदु.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१११&oldid=321100" इत्यस्माद् प्रतिप्राप्तम्