पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
496
अलंकारमणिहारे

अथैकावळीसरः. (४९)

उत्तरस्योत्तरस्य स्यात्पूर्वं पूर्वं विशेषणम् ।
विशेष्यं वा यदा प्राहुरिमामेकावळीं तदा ॥

 उत्तरोत्तरस्य पूर्वपूर्वं प्रति विशेषणतया विशेष्यतया वा गुम्भने सैव शृङ्खलैकावळीत्युच्यते । इयमेव गृहीतमुक्तरीत्याऽर्थश्रेणिरित्युच्यते । गृहीतं च तन्मुक्तं च गृहीतमुक्तं तस्य रीतिः पङ्क्तिः तया गृहीतमुक्तरीत्या । अभेदे तृतीया । ततश्च गृहीतमुक्तपङ्क्तिरेकावळीति तदर्थः ॥

 तत्राद्या यथा--

 भुजगगिरिर्हरिवसतिर्हरिरम्बुधिजाविहारमणिशिखरी । अम्बुधिजाऽऽश्रितविभवानुदञ्चयति ते वतंसयन्ति भुवम् ॥ १४०० ॥

 अत्रोत्तरोत्तरस्य हर्यादेः पूर्वपूर्वभुजगगिर्यादिविशेषणभावः । इयं चोत्तरोत्तरविशेषणस्य स्थापकत्वापोहकत्वाभ्यां द्विविधा ।

यदाहुः--

स्थाप्यतेऽपोह्यते वाऽपि यथापूर्वं परंपरम् ।
विशेषणतया यत्र वस्तु सैकावळी द्विधा ॥

इति । यत्र यथापूर्वं पूर्वपूर्वस्य परं परं उत्तरोत्तरं विशेषणतया स्थाप्यते विधीयते अपोह्यते निषिध्यते वा तत्रैकावळीति तदर्थः ॥

 यथा--

 स बुधो यस्तु विवेकी स विवेको यस्तु तत्त्व-