पृष्ठम्:Mudrarakshasa.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
चतुथऽङ्कः ।


 जा[१]व अमच्चरक्खसस्स एदं गेहं गच्छामि । (श्रान्तवत्परिक्रम्य ।) को[२] एत्थ दुबारिआणं। णिवेदेह भट्टिणो अमच्चरक्खसस्स एसो कर[३]भओ तुचरन्तो पाटलिपुत्तअदो आगदोति । (क)

( प्रविश्य )

 दौवारिकः-भद्द, स[४] णेहिं मन्तहि । एसो असच्च कश्चिन्ताजणिदेण जा[५]अरेण सतृष्पण्णसीसवेअणो अज्ज वि सअणं ण[६] मुञ्चदि । ता चिह मुहुत्तअ। लब्धावसरो तुह आअमणं णि[७]वेदेमिं । (ख)


 ( क ) यावदमात्यराक्षसस्यैतद्देहं गच्छामि । कोऽत्र दैौवारिकाणाम् । निचेद्य भर्तुर्रमात्यराक्षसस्य एष करभकस्त्वरयन्पाटलिपुत्रादागत इति ।

 (ख) भद्र, शनैर्मत्रय । एषोऽमात्यः कार्यचिन्ताजनितेन जागरेण समुत्पस्रशीर्षवदनोद्यापि शयनं न मुञ्चति । तस्मात्तिष्ठ मुहूर्तम् । लब्धावसरस्ता गमनं निवेदयामि ।


  1. B.G.N. have ता before this. E, has थाव for this. B.N. have जेव्व for एदं; B. जैव For गच्छामि at the end of the sentence M.R, read गच्छम्मि; A.P. गच्छेमि; परिश्रान्त' for श्रान्त' B.G.N.E.
  2. भो before this B.G.N; P. has थेत्य for एत्य; for दुचा° B.N.G. have दुआ°.E. दावो°; निवे° for णिवे° B.E.N; B.N. add दाव after it.
  3. Before this B.N. have क्खु, E,षु; G. reads करहओ; E.करभको; B.N.करहको; B.adding after this करहका विअ कज्जम्; B. करभको विय कब्जभ्; G. adds विअ only omitting व in next word;पाडलिउत्तादो N; पाडलिउत्तआदो R.; पाडलिपुत्तादो B.; पाटलिउत्तादो G.; पाटलिपुतादो B;पटलिखुत्तआदो M.;याटलिपुत्तोआदो P; R. M. gead आअद° 1n next word and E. आगत’
  4. सणिअ A.P.; मा उच्च B.E.N.G.क्खु भट्टा असच्चरक्खसो B.N.; क्खु अमच्छर° E.अमच्चर° G; B. and N. (T) read रज for कब्जा after धमच्चो-
  5. जागरेण N.E; °गरएण° R; G. has समुप्पादिद for समुप्पण्ण after this and सरीर for सीस.
  6. वि दाव ण सअणदलम् B; अजविणताव सयणअलं विमु°. G.;अजावि ताव ण सअणदलं विमु°. N.अज्ज वि दाव सजनयलनं सु. E; सुहुत्तयम् G.E.; भ्रुजतअम् (?) N. Before this B.N. read ताव; B.G.N. add जाव से, E. जाव after it, भविअ भवदो for तुह B.भविअ तुह N.; भविअ भअदा जाव,अमणम् G.; आगमणम् B.E.
  7. निवेदेमि E.णिवेदेह्मि R.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८०&oldid=323412" इत्यस्माद् प्रतिप्राप्तम्