पृष्ठम्:Mudrarakshasa.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
पञ्चमोऽङ्कः।


 तदत्र वस्तुनि नोपालम्भ[१]नीयो राक्षसः। आ नन्दराज्यलाभा[२]दुपग्राह्यश्च । परतश्च परिग्रहे वा परित्यागे वा कुमारः प्रमाणम् ।

 मलयकेतु–ए[३]वं सखे, सम्यग्दृष्टवानसि । यतोऽमात्यवधे ग्रकृतिक्षोभः स्यादेवं च संदिग्धो विज[४]य: ।

( प्रविश्य )

 पुरुषः—जे[५]दु कुमारो । अज्ज, गुम्भट्टणाधिकिदो दीह[६]क्खो विण्णवेदि–‘एसो खु अम्हेहि कऽआदो णिकमन्तो अगहीदमुद्दे सलेहो पुरि[७]सो गहीदो। ता पच्चक्खीकरेदु ॥ अ[८]ज्जोत्ति । (क)

 भागुरयणः-भद्र, प्रवेषय ।

 पुरुषः --त[९]ह । (इति निष्क्रान्तः ) (ख)


 (क) जयतु कुमारः । आर्यगुल्मस्थानधिकृतो दीर्धरक्षो विज्ञापयति--- ‘एष खल्वस्मामिः कटकान्निष्क्रामन्नगृहीतमुद्रः सलेखः पुरुषो गृहीतः । तत्प्रत्यक्षीकरोत्वेनमार्य: इति ।

 (ख) तथा ।


 तदत्र वस्तुनीति इदं कुपितस्य मलयकेतोः समाधानरूपं पर्युपासनम् ।


  1. वस्तुन्यनुपलभ्यो B. E. N. ; °न्यनुप° G.
  2. दनुग्रा° B. N. A; °तस्तस्य for °तश्च B, N; om first वा B.E. N. G; P. has निग्रहे for परित्यागे after this; B. E. N. G. add भविष्यति after प्रमाणम्
  3. Om. G; भवतु afterव this in B. E. N; IE, om. all from सम्यक़ to the end of the speech; अन्यथास्य for यतः B. E. N. which om. अमात्य.
  4. B. E. N. add स्यदस्म कम्.
  5. जअदु जअद B. N. जयदु जयदु G.B; °लो for °रे P. after this अङ्क B. N. अयं E; जस्स for °ज B. E. N.; गुम्मषुण° for गुम्भट्टण° P; णाहिकि M. R,
  6. इंचक्खु अओ . B.N.; क्खु B. E. N. G.; कडि° for कड° R.कंडवाया E;णिक्ख for णिक E.गि for m M; E. has य for द
  7. पुरुषो A.; पुरुसो M.R. G.; गि for ग M. P. R. B.; ॥ Om. E.
  8. Omति A. P.
  9. तथेति A. P. G.; जो अब आणवेद्वित्ति B. N; जं...दि E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२४&oldid=326261" इत्यस्माद् प्रतिप्राप्तम्