पृष्ठम्:Mudrarakshasa.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
म्रुद्राराक्षसे


परिहृत एव । तदेवमनु[१]ग्रहीतास्मत्पक्षो राक्षसोपदेशप्रवणो महीयसां म्लेच्छबलेन परिवृतः पि[२]तृवधामर्षी पर्वतकपुत्रो मलयकेतुरस्मानभियोक्तुमु[३]द्यतः। सोऽयं व्यायामकालो नोत्सवकाल इति दु[४]र्गसंस्कारे प्रारब्धव्ये किं कौमुदीमहोत्सवेनेति प्रतिषिद्धः।

 राजा–आर्य, ब[५]हु प्रष्टन्यमत्र ।

 चाणक्यः वृषल, वि[६]श्रब्धं पृच्छ । ममापि बह्वारव्येयमत्र ।

 राजा–सोऽप्य[७]स्य सर्वस्यानर्थस्य हेतुर्मलयकेतुः कस्मादपक्रामन्नुपेक्षितः ।

 चाणक्यः—-वृषल, [८]अनुपेक्षणे द्वयी गतिः निगृःह्येत वा प्रतिश्रुतं राज्यार्द्ध्ं प्रतिपाद्येत [९]वा । निग्रहे तावत्पर्वतकोऽस्माभिरेव व्यापादित


  1. For °मनु° G. reads सु°, E. °मुप°; बलो for पक्षो G.; B. N. E.H. add भ्रत्य before पक्षो; E. reads राक्षसस्योप° and B. N. add श्रवण before अवणो; राज after म्लेच्छ B. E. N. G; M. R.om. परिवृतः.
  2. वधादमर्षितहः E.;बधामर्षितः B. G. N.
  3. इति after this B. N.and G. which also adds तत् before सो.
  4. अतो before this B. G. N.;आ° for प्र° B. N.;एवा E; विधातव्ये for प्रारब्धव्ये G.; for नोत्सवकाल before this E. reads नंसुरगसिकायाः; षिद्धम् for °षिद्धः M. R.; G. om. इति प्रतिषिद्धः
  5. Om. R.; G adds मया after अत्र.
  6. विसर्वम् E.; E. has मयापि for ममापि; G. has अस्ति for अत्र at the end of the speech. After this B. N. H. add राजा । एष पृच्छामि।चाण°।अयमप्येष कथयमि; G.has only the first of these speeches and then omitting राजा goes on with आर्य योयम् &c.; E. has वृषल before अह° in the second speech
  7. आर्य योस्य E.; आर्य योयमस्माकम् G.; B. E. N. add एव after सर्वस्य; B. N. om. स्य in अनर्थस्य. After °केतुः B. N. add स; and आर्येण after कस्मात्; G. after हेतुः reads सक्रथं मलयकेतुरूपक्रामन् &c;E. do. reading °रपक्रा° for °रुपक्रा°; M. R. agree with text reading कस्मादुपक्रा°
  8. M. om. वृषल and for अनुपे° has उपे°; B. N. after वृषल read मलयकेतोरपक्रमणानुपेक्षणे; G.मलयकेतोरनुपेक्षितोपक्रमेण E.H.मलयकेतावनुपेक्षितापक्रमणे B. N. G. read स्यात् । अनुगृह्येत before निगृह्येत; E. has only स्यात् After चा B. N. have अनुग्रहे पूर्वप्रति° &.G. has अनुग्रहे तावत्पूर्वप्रति' &c. E. has only पूर्वप्रति &c.
  9. Om. B. E. N.; G. reads दीयतेस्य for प्रवा; अस्य before पर्वत' B. E. N.; G. reads त्वस्य पिता for तावत् B. E. N. G. also om. एव further on.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१६९&oldid=322073" इत्यस्माद् प्रतिप्राप्तम्