पृष्ठम्:Mudrarakshasa.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
चतुर्थोऽङ्कः ।


( उपसृ[१]त्य ।) धम्मसिद्धी होदु सावगाणम् । (क)

 राक्षसः--भदन्त[२], निरूप्यतां तावदस्मत्प्रस्थानदिवस: ।

 क्षपणकः-- ( नाट्येन[३] चिन्तयित्वा ।) सावगा, णिरूविदा मए आमज्झण्णा[४]दो णिवुत्तसव्वकल्लाणा तिही संपुण्णचन्दा पुण्णमासी ।


 ( क ) धर्मसिद्धिर्भवतु श्रावकानाम् ।

 (ख ) क्षावक, निरूपिता मयामध्याह्नान्निवृत्तसर्वकल्याणा तिथिः संपूर्णच-


इत्यार्हतानां मतम् । अनेन गाथार्थेन संप्रति स्वेन वक्ष्यमाणं वचनमापाततो रूक्षमपि परिणामे राक्षसस्य पथ्यमिति सूचितम् ॥ १८ ॥

 श्रावक इति । शुक्षूषुपर्यायशब्दस्तन्मतव्यवहारसिद्धः।

 भदन्तेति ज्यौतिषिकनाम तैरेव व्यवहृतम् । अयमत्राभिप्रायः—-आश्वयुज्यां पौर्णमास्यां कौमुदीमहोत्सवप्रतिषेधेन व्यायामकालस्योक्तत्वात्तद्रभ्य मासद्वयमात्रेणोभाभ्यां चाणक्यराक्षसाभ्यामुपजापादिना भेदतन्नं प्रसाधितम् । अथ मार्गशीर्ष्या कुसुमपुरोपरोधाय प्रस्थातुकामेन राक्षसेन प्रस्थानदिवसे प्रुप्टी जीवसिद्धिस्तस्मै मुहूर्ते कथयति । अद्य पौर्णमासी पञ्चचत्वारिंशन्नाडिकेति मध्याह्नपर्यन्तं भद्राभिधं विष्टिकरणं निवृत्तसमस्तकल्याणं प्रयाणे निषिद्धम् । किंचाद्य पूर्वदिशि वर्तमानं मृगशिरोनक्षत्रं दक्षिणादिशं प्रस्थितानामदक्षिणं वामं प्रतिकूलं च । अथापि


  1. Om. R; धर्म° G. E. For सिद्दी. G. E. read विद्दी, P. सिद्दीओ, B. N.लाहो. For होदु B. E. N. G. read भोदु; for सन्म्., M. has सावआणस्, E. साधकैकस्स., B. N. साचका and this before भोदु. धम्मलाहे शाधकाण. H.
  2. भद्र M; after निरू° R. For अस्मत् B. E. N. read अस्माकम्. G. has प्रतिष्ठान for प्रस्थान and B. N. add. योग्य before दिवस:.
  3. E. has अवलोक्य between ना° and चिः; सावग for सावगा A., सावआ M, सावका B, उवासका G. N., साधका E. For next word B. E. G. read णिळूविदे For मए E. has लग्गै अज्ज.; G. अज्ज्., B. मुहुते, N. om. it,
  4. E. om. आ.N. reads आमभद्दो (?); B. णिव्वुत्तसत्तसकलाखोहण तिही &c.; N. णिवुत्तसंपुण्णकल्लणपुण्णमासी &c.; G. णिवृत्तसत्तमकलणासोहणातिधी &c; E. निवृत्तसत्तमकलनासोभनातिही &c, M. R. णिवुत्तसमस्थकल्लाणाधिही ( R. णिउत्त );णिउत्तशअलदोशा शोहणा तिधी भोदि H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०२&oldid=324930" इत्यस्माद् प्रतिप्राप्तम्