पृष्ठम्:Mudrarakshasa.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
मुद्राराक्षसे

 कझुकी-आर्य, प्रणतससं[१]भ्रमोचलितभूमिपालमौलिमालामाणिक्यशकलशिखापिशङीग्कृतपादपङ्कयुगल: [२]सुगृहीतनामधेयो देवश्चन्दगुप्त आर्यं शिरसा प्रणम्य विज्ञापयति—'अकृतक्रियान्तराय[३]मार्यंद्रष्टुमिच्छामि’ इति |

 चाणक्यः [४]वृषलो मां द्रष्टुमिच्छति । चैहीनरे, न खलु [५] वृषलश्रवणपथं गतोऽयं मत्कृतः कौमुदीमहोत्सवप्रतिषेधः |

 कञ्चुकी-आर्य, अथ किम् ।

 चाणक्यः-(सक्रोधम् ।) आः, केन कथितम् ।

 कञ्चुकी-([६]सभयम् | ) प्रसीदत्वार्यः । खयमेव सुगाङ्गप्रासादगतेन देवे[७]नावलोकितमप्रवृत्तकौमुदीमहोत्सवं पुरम् ।

 चाणक्यः -[८]आः, ज्ञातम् । ततो भवद्भिरन्तरा प्रोत्साह्य कोपितो वृषलः | किमन्यत् ।

(कञ्चुकी भयं नाटयंस्तूष्णीमधोमुखस्ति[९]ष्ठति । )


क्रमेण हिमोष्णयोरुदयास्तमयौ दिशतः सूर्यतेजसोऽप्यतिशयितमिति ज्यतिरेकालंकारः लोकमिति श्लेषानुप्राणितः ॥ १७ ॥


  1. प्रणतिसंश्र° B. E. N. G.; °भ्रमच° A. E.; °मसमुच्च° E. N.; °माच° P.; °से omitting all to भूमि° G; B. E. N. G. om. माला further on and read मणि for माणिक्य and सकल for शकल; युग़ल for युगल at the end of the compound P.
  2. For सु-म्य B. and N. read पादपक्षयोरार्यं प्रणिपत्य देवश्चन्द्रगुप्तो; G. E. agree, om. पझ and G. reading आर्यस्य.
  3. For अकृ°-°मार्यं B. N. (r) read क्रियान्तरमन्तरायमन्तरेणार्यम् and E. reads क्रियान्तराय &c.P. agrees with text but has °राल° for राय° ; E. also om. last इति.
  4. After इच्छति E; G. has वैहीनरे before this instead of after इच्छति.
  5. B. E. N. G. have वृषलस्य; B. N. श्रवणमुपग°; E. श्रवणपथमुपग°; G. श्रवणपथमाग°; G om. मस्कृतः, B.N. read मया कुतः
  6. भयं नाटयित्वा B. N.; भयं नाटयन् E; °यति G; शिखर before गतेन B. N.
  7. A.P. read °नालोकि°; M.om. अवलोकितम्; A. P. om. कौमुदी and B. E. N. G. add कुसुम before पुरम्-
  8. आ E; G om. it and ज्ञातम्; B. N. after ज्ञातम् read तिष्ठ तावद्भवद्भिरेव मदन्तरेण प्रो°;G. has तिष्ठतु तावत्ततो भवद्भिरन्तरेण प्रो°; E. उत्तिष्ठ ततो भवद्भिर्मदन्तरेण प्रो°;B. N. read रोषितो for कोपितो
  9. B.G. N. read सभयम् for भयन; A has एव before अधो°; G. om. all after सभयं .
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१५९&oldid=321703" इत्यस्माद् प्रतिप्राप्तम्