पृष्ठम्:Mudrarakshasa.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
पञ्चमोऽङ्कः ।


( प्र[१]विश्य )

 क्षपणकः-

[२]लहन्ताण प्रणमामि जे दे गंभीलदापू बुद्धीए ।
लोडुत्तलेहिं लोए सिद्धिं मोहिं गच्छन्दि ॥ २॥( क )

 सिद्धार्थकः--भदन्त, व[३][४]न्दामि ।( ख)

 क्षपणकः- [५]सावगा, धम्मसिद्धी होदु । ( निर्वण्र्य ।) सावग, पन्थाणसमुच्वहणे कअच्यवसाअं विअ तुमं पेक्खामि । (ग )


 ( क ) आर्हतानां प्रणमामि ये ते गम्भीरतया बुधैः ।

  लोकोतैर्लोके सिद्धिं माभैर्गच्छन्ति ॥ २ ॥

 ( ख ) भद्न्त, वन्दे ।

 ( ग ) क्ष्रावक, धर्मसिद्धिर्भवतु । क्ष्रावक, प्रस्थानसमुद्वहने कृतव्यबसायमिव । त्वां पश्यामि ।


संधिर्नामाङ्गम् । बीजस्य चाणक्यनीतेरुपगमनात्कार्यसिद्ध्यर्थमभ्युपगमानिर्वहणात् ॥ १ ॥

 परिहरामीति । अनेनशकुनेन कुसुमपुरं प्रति गमनप्रतिबन्ध इष्ट एवंयथः ।

 आर्हतानामिति कर्मणि षष्टी । जलनिमज्ञितमुक्तालाबुवच्छश्वदुत्प्लुत्योध्र्वगमनमेव मुक्तिरित्यार्हतानां मतम् । अनेन लोकोत्तरकार्यसिद्धिप्रदं चाणक्यनीतिगाम्भीर्य ध्वनितम् ॥ २ ॥


  1. ततः प्रविशति B. E. N. G.
  2. अलि° B. M. G; B. E, G. N. (r) Read मामो for 'मामि in next word. ए दे for जे दे M. R.; ते G.; for ग-ए R. has गम्भिलताए; G गम्भीरलताए; A. P. गम्भीरदए; M. R. read बुद्धिआए
  3. E.om. लो ...हिं; M. R. read रे for ले and om. next word for which G. has लोअ and E. लोय; for सिद्धिम् R. has सिज्झिम्; G, खिद्वि; मग्गन्ति for गच्छ न्दि B. E.; गच्छन्ति A. M. N.
  4. पणमामि B; E has उपसृत्य before भदन्त.
  5. सावका B E.; सावग्ग P.; सावआ M. For सिद्धी R. has सिज्झि; G. E.विी, B. लाहो; B. E. add दे after it; and G. E. N. read भोटुः सिद्धार्थ कम्before निर्घण्यै B. N. For next word A. P. read. खावेगम्; R, M.om it. B. E. read सावका; G. साचग. I For प-कअ B. has समुदसुतलणकिद, E. अङ्गणसमुद्धातलणकथ, N. गभीलतया अस्थाणसमुद्दतलणे , G. अस्थाणसमुव्वह हअ; P. has कद for कअ; N. विअ° for व्वव;° G. सायं for साअं and E.वचसायासं; for तुमं B. has देहिअअं and R. E. N. वे° for पे in पेक्ख° अस्ताणशीतलणकदव्यवशाओं H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१०&oldid=325210" इत्यस्माद् प्रतिप्राप्तम्