पृष्ठम्:Mudrarakshasa.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
प्रथमोऽङ्कः।


उच्य[१]तां दुर्गपालको विजयपालकः गृहीतगूहसारमेनं सपुत्रकलत्रं संयम्यं[२] तावद्रश्न यावन्मया वृषलय कथ्यते । वृषल एत्रस्य प्राणह[३] रं दण्डमाज्ञापयिष्यति ।

 शिष्यः--यदाज्ञापयत्युपाध्यायः श्रेष्ठिन[४], इत इतः।

 चन्दनसः--अज्ज[५] अअमाअच्छामि । (स्वगतम्) दिहिआ मित्तकजण मे[६] विणासो ण पुरिसदोसेण। (क) (परितस्य शिष्येण सह[७] निष्क्रान्तः ।)

 चाणक्यः--(सहर्षम्।) हं[८]त, लब्ध इदानीं राक्षसः। कुतः।

त्यजत्यनेयवत्प्राणान्यथ तस्याथमापदि ।
तथैवा[९]स्यापदि प्राणा नूनं तस्यापि न प्रियाः ॥ २५ ॥


 (क) आर्य अयमागच्छामि । दिष्ट्या मित्रकार्येण मे विनाशो न पुरुषदोषेण ।


 वृषल एवेति । इदं छझना ' हितागमननिरोधनं निरोधः । छद्मना । कपटेन हितागमनाय स्वेष्टसिद्धये चन्दनासनिरोधात् । यद्वा हितं राक्षसमागमयतीति हिंतागसः हितागमनस्य हितराक्षसागमनहेतुभूतस्य चन्दनदासस्य निरोधनात् ।


  1. G. and E. add अस्मद्वचनात् after this; for °पालको B. E. G and H. have °पालःFor °पालक in विजयपालकः B. E. G. read पालश्च; H. and K. पालः; N. पालकश्चन
  2. Om. in G.; रक्ष before तावत् B. E, G. R. N. (E, having रक्षताम् ), G, and N. om. मया which follows; स एवास्य G. B.
  3. G. reads सर्वस्वहरणं; JE. सर्वस्वहरं; M. प्राणाहरणं; N. प्राणाहारं
  4. इति before this G. B.
  5. उत्थाय before this B. E; for अअम° following, G has अयमा'; K. and P. अम°B. आ', G. and B. read W for the अ in अच्छामि; K. reads अच्छम्मि for this last; E. has आत्मग° for स्त्रग° and दिट्ठिया for विद्विआ.
  6. Om. in M. R; before मित्तकजेण E; B. has ना for णा in the following word after which B. adds जाणिवे ; for the following word A. and G. read नafter which M. and B. had उण; R. has पुरुस for पुरिसर
  7. G. om. शि-ह and has instead इति before प२ि.
  8. Om. in R.M. N; न for it P; दिष्टया G,E. has दुराम before राक्षसः
  9. तथास्या प्यापदि E. which also has ध्रुवं for नूनं.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०४&oldid=320992" इत्यस्माद् प्रतिप्राप्तम्