पृष्ठम्:Mudrarakshasa.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
मुद्राराक्षसे


[१] ह–‘करभअ, कुसुमपुरं गच्छ । मह वअणेण भण वआलिअं थणक[२]लसं जह चाणक्कहदएण तेसु तेसु अण्णाभङ्गैसु अणुचिट्ठीअमाणेसु चन्दउत्तो उ[३]त्तेअणसमत्थेहि सिलोएहि उवसिलोइद[४]व्वो' त्ति । (ख)

 राक्षसः--भ[५]द्र, ततस्ततः।

 करभकः-- त[६]दो मए पाडलिउत्तं गदुअ सुणाविदो अमच्चसंदेसं वैआलिओ थणकलसो । एत्थन्तरे णन्दउ[७]लचिणासणस्स


कुसुसपुरं गच्छ । मम वचनेन भण वैतालिकं स्तनकलशं यथा चाणक्यहतकेन तेषु तेषु आज्ञाभङ्गैषु अनुष्ठीयमानेषु चन्द्रगुप्तः उत्तेजनसमयैः क्ष्लोकैरुपक्ष्लोकयितव्यः’ इति ।

 ( क ) ततो मया पाटलिपुत्रं गत्वा क्षावितः अमात्यसंदेशं वैतालिकः स्तनकलशः । अत्रान्तरे नन्दकुलविनाशदूनस्य पौरजनस्य परितोषं


  1. जहा G.; जधां B. N.; यद्वाह E; B. N. G. have करभअ twice. Fox गच्छ। मह B. reads गल्छिअ भणिदव्वो मम &c; N. agrees reading सह; G. E.reading भणि° after वअणेण further on. For भण B. N. read तुए वैतालिओ.; G. वेआलिओ; E. आवालिअ
  2. त्थणकलसो. B. E.; थणअलसो.G. N; B. G. N. read जधा for जह following; हदगेअणुविहयमाणेसु for °हदएण omitting अणुचि° coming further on E ; 'चाणक्य B. N, A. M. read तेषु तेषु; आण्णा for अण्णा B. E. N ; and M. has °भद्रेषु B. has an anusvara the end of all the vocatives and instrumentals here ; B. and N. read समुत्तेअण further on.
  3. जन for 'अण P.
  4. उवसिलोगइ° E; उवसिलोअइअव्वों G.; N. reads हिलोएहि° for सिलो' before this; and P. सिलहएहि.
  5. ०m. B. NR.om. one ततः
  6. अदो E.मये for मए G. and पाढलि.° B. N.; पाटलि° A. P; °पुत्तम् A.; ‘पुत्रम् P; गाच्छिअ for गदुअ B. G. N.; गाच्छिव ; सुणाबिओ G; अमच्चस्स for अमच्च B. N. D; संदेसौ B.N ; वैतालिओ - B; E. om . the word;त्थणक° B. E.; त्थणअ N. G. After this B. N. H. have a speech रा°ततस्ततः Karabbhakathen goes on with एत्थ° &c.
  7. कुल B. N. E; for दूणस्स A. reads दुम्मिअस्स . P.म्मिअस्स, G. दूमिअस्स, E. वसिष्ठस्य, B. N. दुम्मणस्स
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८९&oldid=324146" इत्यस्माद् प्रतिप्राप्तम्