पृष्ठम्:Mudrarakshasa.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
द्वितीयोऽङ्कः ।


[१]अदृणं खु एदम् । ता जइ कोदूहलं एहि एदस्सिं आवासे दंसेमि । किं भणासि ‘ एदं खु भट्टिणो अमच्चरक्खसस्स गेहम् । णत्थि अह्मारि[२]साणं इह पवेसो' त्ति । तेण हि गच्छदु अज्जो । मम उण [३]जीविआए पसादेण अत्थि एत्थ पचेसो । कधं एसो वि अतिक्कन्तो। (क) (स्वगतम् । संस्कृतमाश्रित्य ।) अहो आक्ष्च[४]र्यम् । चाणक्यमतिपरिगृहीतं चन्द्रगुप्तमवलोक्य[५] विफलमिव राक्षसप्रयत्नमवगच्छामि । राक्षसम[६]तिपरिगृहीतं मलयकेतुमवलोक्य चलितघमिवाधिराज्यच्चन्द्रगुप्तमवगच्छामि कु[७] तः।


खलु भर्तुरमात्यराक्षसस्य गृहम् । नास्त्यस्मादृशानामिह प्रवेशः ’ इति । तेन हि गच्छत्वार्यः । मम पुनर्जीविकायाः प्रसादेन अस्तीह प्रवेशः । कथमेषोऽपि अतिक्रान्तः ।


संकृतमाश्रित्येति । वस्तुतः स्वस्योत्तमत्वात्स्वगतं संस्कृतवचनम् ।


  1. अत्थानं B.; अस्थाणं G; for word following B. N. have क्खु जहि for जइ A. M. P.; जहि E; B. adds द after this; for कोदू° G. E. R. have कोऽ° N कोऊ°; P. कोदु'; B. E. G. have ता after ' को-लं, N. has जैव before आवासे पविसिअ after his; G. also has प°; B. has आआसे and पुसरा कासे after दंसेमि; for किं-एदं E. has इदं.
  2. Before this B. has इध; om. इह after it; for ह्म° G. has °°N. om. इह following and B. has प्पचेस after that; B. has तु for दु and N. has ता for तेण हि preceding. B. G. om. ममउण adding (मे G.) मम before पवेस. R. has मह for मम
  3. P. omए after जीविआ and has ये for दे in next Word; B and B. have प्पस'; A. and N. and G. have पसाएण; A. P. R. have इह for एथ; N. has मम before पचे ; B. has पसाणस्थमेइहपयसो । संस्कृतमाश्रयति । आत्मगतम् । अहो &c;त्ति after पवेसो in B.E. N. G; A कहं; G. कथं; अव° A.अदि° N. reads अवि° P, M. R. om. फर्ध-न्तो; A. P. have सविस्मयम् ; R. om after this स्वगतम् and G. has आश्चर्य after स्व° omitting अहो आश्चर्यम्. B. reads दिशोबलोक्य° से...स्वग°
  4. M. repeats this
  5. A. P. G. N. have अवेक्ष्य for अवलोक्य,
  6. R. M. om. मति. B. adds च after परिगृहीतं मवेक्ष्य G. N. ; G. N. also have राज्यात् after this omitting अधिराज्यात्; A. om. all from राक्षस to गच्छामि. P. reads राक्षसमवेक्ष्य विफलमिव चाणक्यप्रयत्न मि.
  7. B. and have तथाहि for this.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/११२&oldid=321101" इत्यस्माद् प्रतिप्राप्तम्