पृष्ठम्:Mudrarakshasa.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
पञ्चमोऽङ्कः ।


 भागुरायणः हे धूर्त, ले[१]खो नीयते न ज्ञायते कस्यायमिति । सर्वे ता[२]वत्तिष्ठतु । वाचिकं त्वत्तः केन श्रोतव्यम् ।

 सिद्धार्थकः--(भयं [३]नाटयन् । ) तुतेहिं । (क)

 भागुरायणः किमस्माभिः।

 सिद्धार्थकः--मि[४]स्सेहिं गिहीदो ण आणमि किं भणामि त्ति । (ख)

 भागुरायणः--(सरोप[५]म् ।) एष जानासि । भासुरक, बहि नत्वा तावत्ता[६]ड्यतां यावत्कथयति ।

 पुरुषः—जं अ[७]मच्चो आणवेदि ति । (तेन सह निष्क्रम्य ) (ग)


 ( क ) युष्माभिः ।

 ( ख ) मिश्रेगृहीतो न जानामि किं भणामीति ।

 ( ग ) यदमात्य आज्ञापयतीति ।


 वाचिकमिति । वाचिकं त्वतः केन ओतव्यमिति पृष्टं प्रस्तुतत्वाच्चन्द्रगु तेनेत्येव वक्तव्यस्वेन प्रसक्तेऽपि युष्मच्छूवणगोचरीकर्तुमेवायं सर्व: समान रम्भ इति गूढाभिसंधिः ।

 युष्माभिरित्यद्भक्त्या उत्तरयति । श्रोतव्यमिति वाक्यशेषो गूढ़ः। उक्तमुत्तरं ताडनव्याजेनान्यथयति-मिरैरित्यादिना । अत्र युषमा भिरिति पूर्वोक्तमन्तव्यम् । मिश्रशब्दः पूज्यवचनः ।


  1. M. P. R. omहे धूर्त; A. om. हे; B. G. Aadd च before ज्ञायते, IE. च त्वया; B, B, R, G. om. अयम्.
  2. M. R. Om. तावत्-
  3. Om. E; तुहेहिं for तुलेहैिं E,
  4. B. G. H. read तुले;ि E. र्हेहिं; N. मिस्सहं; the following word is राही' B. A. R.G; न याण° for ण आण°B; ण जाणा° P.; का कधेति for किं...मित्ति B. G; ..सीति P.
  5. सक्रोधम् B. D. N; न जा° ° A. for' जा P; ज्ञास्यास B. E. N. which add भद्र after जानासि.
  6. तावत् after ताड्य° B. E. N.; यावत्सर्वंसनेन कथितं भवेत B, N.; यावरकथयितव्यमनेनेति D.
  7. अब्ज B, B. N; दति for दित्ति P; सिद्धार्धकेन for तेन B, E, N; G. omit;निष्क्रान्तः for निष्क्रम्य B. N. G.।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२८&oldid=326402" इत्यस्माद् प्रतिप्राप्तम्