पृष्ठम्:Mudrarakshasa.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६३
षष्ठोऽङ्कः ।


 [१]दाव चिरस्स कालस्स पिअवअस्सं समिद्धत्थअं पेक्खामि । (परिकम्यावलोक्य च[२] ।) एसो मे पिअवअस्सओ समिद्धत्थओ इदो ए[३]व्व उपसप्पदि । जाव णं उपसप्पामि । (क)

(प्रवि[४]श्य समिद्धार्थकः ।)

समिद्धार्थकः----

संदावे तारे[५]साणं गेहूसवे सुहाअत्ताणं ।
हि[६]अअट्टिदाणं विहवा विरहे मित्ताणं दूणन्दि ॥ २ ॥ (ख)


 ( क ) तावच्चिरस्य कालस्य प्रियवयस्यं समिद्धार्थकं पश्यामि । एष मे प्रियवयस्यः समिद्धार्थक इत एवोपसर्पति । यावदेनमुपसर्पामि ।

 ( ख ) संतापे तारेशानां गेहोत्सवे सुखायमानानाम् । हृदयस्थितानां विभवा विरहे मित्राणां दुनयन्ति ॥ २ ॥


कार्यं चणक्यः साधितवानित्यर्थः ॥ १ ॥ बहोः कालात्तस्य दर्शनमावश्यकमित्यर्थः ।

 संदावे इति । संतापे नारेशानां चन्द्राणां संतापहारिणामित्यर्थः । गिहोत्सवे इति । मित्रौर्विना गेहोत्सवा व्यर्था इत्यर्थः । हृदयस्थितानां सर्वदा चिन्त्यमानानां मित्राणां विरहे विभवा ऐश्वर्याणि दुःखायैव भवन्ति इति सिद्धार्थकविरहेण क्लिश्यते ॥ २ ॥


  1. B. N. read जाव; G. ता जाव; E. यावत् and पियवयस्सं further on and ससिध्दत्थयं.;G.reads पेसामि for पेक्खामि
  2. Om.G. which reads सो for मे;M. R. om. मे; B. E. read अअं उण for एसो मे; E.has again पियवय° ससिद्ध°; R. G. E. read वअस्सो°; for एसो...स्थओ N. reads अए पिअवअस्सो ससिद्धत्थ•
  3. P. reads एदो एव; G. इदो ज्जेव्व; B. N. इदो ज्जेव; G. R. M.read उपसप्प'; B. N. आअच्छदि; E reads इदो आगदोप्येव; B. E. N. G.have ता before जाव and B. N. om. णं; P. readsउदसप्पेमि; E. उवसेज्जमि,B. G. R. read उवसप्पामि
  4. B. E. N. G. H. read ततः प्रविशति; E. reads ससिद्ध°; H. reads समृद्धार्थकः-
  5. B. N. read संताबेन्ता आबाणेसुं; G.संभावेता अविणएसु; E. सभारन्तः आवाणाएसुं; B N continue महूसवेसुं रुआवेन्ता; G, गेहंसवेसुं आवन्ता; E सहूसवे रुचायता
  6. A. reads हअंअ; E.हियअच्छिया वि विहवा; G. हिअअट्ठिआ वि विह°; B. N.हि..च्छिया विअ विह°For the last word R. reads दूणीन्ति; A. M. दूमन्ति; E. दूमेति; B. N.दुम्मणाअन्ते H. reads the verse thus-- ‘सम्भावन्ता आवाणएसु गेहूसवे रुआवेन्ता । हिअअट्टिदा वि विरहे मित्तं यित्ताइ दूमेन्ति ॥'
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२५२&oldid=327853" इत्यस्माद् प्रतिप्राप्तम्