पृष्ठम्:Mudrarakshasa.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
पञ्चमोऽङ्कः।

 भागुरायणः-( अ[१]वलोक्य स्वगतम्।) अये, राक्षसस्य मित्रं जीवसिद्धिः (प्रकाशम् ।) [२] न खलु राक्षसस्य प्रयोजनमेव किंचिदुद्दिश्य [३]गम्यते ।

 क्षपणक:--[४]सन्तं पावं सन्तं पावं । सचगा, तदिं गमिस्सं जहिं [५]रक्खसस्स पिसाचस्स वा णामं वि ण सुणीअदि । (क)

 भायुरायणः--[६]बलवान्सुहृदि प्रणयकोपः । तत्किमपराद्धं राक्षसेन[७] भदन्तस्य ।

 क्षपणकः—[८]सावगा, ण मम श्रेष्ठ किंचि रक्खसेण अवरुद्धं । सअं जेच्च ह[९]दासो भन्दभाओ अत्तणो कम्मेसु लज्जे।( ख )


 ( क ) शान्तं पापं शान्तं पापम् । श्रावक, तत्र गमिष्यामि यत्र राक्षसस्य पिशाचस्य वा नामापि न श्रूयते ।

 ( ख ) श्रावक , न मे किमपि राक्षसेनापराद्धम् । स्वयमेव हताशो मन्द भाग्य आत्मनः कर्मसु लज्जे ।


 राक्षसस्य मित्रमिति । अनेन द्वारेणेदानीं मलयकेतुरतिसंधातव्य इति भाव: ।


  1. नाव्येनाब ° B. N. . A; विलोक्यामश° E; संत्री for सिनें G.
  2. भ दन्त before this in B. R. N. G; E. omस्य.
  3. E. has नगरं before this.
  4. B. A. N. add कणौ पिधाय here. One सवं on. in R, G. E.° का for °ग B. JE.; °आ M.; °p. R. G. N; जेव्व before गमिस्त्रं in B.; °ष्यामि for °स्सं N.; °स्यामि G.
  5. लाख° N. G. E.; after this a M. R.; पिसाचस्स om. in E.A. P.; om. वा G. E.; the next word is नाम in B. N. पि for वि B. E. N.G.;°णीयदि for °णीअदि G.°णामि. E.
  6. B. N. read भदन्त before this; and B.N. read ते after this; E. has गरीयान् and B. N. and G, have बी.यान् for बलवान् किरा' for किमपरा° G.
  7. After भ-स्य E,
  8. °अ M.°ग.R.; का. B. E.पि for वि B. E. N. G.A.E. have किंचि after र-ण; लवख for रक्ख G. E. N.; °लद्धं for °रद्धं B. E. N. ज्ंझ् for द्धं ; G सयंय्येव E. सअंएऋव M. R.
  9. Om. B. N.; हृदगे G. B; °भगो for °भाओ N.; भगे G. D.॥ after अत्तणो B. G.; कम्मसु लज्जामि for कम्मेसु लज्जे B. (also अवलद्धमि as a variant which is the reading of E.) N. reads लजामि for लज्जे ;अत्तणो अवलर्हामि H.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२१८&oldid=325762" इत्यस्माद् प्रतिप्राप्तम्