पृष्ठम्:Mudrarakshasa.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
द्वितीयोऽङ्कः ।


( प्रकाशम्।) त[१]तस्ततः।

 विराधगुस:-ततश्चन्द्रगुप्तशरीरमभिद्रोग्धुमनेन व्यापारि[२]ता दारुबर्मादय इति नगरे प्रख्याष्य शकटदासः[३] शूलमारोपितः।

 राक्षसः--(सास्त्र[४]म्। ) हा सखे, शकटदास, अयुक्तरूपस्तवायमीदृशो मृत्युः । अथवा[५] खास्यर्थसुपरतो न शोच्यस्त्वम्। वयमेवात्र शोच्या ये[६] नन्दकुलविनाशेऽपि जीवितुमिच्छामः।

 विराधगुस:-अमात्य[७], खाम्यथ एव साधयितव्य इति श्रयतसे।

 राक्षसः—सखे,

अरुभि[८]रमुमेवार्थमालम्ब्य न जिजीविषाम् ।
परलोकगतो देवः कृतघ्नैर्नानुगम्यते ॥ २० ॥

[९]कथ्यतामपरस्यापि सुहृसनस्य श्रवणे सजोऽस्ति ।

 विराधघुसः—ए[१०]तदुपलभ्य चन्दनदसेनापवाहितममात्यकलन्रम्। ।

 राक्षसःत्र्कू[११]स्य चाणक्यचटोविंरुद्धमयुक्तमनुष्ठितं तेन ।


  1. M. R, om. one ततः
  2. R, has व्यादिता; N. व्यापादिता.
  3. After आरोपितः G.
  4. सबाष्पम् E; P. A. have हे for हा and E. वयस्य for सखे; B. E. N. G. om. रूप.
  5. OmP; G. reads स्वाम्यर्थे उप°; B. N. E. add असि after शोच्यस्त्वम्; G. Substitutes it for त्वम्; A. P. om. एव; G. has अनु for अत्र and B. अपि for एवात्र
  6. R. S. readथेन; R. om. वि in विनाशे.
  7. B. IE. G. add नैतदेवम्; B. om. इसे; G. omअ-से; E . has instead न वयं शोच्य इति.
  8. अस्माकमनु°. G. B; ‘मवलम्ब्य जि° B. G. omitting the last सः
  9. Before bhie B. has the following विी° । अमात्य नैतदेवतम् । अस्माकममुमेवर्थमित्यादि पुनः पठति. N. agrees, actually giving the whole stanza, again with ऋतलै: foछुतलैः. E. also agrees yeading युष्माभिः for अस्माभिः°हृदोव्य°PB. N. have व्यसनशतस्य; A.P.om. स्य;सज्जा वयम् for सोस्सि. B. G. N
  10. B. E. N. Read ततः before this. A. P. add खौहार्दात् after चन्दनदासेन; B. उपरूढसाध्वसेन; N. उपरूढसौहार्देन; E. दृढसौहार्देन; G. has सौहार्देन after अषवा°; M. E. insert राक्षस after अमात्यः
  11. B.E, N. G. have लखे before this. After बटोः IE. has नार्पितम्; G. नापैत मिति B. N. om. अयुक्तम् and B. E. N. G. read चन्दनदासेन for तेन .
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१३८&oldid=321495" इत्यस्माद् प्रतिप्राप्तम्