पृष्ठम्:Mudrarakshasa.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
मुद्राराक्षसे

 शकटदासः--यदाज्ञापयत्यमा[१]त्यः ।

 सिद्धार्थकः--अमच्च,विण्ण[२]वेमि । (क)

 राक्षसः-[३]ब्रूहि विश्रब्धम्।

 सिद्धार्थकः —जाणा[४]दि एव्व अमच्चो जह चाणक्कबड्डकस्स विप्पि[५]अं कदुअ णत्थि पुणो पाडलिउत्ते पवेसो त्ति इच्छामि अहं अमच्चचलणे एव सुस्सू[६]सिदुम् । (ख)

 राक्षसः-भ[७]द्र, प्रियं नः । किंतु त्वदभिप्रायापरिज्ञानान्तरितोऽयमस्मदनुनयः। तदेवं क्रियताम् ।

 सिद्धार्थकः-( सहर्षम् ।) अनुगिहि[८]दोह्मि । (ग)


 ( क ) अमात्य, विज्ञापयामि ।

 ( ख ) जानात्येवामात्यो यथा चाणक्यबटुकस्य विप्रियं कृत्वा नास्ति पुनः । पाटलिपुत्रे प्रवेश इति इच्छाम्यहं अमात्यस्य चरणावेव शुश्रूषितुम्।

 (ग ) अनुगृहीतोऽस्मि ।


 त्वदभिप्राय इति । त्वदभिप्रायापरिज्ञानेनान्तरितो विलम्बितःपूर्वमेवा‌स्माभिरेवं भवाननुनेय इत्यर्थः ।


  1. B.N.have इति after this.
  2. B.E.add किंपि after this;N.(s)has विणवणिअं किंचि आत्थि;G.विज्ञाप्यं किं वि अत्थि.
  3. भद्र before this B.E.N;and this after चिश्र°•m B.N.
  4. E. यानादिय्येव; B. has ज्जेव; G. जेव्व; जधा for जह B. N.;जहा E.; जथा G.; in next word B.N.have हदअस for बडु°; E. हदग्गस्स; P.बटुकस्स;G.बटुअस्स;R.बहुअस्स.
  5. अप्पियम् E.; नास्थि for पात्थि E; B. E. N. read मे after णत्थि; A.P. read उण for पुणो; M.R.पुणो वि; E. has पवेस्रो before पाडलि°; P. and E. read °पुत्ते;R. °उत्तमू :G. °उत्त; E. has प्रवे° and om.त्ति; B. E. N. G. read ता after त्ति; इच्छेमि A.M.P; इच्छम्मि R.
  6. अज्जस्स ज्जेव सुप्पसणे पादे सेविढुम् B;E. has अमच्चस्स ज्जेव चलने सुतपसण्णे सेखिदुम्; G. agrees except reads चलणं सुसेविदुम्; N.agrees with B. save that it reads चलणे सुसुखसिढुम्.
  7. om.M.R.G;अभिप्रायपरि° B.N.(s), °ज्ञानेनान्त° B.N.(r) E; ज्ञानं ततोस्माकमनु°.G. B. N. E. read अस्माकम् for अयमस्मत्; ‘परिज्ञानेन चोरितोऽस्माकमनुनयः H.
  8. अणुगिण्हिद° G; अणुगिहीदो° P. E.;अणुग्गहिदो°B.N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१४३&oldid=321493" इत्यस्माद् प्रतिप्राप्तम्