पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
253
व्याजनिन्दासरः (३३)

त्वाम् । विदधेऽखिलद्विजेष्वपि विधुपादसुधारसैकजीवातुम् ॥ १०४४ ॥

 अत्राप्रस्तुता विधातृप्रशंसा तन्मूलकचकोरस्तुतिश्च प्रस्तुतस्य परमकारुणिकस्य महाभागवतस्याचार्यस्य तत्कृपासमधिगतभगवच्चरणारविन्दपरिचरणानुभवरसैकजीवनस्यान्तेवासिनश्च प्रशंसायां पर्यवस्यति ॥

 बुक्कपत्तनवेङ्कटाचार्यास्तु व्याजस्तुतेः व्याजनिन्दायाश्च प्रत्येकं प्रकारत्रयमेवाहुः ॥ तथाहि तदीयेऽलंकारकौस्तुभे--

 स्तुत्या वा निन्दया वाऽपि स्तुतिर्यत्र प्रतीयते । समर्थयामहे तत्र व्याजस्तुतिमलंकृतिम् ॥

 अन्यस्तुत्याऽन्यस्तुतिः तन्निन्दया तत्स्तुतिः अन्यनिन्दयाऽन्यस्तुतिश्चेति व्याजस्तुतेस्त्रैविध्यम् ॥

 स्तुत्या वा निन्दया वाऽपि यत्र निन्दा प्रतीयते । समर्थयामहे तत्र व्याजनिन्दामलंकृतिम् ॥

 स्तुत्या निन्दा द्विविधा । तत्स्तुत्या तन्निन्दा अन्यस्तुत्या तन्निन्दा । निन्दया निन्दा त्वेकविधेति व्याजनिन्दयाश्च त्रैविध्यं प्रदर्श्य, तथैवोदाहरणानि च प्रदाय ‘यद्यपि कुवलयानन्दे स्तुत्या निन्दाभिव्यक्तिरपि व्याजस्तुतिरेवेति स्वीकृत्य व्याजस्तुतेः पञ्च प्रकारा इत्युक्तं, तथाऽपि निन्दाभिव्यक्तिस्थले व्याजनिन्दैव युक्तेति स्तुत्यभिव्यक्तौ व्याजस्तुतिमङ्गीकृत्य यत्रः