मेघदूतम्.pdf

विकिस्रोतः तः
मेघदूतम्
कालिदासः
१९११

पृष्ठम्:मेघदूतम्.djvu/१ पृष्ठम्:मेघदूतम्.djvu/२ पृष्ठम्:मेघदूतम्.djvu/३ पृष्ठम्:मेघदूतम्.djvu/४ पृष्ठम्:मेघदूतम्.djvu/५ पृष्ठम्:मेघदूतम्.djvu/६ पृष्ठम्:मेघदूतम्.djvu/७ पृष्ठम्:मेघदूतम्.djvu/८ पृष्ठम्:मेघदूतम्.djvu/१० पृष्ठम्:मेघदूतम्.djvu/११ पृष्ठम्:मेघदूतम्.djvu/१२ पृष्ठम्:मेघदूतम्.djvu/१३ पृष्ठम्:मेघदूतम्.djvu/१४ पृष्ठम्:मेघदूतम्.djvu/१५ पृष्ठम्:मेघदूतम्.djvu/१६ पृष्ठम्:मेघदूतम्.djvu/१७ पृष्ठम्:मेघदूतम्.djvu/१८ पृष्ठम्:मेघदूतम्.djvu/१९ पृष्ठम्:मेघदूतम्.djvu/२० पृष्ठम्:मेघदूतम्.djvu/२१ पृष्ठम्:मेघदूतम्.djvu/२२ पृष्ठम्:मेघदूतम्.djvu/२३ पृष्ठम्:मेघदूतम्.djvu/२४ पृष्ठम्:मेघदूतम्.djvu/२५ पृष्ठम्:मेघदूतम्.djvu/२६ पृष्ठम्:मेघदूतम्.djvu/२७ पृष्ठम्:मेघदूतम्.djvu/२८ J यस्य भृङ्गावलिः कण्ठे दानाम्भोराजिराजिते । भाति रुद्राक्षमानव स नः पायाङ्गणाधिपः ॥ १ ।। कालिदासवचः कुञ्च व्याख्यातारो वयं व च । तदिदं मन्दीपन राजवधूमप्रकागानम् ॥ २ ॥ तथापि क्रियतेऽस्माभिमेघदूतस्य पञ्चिका । उन्वताश्रयमाहात्म्यस्वरुपख्यातिलाल सैः ॥ ३ ॥ अथ यदेतद्भवाग्व्याचष्टे किमेतदुच्यते । मन्त्रदृतश्रवणादद्यभावान्महा काव्यमपि रतण्डकाव्यवत्र भवति । तथाख्यायिकाव्यपदेशास्तु दूरापेत एवाच । प्रावृडाश्रयः प्रवामविप्रस्नम्भः कवेर्वर्गयितुमिष्टोऽच । स च नायकमनाश्रित्य वर्णमानस्तथा ' रसवत्तां न धारयति । न च शृङ्गा रविधानम् । गुह्यको ऽत्र नायकतयाश्रितः । तस्य च विरहोमक्तस्वा दूत्ये मेघप्रेरणमपि' नायुक्तमिति केनिकाव्यमित्येतत्सर्व' खस्यम् । कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः । शापेनास्तंगमितमहिमा वर्षभोग्येण' भर्तुः । ! This wor60 is fo॥ l only in ]). T10 wlolo Bulbou011 pmesng० ॥8 far as wore 1 (of t10 t(xt is ॥iting i॥ ५ ॥ l 0.

  • वर्णमान० ], 1) * मेघे ], [0 * • काव्यमयेत• 13, 1).
  • स्वाधिकारात्प्रमत: , MI, S. भोयन A, 12, (0, 1). Tho

realing of th0 text is reguircl in accordance with Pan. wi, 4, 1:3. स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रयमेषु ॥ १ ॥ कथियक्ष: पुण्यजनो रामगिर्याश्रमेषु चित्रकूटाचम्न तपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमम्न कामपहाय तत्र वामे कारणमाह । भर्तु प्रभोर्धनदम्य शापेना म्र्तगमितमहिमा नाटतेजाः । कीदृशेन । कान्ताविर हगुरुगा प्रियाविरहदुःसहन । तथा वर्षभोग्येण' संवत्सरमनुभाव्येन । किमिति तेनास्य गापो ऽ दायी त्याइ । स्वाधिकारप्रमत्तो निजव्यापाराव प्ति: । म हि जायायाँ व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तयेव तव वर्प विरहोऽनु । महिमा ते न यत्विति शाप्तः । रामाद्रिमतः स आययो । की तृप्विाश्रमेषु । जनकतनया रुन्नानपुण्योदकेषु सीतामज्ज नपविवतोयेपु । यदध्यामितमर्ह द्भिस्तवि तीर्थ प्रचक्षते' । राघवसंनि धानेऽपि सीतायाः प्रशांसा शृङ्गाराश्रयत्वेन काव्यम्य चिकीर्षितत्वात् । व भोग्यो वर्षभोग्य: । काम्ना अत्यन्तसंयोगे चेति समासः । रामगिरिरच विचकूटः । न तु चाप्यमूकः । तव सीताया वामाभावात् । सर्वच मन्दाक्रान्ता वृत्तम् । प्रयासविप्रल्नगमो रमः ॥ १ ॥ तस्मिन्नद्रौ कतिचिदवलाविप्रयुक्तः स कामी आपाढस्य प्रशमदिवसे' मेघमाष्ट्रिाष्टसार्नु वप्रक्रीडापरिणतगजप्रेटणीयं ददर्श ॥ २ ॥ घिषकूटे मेघं ददर्शालोकितवान् । अबस्नाविप्रयुक्तः प्रियाविरहितः । अत्य दौर्बलात्कनकवन्न यभ्रंशेन सौवर्णकटकपातेन रिफ़ प्रकोष्ठः शून्य भुञ्ज:। कामी व्यसनी। कीदृशम् । श्राथिष्टमानुमानिङ्गिताद्रिप्रस्थम् । अत । •भोग्येण A, ], 0, 1); cf. 1, 1, 10to t; * 17॥॥॥॥॥४॥७॥itl।।४१,

  • प्रथमदिवसे 1, MI, S. द्य व प्रकी डार्थ तटाघातकेनिनिमित्तं परिणातो दत्तप्रहारो यो गजस्ताव

प्रेक्षणीयं दृश्यम् । मानुम्नप्रेभनिभमित्यर्थः । कदा । श्राषाढस्य प्रामदिवसे ममाप्तिदिने ग्रीष्मावसाने । केचित्तु शाकारथ कारयोर्निपिसारुरूप्यमोहात् प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रमुतुतस्वा दादिदिनमित्येतत्वतीव विरुद्यम ॥ २ ॥ तस्य स्यित्वा कथमपि पुरः केतकाधानहेतो रन्तर्वाप्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्ययावृत्ति चेतः कण्ठायेषप्रणयिनि जने किं पुनर्दूरसंस्ये ॥ ३ ॥ तस्य जीमूतस्य पुरो ऽयत: कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानु चरो भृत्यो ऽन्तर्वाप्पो ऽ लुकण्ठः किमप्यजायमानं वस्तु चिरं दध्यावचि न्तयत् । की दूशास्य । केत काधानहेतोः केतकाख्यपुष्पजनन कारणस्य । प्रावृषि तेषामुद्भवात्। अथ जनदर्शनमावेण कमादस्यान्तर्वाप्पस्वं ध्यानं चेत्याह । मुग्विनोऽप्यविथुक्तस्यापि भघालोके वर्षाकाले चेतो ऽन्यथावृत्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुन: कण्ठाथेष प्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि मति । वर्षासमयमागतमवलोक्य स्वस्था अपि यचोत्क एण्ठन्त तव विरहिाणां का कथेत्यर्थः । काष्ठापि एव प्रणयोऽर्थिता विद्यते यस्य । मेघा श्रालोकयन्ते यमित्रिति वपर्याः । स्वरुपात्प्रच्युतावस्यमन्यथा वृति ॥ ३ ॥ प्रत्यासने नभसि दयिताजीवितालम्बनायी जीमूतेन स्वकुशलमयी हारयिष्यन्प्रवृत्तिम्। स प्रत्ययैः कुटजकुसुमैः कल्पितार्याय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

  • कौतुकाधान• , MI, S.

नार्थ S. 2 ततो ऽ संौ गुह्यकम्तमै मेघाय स्वागतं व्याजहार । शोभनमागतं ते ऽस्त्यित्यव्रवीत् । प्रीतिप्रमुरवाणि तेहपूर्वकाणि वचनानि यत्र स्वागत तद्यथा । भद्र म्वस्यो ऽमि । कुगम्नं ते सर्वव । विश्रम्यताम् । पविची किय तामिदं स्यानमिति । कीदृशो ऽ संौ । जीमूतन मेघेन स्वकुगन्नमयीमात्म श्रेयोरुपाँ प्रवृत्तिं वात्तं हारयिष्यन्नायविप्यन् । यतो ऽ संी दयिताया जीवितान्नम्वनं प्रासंधारणमर्थयते । भर्तृकन्याणाधिगमाद्धि प्रियतमानां समाश्यामो जायते । कीदृणाय तमेि । सरसैः कुटजकुमुमैः कल्पिताघर्याय विहितपूजाय । अत एवामी ग्री त: । आ पाढस्य प्रशामदिवम इति' य एवार्थ उक्त: म एव प्रत्यासन्ने नभसीत्यनूदितः । नभाः श्रावणः । यदि वा जम्नदनिचितत्वात्प्रत्यासने निकटवर्तिनी व नभमि गगन इति व्याख्य यमिति केचित् । गगन एव जीमूतो वा तं जयति । स हि प्रीतिं कुर्वना ययति । प्रीत्या हारयिष्यनिति णिजुत्पत्ति: । ततो नृट् शेोपे चेति चकारात्क्रियार्थायामुपपदे स्मृट् । प्रवृत्तिं हारयितुं स्वागतं व्याजहा रेत्यर्थः । जीमूतनति इक्रोरन्यतररयामिति' पो यथाप्रामं कर्तृत्वम् । तस्मा इति क्रियया यमभिप्रति म संप्रदानमिति' संप्रदानवचनम् ॥ ४ ॥ नन्वचेतनस्य मेघस्य दूत्यं कथमित्याह । धमज्योतिःसलिलमरुतां संनिपातः झ मेघ संदेशार्थाः क पटुकरण: प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रणयकृपणायेतनाचेतनेषु ॥ ५ ॥ गुह्यक: पुण्यजन श्रीत्मुकयादुत्कण्ठावशादित्येवमपरिगणयनविमृशंस्तं मेघं ययाचे प्रार्थयत । किमित्याह । छा मेघ: छ संदेशाथ वात्तवस्तूनि । मेघम्तावमयोतिःसनिम्नमरुतां समुदायः । धूमादिमयान्यचेतनानि ह्यभ्राणि । संदेशार्थाः पटुकरणेथतुरेन्द्रियैः प्राणिभिर्मानवः प्रापणीया नेतुं शकया: । न तु निर्बुदिभि: । कथं तद्धेतदसी न विमृष्टवानित्याह । यस्मादे कामात मदनवागुरा पीडितास्त चेतनाचेतनषु सिंहपादपादिषु प्रणयटपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेतुं समर्था इति भङ्गा कवि: स्वदो पं निरस्यति ॥ ५ ॥ तामेव याञ्चां चाटुपूर्विकामाह । जातं वंशे भुवनविदिते पुष्करावर्तकानां तेनार्थिवं त्वयि विधिवशादूरबन्धुर्गतोऽहं याचवा वन्ध्या' वरमधिगणे नाधमे लब्धकामा। ६ यतस्त्वाम हमेवंविधं वदा तो ऽहं प्रार्थित्व प्राप्त । कीदृशा म । पुष्कररावर्तकानां प्रन्नयमेघानां वंशे कुने जातमिति कुनीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुपममा त्यपुरुषमिति प्रभावकथनम् । प्रष्टतिपु ह्यमात्या: प्रधानभूता: । इन्द्रस्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतियासाविति वा पुरुषः प्रकृतिपुरुषः ॥ स्वाम्यमात्यौ च रा द्रं च कोशो दुर्ग व स्नं मुहृत् । सप्त प्रष्टतयो हो ताः सप्ताङ्ग राज्यमु वच्यति । पुष्पमेघीष्टतात्मेति । । अत एव विधिवशादहं दूरबन्धुरसंनिहि तदारस्त्वव्यर्थित्वं गतो याज्ञयाकर: मपत्र: । यदेव वंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुगे कुम्नादिगुणोत्कृष्ट पुरुषे याचा वन्ध्या निष्फन्ना वरं भद्रमम् । अस्नज्जावहत्वात् । न स्वधमे निष्ठ टे स्लब्धकामा प्रामेष्टायपीति । भित्रनि ङ्गत्वेऽपि सामान्योपक्रमात्सामाणा धिकरण्यम्। यथा। वरं कूपाताद्वापीत्यादी' ॥ ६ ॥ न च तवामदर्थनानङ्गीकरणं" युक्तमित्याह । संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविष्ट्रोषितस्य । पुष्कला" | * मोघा ], [, $, 1). * \[n॥, ix, 2)4.

  • From tle lf।l l।'ntr ; 60 ]Biltlingk',

I॥ticle S)”icle, No. 5059. ० ०दर्थानङ्गी०4; •दथर्थादनङ्गी०], 0 गन्तव्या ते वसतिरलका नाम यष्टेष्वराणां बाह्योद्यानस्यितहरशिरश्चन्द्रिकाधौतहम्य ॥ ७ ॥ हे पयोद मंतप्ता नामम्वुदानेन स्वं यदा शारणं चाणं भवसि तन्ममापि विरहसंतप्तस्य संदेगं वात्तं प्रियाया: मका प्रां हर नय प्रापय । धनपति क्रोधवि थपित स्यति संतप्तत्व प्रतिपादनम् । ष्ट मया गन्तव्यमित्याह । गुह्यकाधिपानां वसतिरस्नका नाम पुरी ते गन्तव्या यातव्या । न च सा दुनेित्याह । । बाह्योदाने कैन्नासोपवने । वाह्य च तदुदानं च । तच मियती यो हरम्त म्य शिरद्यन्द्रिक या धौतानि ६ म्र्याणि यच सा दिनेऽपि विद्याम्नितमंौ६धा । त इति ष्ट त्यानां कर्तरि वा ॥ ७ ॥ त्वामारूढं पवनपदवीमङ्गहीतालकान्ताः प्रेष्ष्यिन्ते पयिकवनिताः प्रत्ययादाश्वसनयः । कः संनडे विरहविधरां त्वय्यपेठेत जायां न स्यादन्योऽप्यहमिव'जनो यः पराधीनवृत्तिः॥ ८ ॥ वातमार्ग रवमुङ्गतं भवन्तं पान्थाङ्गना विरहिण्योऽन्न कानुरिव प्य द्रचयन्ति । यतः प्रत्ययात्रियोत्पादनादायमन्य: । अयं जीमूत छतेत्याह । स्वयि संग दे छतोदद्योगे मति वियोगाकुन्नां प्रेयसी क उपेचे त विराहयेत् । यद्यन्योऽपि जनमतादृशो न स्यात् । की दूग : । मादृशाः पराधीनवृत्तिः" । अथ वा कोऽन्यो जनो जायामुपेतेत्यच संबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृपमतिवाहयन्ति । संनद्यादय । दुर्जनेति व तुमाह ]. [

  • Pin. i, 3, 71.

13 ॥l 1) roud यदि मातृशो दुर्भगोऽन्यो ऽपि परायत्तो []) infort वनो] भवेत. 0 0॥ite the text 11 (0111111011tary of wor५०० 7

  • ० द्यसत्थ: II, S. इदानी प्रायेणोपदेशामाह ।

आपृच्छस्व प्रियसखममुं तूङ्गमालिङ्गद्य शललं वन्द्यः पुंसां रघुपतिपदरङ्कितं मेखलामु । काले काले भवति भवता' यस्य संयोगमेत्य नहव्यक्तिविरविरहजं मुञ्चतो वाष्पमुष्णम् ॥ ९ ॥ अमुं शनं चित्रकूटमालिङ्गद्यापृच्छस्व सोत्कण्ठं ज्योककुरु । यतः प्रिय सग्वमिष्टमिचम । मघानां ह्यद्रयः मुहृदः । ततस्तयामुदयात् । मग्वा च गमनकाले ज्योकक्रियते । कीदृशाममुम । तुङ्गमुत्रतम् । तथा सर्वजनपूथेि रामपदै रामपार्दमैग्वन्नासु नितम्वभागेष्वङ्कितं मुद्रितमिति पावन त्वोक्ति: । सविधर्ममाह । यस्या: कालेन काने सर्वस्मिन्समागमसमये स्वया सह संयोगमेत्य चिरविरह जमुष्णं वाप्पमूप्यमाणं त्यजतः नेहव्यक्ति भर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जनदवृष्टया निग्धा भवन्ति वाप्यं च मुञ्चन्ति । एतदेव मुद्दत्त्वं यचिरेण सख्यौ दृष्ट वाप्पन्न हो जायेते । श्रापृच्छस्वत्याडि नु प्रच्छोरित्यात्मनेपदम् । प्रियद्यामौ सरवा चेति प्रियसरवः । राजाह:सखिभ्यष्टच्' । संयोगमेत्येति वाप्पमोचापे च पीर्षकाख्यं लेहक्रियापदतं वा ॥ ९ ॥ न च त्वमेकाकी भविष्यसीति शुभनिमित्तकथनात्साधयन्नाह । मन्दं मन्दं नुदति पवनश्यानुकूलो यथा त्वां वामष्यायं नदति मधुरं चातकस्तोयगृधुः'। यथेदं शुभमीच्यते तथा निश्चितं नवमुन्दरं स्वामाकाशे बस्नाका: सेविप्यन्त श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा स्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्यी वल्गुवादी वा । तीयगृधुर्जलमभिलाषुक । वार्षिकलिङ्गदर्शनाद्वलाका भवतो ], [

  • चातकस्ते सगन्ध: J, MI, S.

•च णपरिचयान् , 1, $, D अप्यायास्यन्तीति प्रावृडधमों ऽयम् । कीदृश्यम्ता: । गभधानेन स्थिर परिचयो यासां ता : । मेघगर्जितन हि ता: मगभ भवन्तीति वाचत । । श्राबादमाना रचितपङ्कय: । मन्दं मन्दमित्याधिवंय द्वित्वम् ॥ १० ॥ तां चावश्यं दिवसगणनातत्परामेकपत्नी मव्यापन्नामावहतगातद्रक्ष्यास भ्रातृजायाम् । सद्य:पातप्रणयि' हृदयं विप्रयोगे रूणवि ॥ ११ ॥ तां भ्रातृजायाँ मिचभायं निद्यितमव्यापन्नाममृतामीक्षिप्यसे । की दू ीम । दिव मगगनातत्पराम । कियाग्कान्नो गत : । कियाञ्गेप इत्यवधिगण नापरायणाम । यत एकपत्री पतिव्रताम । एक: पतिर्यस्या: प्रियविरहे हृदयमागावन्धः प्रायेण रुणद्धावन्नम्वते । यतः कुमुममदृशाम । अत एव सदा:पातप्रणयि तदणविनाशोन्मुग्वम् । एवंविधमप्याशया धार्यते । शूनमम्माकं पुन: प्रियेण संयोगो भावीति । आशाबन्ध आशा बन्ध इव । यथाशाबन्धो जानकारष्टततन्तुनिकरः कुमुममपि शुष्कं वातेरितं रुग्वे । चणच्दः पूर्ववाक्यापेक्ष या समुच्चये । एवमन्यच । प्रणय प्रीतिरुन्मुग्वता । एकपत्रीमिति नित्यं सपत्न्यादिष्विति' डीवनकारी । भ्रातृजायाशब्द ऋतो विदयायोनिसंवन्धेभ्य' इत्यनुगभावचिन्त्यः ॥ ११ ॥ सहायान्तरसंपत्तिमाह । कर्नु यच प्रभवति महीमूच्छिलिन्धामवन्थ्यं तच्छुत्वा ते यवणमुभगं गर्जितं मानसोत्काः । p. 10, 1i॥0 1 * सद्य:पाति , MI, S. १. wi,','. " "मुत्सिनिन्भ्रामवन्ध्यं 1, ], C ; "मुक्लिीन्धा मवन्ध्याँ ], [; ०मुचिएलीन्धातपवाँ S; ०मुच्छिलिन्धातपचाँ I. (1 अा कलासाविसकिसलयच्छेदपायेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ १२ ॥ तत्त्वदीयं ध्वनितमाकार्य तव राजहंमा अनुचराः कैस्नामाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानसोम्मनम: । प्रावृषि हि ते गारणार्थ तव यान्ति । किं तद्भर्जितमित्याह । यन्महीमवनिमुच्छिनिन्ध्रामुतशिानि न्धाख्यकुमुमां विधातुं प्रभवति शक्रोति । तानि हि मेघगर्जितेन जायन्त । अत एव तदवन्ध्यं सफन्नम । श्रवणमुभगं कर्णमुग्वकारीति चाटुपदम । कीदृशा हंमा: । विमानां किमन्न यानि तेषां छेद: रवण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ता: । विमकिसस्नयच्छदैव पाथेयवन्त इति विग्रहः । श्रा केला मादित्यव्ययीभावो विभाषित: ॥ १२ ॥ मार्ग तावच्छ्णु कथयतस्त्वप्रयाणानुकूलं संदेशं मे तदनु जलद श्रोष्यसि श्रोचपेयम्'। खिन्नः खिन्नः शिखरिष् पदं न्यस्य गन्तासि यच क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य' ॥१३॥ हे जलद मम गदतो ऽध्वानं तावद्भवद्रम भहितमा कर्णय । तदनन्तरं श्रोचपयं कर्णानन्दनं संदेणं श्रोप्यसि निशामयिष्यसि । कीदृशं मार्गमित्या मुकून्यमाह । वित्र: रिवत्र इति । श्रान्त:" मंस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि याम्यमि ची राणप्रायद्य नदीनामगुरु तोयमुपयुज्य पीत्वा शीघ्र यास्यसि । पागविश्रामो हि पथि गुतरा मुपयुजेयत। तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः। अव्ययेन हि षष्ठीममामो निषिध्यते' । श्रोधपेयमिति छात्थेरधिकार्थवचने ' । खित्र: वित्र इत्यादावाधिकेय द्वित्वमिति कर्मधारयवत्वात्सुनुप्र भवति । 1, 2, 40 ; i, 4, 71. मः 1।11. 11,

  • विश्राक्त: A, 13, 0, 1)
  • Pin. wi, 1, 11 ; 10

श्राधिक्ये च द्वित्यमामेद्वितमिति महत्या मंज्ञया' ऽापितम् । गन्तामीति लुट् । परिम्नध्विति क्रियाविशेषणम् ॥ १३ ॥ अद्रेः शृझं हरति पवनः किं स्विदित्युन्मुखीभि टोत्साहयकितचकितं मुग्धसिद्याङ्गनाभिः। स्यानादस्मात्सरसनिचुलादुत्पतोदखः खं दिद्भागानां पथि परिहरन्स्यूलहस्तावलेहान' ॥१४॥ अमात्प्रदेशात्वमुत्तराभिमुग्वः रवमुङ्गच् । सरमा निचुन्ना वेतमा यचेति प्रावृट्टर्णनम् । स्वं की दृगाः । चकितचकितं सचासमुद्वक्ताभिर्मुग्ध मिवधूभिरित्थं दृष्टोत्साहो दृष्टोदद्यम: । कथमित्याह । पवनो वायुः किं एव मुग्धत्यम । किं कुर्वन् । दिङ्कागानामाणाकरिणां पथि स्यून्नहस्ताव लेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्त्या ग्रहीतुमिच्छन्ति । दिागाद्य पाताम्नादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वार णमदाबिनम' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्यमम्' ॥ १४ ॥ रत्नच्छायाव्यतिकर’ इव प्रेक्ष्यमेतत्पुरस्ता वल्मीकायाप्रभवति धनूष्खण्डमाखराडलस्य' । येन श्यामं बपतितरां कान्तिमापत्स्यते ते बर्हणेव स्फुरितरुचिना गोपवेशस्य ' विष्णोः॥१५॥ I, MI, S; 1. 2 but ५०० p. 11, 10to 2

  • •वेषस्य

, 11, $, 1); 11 एतत्पुरस्तादये वल्मीकाग्रात्पिपी नकोत्वातमृत्कूटप्रान्तादाग्वण्डन स्येन्द्रस्य धनुप्रवण्डं चापैकदेश: अभवत्युत्पद्यते । सर्पगर्भ वलमी कमिति मुरचापस्य प्रावृषि प्रभव इत्यागम: । कीदृगं तत् । अनेकवर्णस्याद्रत्नच्छा छापणं शारीरमतितरां कान्तिमापत्स्यते । यथा वनवरुपस्य हरेः प्रसरस्का न्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपि ञ्छ्धारिणः । प्रमङ्गाच वपवर्णनमपि कविना क्रियत इति मागोप देशे ऽपि नास्य शोकस्यानवमर । व्यतिकरो मिश्रीभावः । धनुप्रखण्ड इति नित्यं समाम इति पत्वमम् ॥ १५ ॥ त्वय्यायतं कृषिफलमिति भूविलासानभिजैः प्रीतिनिग्धर्जनपदवधूलोचनैः पीयमानः । सद्यःसीरीत्कषणमुरभि टोचमारुह्य माल किंचित्पश्यात्प्रवलय गतिं भूय' एवोत्तरेण ॥ १६ ॥ मान्नमुङ्कारं' क्षेवं किंचिन्नागारुह्य पश्चादनन्तरमुत्तरेगोत्तरस्यां दिशि भभूयो बहतरं गतिं प्रवनय व्यावर्तय । मानं हि दक्षिगाणाख्यं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मानारोहणं वृष्टया वधूप्रीत्यर्थम् । मानेन हि तदुपरिभवमाकाशं मच्यते । कीदृशास्त्वम् । वृष्टिदानात्वय्या यत्तं छापिफलमित्यतो हतोर्जनपदवधूम्नोचनैः पीयमानः साभिस्नापं दृश्यमान: । कीदृशी: । याम्यत्वादभूविलासानभि5ि:। अत एव प्रीतिवशा त्मिन्नग्धैररुक्षे: । कीदृशं मान्नम् । मद्यस्तत्वणं सीरेण इस्लेन यदुत्कषणं विलेग्वनं तेन मुरभि मुगन्धि । हलोटाटा हि भूर्जलदजनकणव्यतिकरा त्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्थनवन्त:’ ॥ १६ ॥ | C. N॥५lurgikur's Notos, p. 20, 1i॥cs ()-12 . * I'ी). wi, }. 4:) भूविकारानभिज्ञ: 1, 11 किंचित्पद्याद्व्रज स्नघुगतिभूय , M, S, I) * For ॥tld', '॥ all॥wil 11utonu।', 80 Pali। ।'।।igitl, tr॥ slatcul by Stein, vol. i, [. 425 f 12 त्वामासारप्रशमितवनीपप्रवं साधु मूर्भ वक्ष्यत्यध्वश्रयमपरिगतं सानुमानाम्रकूटः । न ठूद्रोऽपि प्रयमसुकृतापेष्टाया संश्रयाय प्राप्रे मिचे भवति विमुखः किं पुनर्यस्तथोचैिः॥१७॥ अध्वश्रमेण परिगतं व्याप्तं भवन्तं मानुमानद्रिराग्रकृटो मूभ्र शृङ्गण माधु मम्यग्वच्यति धारयिष्यति । यत श्रा मारण प्रणा मितवनोपप्पवस्त्वम् । स्य या ह्यस्य वेगवर्षेण दाता प्रिर्निवपितः । किमित्येतावता गिारमा वहनमित्याह । न तुद्रोऽपीत्यादि । मंश्रयाय वामा र्थ मुट्टद्यायाते सति शुद्रोऽपि दुर्जनोऽपि विमुवो भ भवति । किं पुनर्यम्तथा तन प्रकारे गोधे काव्रतः । कुत: । प्रथममुष्टतापेक्षया । श्रादावेतेन मे महदुपछतम् । इदानीमेतस्याहं प्रत्युपकरोमीति पूर्वोपकार प्रत्यान्नोचनया न पराडू रवी भावः । चुद्र: रखन्नो हस्वय । उचै: प्रांशुर्महामना द्य । व च्यतीति वहेि रूपमम् । मानुमाग्पर्वतः । तथेत्यनेनोचैिस्त्वम्य प्रसिदिमाह ॥ १७ ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननात्रि नूनं यास्यत्यमरमियुनप्रेष्टाणीयामवस्यां मध्ये श्यामः स्तन इव भुवः शेपविस्तारपाण्डुः॥१८॥ स्वयि गृङ्गमुन्नते सत्याग्रकूटोऽचलो निशितं मुरयुगलानो कनीयां रम्यां दशामापत्स्यते । यत: परिणतफम्न दद्योतिभि: पछाम्रशोभिभिर्वना कम्मापकाम्न: । अतद्य कृष्णचूचुकः मम स्तपीत द्य मही कुच इवेत्युपमा । स्यित्वा तस्मिन्वनचरवधूभुक्तकुजे'मुहूर्त तोयेोत्सर्ग द्रततरगतिस्तत्परं वर्म तीर्णः । तस्मिन्शिस्वा .

  • तोयोत्सर्गाद्दुत• S 1:3

रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्ण भक्तिच्छेदरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥ अष्टमुरवादीनां वनेचराणां कान्ताभिः सेवितगहने तचाद्रौ च एं स्थित्वा तदनन्तरं वर्म मार्गमवतीर्णस्त्वं रेवां नर्मदामास्नोकयिष्यसि । कीदृशीमम् । उपन्न विपमे विन्ध्याद्रः पादे ऽधोभागे विशी णं विक्षिप्ताम् । श्रत भक्तिचेदैर्विचित्तिविभागैर्दत्तां गजवपुषि भूतिं मुधामिवेत्युपमा। तोयोत्सर्गेण जल त्यागेन द्रुततरा चतुरा गतिर्यस्येति वर्ततरणे कारणम् । तस्यास्तितैर्वनगजमदर्वासितं वान्तवृष्टि र्जम्बूपण्डप्रतिहतरयं तोयमादाय गच्छे अन्तःसारं घन तुलयितुं नानिलः शष्ट्यति चां रतः सवा भवात ह लघुः पूरणता गारवाय ॥२०॥ तस्या रेवाया जन्नमादाय गृहीत्वा त्वं याया: । यतो वान्तवृष्टि रुत्मृष्टतोय: । कीदृणां जग्नम् । तिक्तः कटुकैर्वनगजमदेवसितं मुरभीष्टतम् । विन्ध्यो हि गजावामः । तथा ती रजेन जम्बूप ऐड़न जम्बूवनेन प्रतिहतरयं जडीछातवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भ:पानादन्त:मारं परिपूर्ण सन्तं मारुतस्त्वां तुस्नयितुं परिच्छेतुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहिती नघुर्भवत्य वमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । श्राढो हि सर्वेणाद्रियते । तेन तव जनेन गुरुत्वे सति नानिस्नात्परिभवप्राप्ति:॥ २०॥ नीपं दृष्टा हरितकपिशं केसैरर्धरूढ राविर्भूतप्रयममुकुलाः कन्दलीयानुकच्छम् दग्धारण्येष्वधिकसुरभिं'गन्धमाघ्राय चोष्र्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्॥२१॥ जम्नम्नवमुचस्तोयकगवर्षिणम्तव मारङ्गा मयूरा मार्ग मूचयिष्यन्ति चिहरुहिप्यन्त । नूनमनेन पथास्मत्सुज्जीमूत प्रायात इति । तर्हि मेघा फ्लोयकणाः पातव्या इति तदनुमरणम् । स्वादादिहृतचित्तत्वाद व्रजंद्यामौ ति स्न दित इति मागेन् यनम् । किं छात्वा मूचयिष्यन्तीति चिान्याह । तदि वपर्यामु नवजम्न पातं विना न जायते । तया विभूत प्रथममुकुला उत्पन्नाद कोरकाः कन्दम्नीम्न ता अनुकच्छं तीरसमीपे दूधा । ता हि वपर्यामु फुलन्ति । तथा दग्धा र एयेषु निदाघशुष्ट काननेष्वधिकमुरभिं गन्धं पृथिव्या आघ्राय शिहित्वा । जम्नकणपातादि तत्र संौगन्ध्याविर्भावः । जल स्नवमुच इति मेघविगेपणं न तु जसन्तम् ॥ २१ ॥ उत्पश्यामि द्रतमपि सखे मत्प्रियायै यियासी शुक्कापाङ्गः सनयनजलैः स्वागतीकृत्य केका प्रत्युद्यातः कायमाप भवान्गन्तुमाशु व्यवस्यात् ॥ २२॥ अस्मद्धितार्थ स्वरितमपि जिगमिपोम्तव ककुभकुमुममुगन्धी सर्वस्मिन् द्रौ तवाहं काम्नहारमुत्पश्याम्युत्प्र६ । कुत इत्याह । यस्मात्प्रियमिचै: स्वागतं टत्वा प्रत्युन्नत इत्युक्ति प्रत्युक्तिवशात्काम्नतिप: । अतयार्थये त्वाम् । अस्मदर्थ कथमपि भवाग्गन्तुं व्यवस्येद्वायामं कुर्यात् । अहमार्तस्त्वं चोत्रत इति भावः । मनय नजन्नत्वमच चिरेण मिचान्नोकनात् ॥ २२ ॥ पाण्डुच्छायोपवनवृतयः केतकः मूचिभिन्नै नाडारम्भगृहवालभुजामाकुलयामचत्याः । त्वय्यासने फलपरिणतिश्यामजम्बवनान्ताः संपत्स्यन्ते कतिपयदिनस्यायिहंसा दशार्णः ॥ २३ ॥

  • सञ्जलानयन: J, 11, $, 1, D.
  • परिणतफम्नश्याम• , ), S, 1) त्वयि निकटे सति दशाणांख्या जनपदा एवंविधा: मंपत्स्यन्त

भविष्यन्ति। कीदृशाः। केतकैः पुप्पः पाण्डुच्छायाः शुकशोभा उपवनवृतय मितत्वात्केतकानाम । मच्या गर्भकण्टकेन भित्रैर्विदारित : । तपां ह्यन्त:स्था मचिर्भित्वा विनियति । तथा गृहबलिभुजां काकानां नीडा र भैरराम्नयक्रमे राकुन्नागि व्याप्तानि ग्रामचे त्यानि येषु । वर्षभयावि पक्षिण: प्रावषि नान्यत्र नियन्ति । चैत्यं परिणत्या पाकेन श्यामा जम्बूवनान्ता यत्र । कपित्थानीव हि जम्बूफलानि पाकेन श्यामायन्ते । कतिपयदिनस्थायिनद्य हंसा थेषु । मेघालोके मानसगमनात् ॥ २३ ॥ तेषां दिक्षु प्रयितविदिशालष्ट्राणां राजधानी गत्वा सद्यः फलमविकललं' कामुकत्वस्य लब्धा । तीरोपान्तस्तनितमुभगं पास्यसि स्वादु यत त्सभूभङ्गं मुखमिव पयो वेबवत्याश्रयलीर्मि' ॥ २४ ॥ तेषां दशाणानां विदिशाख्यां राजधानी गत्वा तत्क्षणमविकस्नं परिपूर्ण कामुकत्वस्य फल्नं त्वं लब्धा प्राप्स्यसि । कुत इत्याह । यदद्यस्माद्वचवत्या: सरितस्तदेवंविधं पय: पास्यसि । कीदृशम् । ती रोपान्ते स्तनितेन पतिकूजितेभ स्खलितेन वा मुभगं मुन्दरं स्वादु रुच्यं चम्नोर्मि स्रवनितवीचि । अत एव सभूभेदेन मुखेन तुल्यम् । अत एव कामि स्वफ ललाभः। कामी हि कामिन्याः स्वादु धयति । कुटिल्नभु वतं उकमीणां भुव उपमानम् । यदिति हेतुपदम । तदिति पयोनिर्देशः । विदिशाशब्दः पृषोदरादिः' । लक्षणं नाम । लब्धति तृन्नतः ॥ २४ ॥ नीचैराख्यं गिरिमधिवसेस्तच विष्यामहेतो स्त्वत्संपर्कापुलकितमिव प्रौढपुष्पैः कदम्बैः । 15 । फलमपि महत् J.

  • यच J, •युक्तं $, D.
  • विश्रान्ति० J.
  • •लोम्यः . 10

यः पण्यस्त्रीरतिपरिमलोद्रारिभिनगराणा मट्टामानि प्रययति शिालादेवमभियवनानि ॥ २५ ॥ तच विदिशायां नीचे राख्यमद्रिं विश्रामार्थ त्वमधिवसेरधितिष्ठ राश्रयय । कीदृशम् । प्रौढपुप्पर्विकसितकुमुमैः कदम्वत रुभिहंतुभिम्तव मुहृद: मंयेिषात्पुनकितमिव रोमाशितमिव । पुलस्य हि कदम्वकुमुमस्य रोमगोभा जायते । केचित्वारोढेति पटुर्मुकुन्नितत्वाच पुग्न काकारता मा शिा नावग्मभिः प्रख्यापयति । यतः पण्य स्त्री र तिपरिमल्नो नारिभिर्गणिका मुरतामोदमो चिभि: । विश्रामगब्दः कवीनां प्रमादजः ॥ २५ ॥ विष्यान्तः सन्त्रज वननदीतीरजातानि सिञ्च नद्यानानां नवजलकणयैयिकाजालकानि। छायादानात्ष्टाणपरिचितः पुष्पलावीमुखानाम् ॥२६॥ तच विश्रान्तः समनन्तरं त्वं याया: । किं कुर्वन् । वननदी काननमरि म्र दी विशेषो वा । तत्कूलेनभवान्युपवनानां यूथिकाजानकानि हरिणी गुलप्रान्वजनकगि रुदन् । पुष्पन्नावी मुग्वानां मान्नाकाराङ्गनामुग्वानां छायादाना देतोः चणमाचं परिचित: मुहृत् । तापापहरत्वात् । कीदृ गानां मुग्वानाम् । कपोम्नयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या त्रा बाध उपमर्दम्तया क्रान्तकणोत्पन्नानां चानश्रवणकुवलयानाम् । जाचोत्पमानामेव । भिदादित्वाद' । पुष्पाणि नुनन्तीति पुष्पलाव्यः । वकः पन्या यदपि भवतः प्रस्यितस्योत्तराशां साधात्सङ्गप्रणयावमुखा मा स्म भूरुज्जायन्याः ।

  • नगनदी० $, ID); ०तीरवानां निपिञ्च० J .
  • ]'). 111, 2, 1.

Pin. i, 3, 104 विद्युद्दामस्फुरितचकितस्तच' पौराङ्गनानां लोलापाङ्गयेदि न रमसे लोचनर्वञ्चितोऽसि ॥२७॥ कावेरी माशा तव यियासो रुज्जयिनी प्रति यदद्यपि वक्रः पन्थाः कुटि स्नोऽध्वा तथाप्युज्जयिन्या: सीधोत्सङ्गप्रणयविमुखो हम्र्याङ्कोपभोगवि तृष्णो मा भू: । अवश्यं गचैरित्यर्थः । यस्मात्तच नागरिकाणां नेत्रवि भ्रमेर्यदि न रमसे न क्रीडसे तद्वञ्चितोऽसि । द्रष्टव्यादर्शनात् । कीदृशः । विद्युद्दामस्फुरितचकितै: शाम्पागुणविलसगचस्तः । तथा लीलापाङ्गयटुख पर्यन्त: ॥ २७ ॥ 17 इदानीमुज्जयिनीमागपदेशामाह । वीचिष्टोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पनयाः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पयि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्य प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥ निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाह संनिपत्य संटियष्य रसाभ्यन्तरो भव पानीयगर्भः स्या: । प्रप: पिवरित्यर्थः । अथ च रसाभ्यन्तर: शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनी साधम्र्यमाह । कीदृश्यास्तस्या: । वीचिक्षोभेण को स्नकम्पेन भतनिता कोकूयमाना या विहगश्रेणी पचिमास्ना सैव कावीगुणो रशनादाम यस्या: । तथामादी स्वलितेन परिलुठितेन मुभगं सुन्दरं संसर्पन्त्या वहन्याः । तथा दर्शितावर्त एव नाभिर्यया तस्या: । आहानाभावे कथं मम रागिता युक्रेत्याह । नारीणां विभ्रमो विस्नास एव यस्मात्प्रियेषु प्रागयवचनं प्रार्थनावचः प्रीतिवाकयं वा । यदास्मो कलवणादङ्गनानां विभ्रमा: प्रवर्तन्ते तेरेवासावभ्यर्थितो भवेत् । साक्षालु तासां प्रार्थना लाघवकारिणी । अत्र घावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥ २८ ॥ । ०स्फुरण०S, D; ०चकितर्यच .

  • ०तः स्या: । 18

वेणीभूतप्रतनुसलिलां' तामातीतस्य सिन्धु पारादुच्छायां तटस्हतरूभशिाभिजीर्णपर्ण: । सौभाग्यं ते मूभग विरहावस्यया व्यञ्जयनंती काश्यं येन त्यजति विधिना स त्वयवोपपाद्या:॥२९॥ हे मभग तां निर्विन्ध्यां कामं कर्त येन विधिना प्रकारेण प्रकृति तिस्यं त्यजति म विधिर्भबतव मंपादद्य: । वर्षम्तवेत्यर्थः । एवं हि तोयपूरा गमात्र दी क्षणा न भवति । कस्मात्कात्या गाय तब वपर्यामीत्याह । यतमतवातीतस्य विर हावस्थया मौभाग्यं वा लभ्यं व्यञ्जयनंती क ययन्तीम । तथा हि त्वद्वि रहेण वणीभूतं प्रतनुत्वात्मन्निन्नं यस्या: । वेणी केशपागा: । भूताम । प्रियविरहे हि नागरी तनुः पाण्डुद्य भवति ॥ २९ ॥ प्राण्यावन्तीनुदयनकथाकोविद्यामवृद्धा नृपूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सूचरितफले स्वर्गिणां गां गतानां शेपैः पुण्यद्वैतमिव दिवः कान्तिमत्खण्डमेकम् ॥३०॥ ततोऽवन्तीनाम जनपदानामादद्य पूर्वेद्दिष्टां पूर्वोक्ताँ नगरी मुज्जयि गी मनुमर गचा । की तृणांस्तान । उदयन कथा बृहत्कथा वत्सराधव तानत: । तच कोविदाः प्रवीणा ग्रामवृद्धाथिरन्तना येपु । तस्य तत्र वर्णनीयत्वात् । पुरी कीदृशीम । श्रिया ऋद्या विशान्नामनल्पां विविधा य शास्ना य म्यास्ताम् । यां चोत्प्रेक्षामहै । दिव एकं भास्वरं रवणद्रमिव । स्वगैकदेशाम्य कम्तचागम इत्याह । स्वर्गिणां पुण्यवतां मुचरितफले मुछतफम्न उपभुक्तत्वादन्पीभूते किंचिचिक्टे सति गां गतानां भुवं प्राप्तानां पुण्यगेपेगाडतं भुवमानी तं मूर्तिमत्स्वर्गग्वण्द्रमिवेत्यर्थः । S, I)

  • ०मुपसर J.
  • ०च्छ्शाया , I, S, 1)
  • पुण्य: छातमिव ।
  • •यम्ती , 1, $, 1) दीघीकुर्वन्पटु मदकलं कूजितं सारसानां

प्रत्यूपेषु स्फुटितकमलामोदमेवीकषाय यच स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥ यचोज्जयिन्यां कामिनीनां मिप्रामरिदनिन्न: मुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृग: । मारमानां लच्मणानां मदेन मधुरं पुफुटटं च कुजितं दीघीं कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकमितानि यानि कमलानि ते पामामोदः सौरभं तस्य मया संपकिंग कषायः कपाय रसयुक्त: । भावित इत्यर्थः । अङ्गानुकूलो गाचमुखकारी । शीतलमुर भिस्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियछ प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । मिप्राख्योज्जयिन्यां नदी ॥ ३१ ॥ जालीदीर्णरूपचितवपुः केशसंस्कारधूमै र्वन्धुप्रीत्या भवनशिखिभिर्दतनृतोपहारः'। हम्र्यष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा नीत्वा रा'ि ललितवनितापादरागाङ्कितेषु ॥३२॥ भर्तः कण्ठच्छविरिति गणे: सादरं द्रश्यमानः पुण्यं यायास्त्रिभुवनगुरोर्धाम चरणऽश्वरस्य धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या स्तोयक्रीडानिरतयुवतिस्त्रानतितैर्मरुद्भिः ॥ ३३ ॥ 10

  • ०ध्वग्वेदं मयेथा MI, S

मीत्वा C, मुका खेदं 10 .

  • •नृत्योप० I, 1).
  • नीस्वा खेदं J, लची पश्यन् 1, $, रार्चि

" वीरयमाणः , I, S, D. ' चएीश्वरस्य (' 2 युगस्नकम् । विवरनिर्गतरङ्गनामूर्धजोपस्कार धूमेरुपचितवपुः पीवरतनुः । धूमप्रा यत्वाद्भ्राणाम् । तथा गृहमयूरं: मुहृत्स्नेहाद्दत्तो वितीर्णे नृत्तमेवो पहारो बलिर्यस्य । ते हि त्वामालोक्य मुद्रत्नेहानृत्यन्ति । कीदृशेषु हम्यंपु । कुमुर्मक पकारपुप्पः मुगन्धिषु । तथा नलितानां मविन्नामानां वनितानां पादानामन्नक्तकेनाङ्कितेपु चितेिषु । त्वं कीदृशः । गी प्रीत्यान्नो वयमान: । कुत: । भर्तुः गंभोः कण्ठचविर्गन्ननिभकान्तिरित्यतो हती । की दृग धाम । पुण्यं पविचम् । तथा गन्धवत्याख्याया नद्या मरुवितधूतोद्यानमुक्तमितोपवनम् । कीदूी: । कुवन्नयरजोगन्धिभि रुत्पन्नरेगु मौरभं विदद्यते येषां त: । तथा तोयक्रीडायां जनकेन्नो निरताः म फ़ा या युवतयस्तासां स्नानेन तितैः कटुर्कः । अङ्गरागसं मणात् ॥ ३२ ॥ ३३ ॥ अण्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्यातव्यं ते नयनविषयं यावदभ्येति' भानुः । कर्वन्संध्यावलिपटतां शालिनः ष्ट्राघनीया मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्॥३४॥ हे जनधरान्यस्मिन्नपि कानिऽवमरे महाकाम्नाभिधानं भगवन्तमामाद तावत्पयामितव्यं यावदर्क द्यतुगेचरतां च कुर्तृश्यत्वमुपैति । प्रात:संध्या समयपर्यन्तमित्यर्थः । किमर्थमित्याह । शून्निनो महाकास्नस्य संध्याबलयर्थ पटहतां पूर्यत्यं याघनीयाँ विदधत्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्ण फस्नं प्राप्स्यसि। देवानां हि बनिकाले ढद्यापटहादिवादीभर्भाव्यमम् । तव तु भवद्धनितान्येव पटहीभविष्यन्तीति तत्साफन्यम् । स्यातव्यं त इति धत्थानां कर्तरि वा + ॥ 3४ ।। पादन्यासक्षणितरशनास्तच लीलावधूतै रत्नच्छायाखचितवलिभिष्यामरः कान्तहस्ताः'। ! •दत्थेति ॥, M, S. * 1'in. i, 3, 71 वेश्यास्त्वतो नरवपदमुखान्प्राय वपर्यायविन्दू नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीघन्कटाटान ॥ ३५॥ तच महाकालधाम्नि वश्या भगवङ्गणिकास्त्वत्तो भवत्सकाशामग्वपद मुखकरान्वपर्यायबिन्दूनप्रथमजन्नकणानासादद्य प्रीतिवणात्वयि भ्रमर पा स्नी पृथुन्नाभ्कटा वान्तप्स्यन्ति । कीदृश्यस्ना: । पादन्यासेन छाणि तर शाना रणनमग्वन्ना: । तथा विन्नामवन्नितवन्नव्यजन: ग्विदद्यमानकरा इति मौकुमायोंक्ति: । ता हि देवं वीजयन्त्यः मेवन्ते । कीदृशे मैः । रत्र चट्टा यया ग्वचिता: प्रकटीष्टता वनय उदरने वा यै: । तासां हि वासोयुगा चकादितानां चाम रमणिभासा मध्यवन्नयः प्रकटी भवन्ति ॥ ३५ ॥ पश्यादुचैर्भजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापप्परतं दधानः । नृत्तारम्भे' हर पशुपतिरार्दूनागाजिनेच्छां शान्तोवेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥ पद्यादनन्तरं तव पशुपते: गांभीर्तृत्तारम्भ श्राद्रगजाजिनेच्छां रुधिरमर सगजचमभिन्नापं हर नागाय । तव तत्रिभत्वात् । तथा हि कीदृशास्त्वम् । उचैरुन्नतं भुजतरुवनं दोर्दूमपण्डं मण्डनेन तिर्यगभिस्नी न: संश्रितः । तथाभिनवजपापुप्यवलोहितं सांध्यं तेजो बिभवत् । एवं च नवगजाजिन काङ्काहरणम । भवान्या गीय दृष्टभक्ति रास्नोकितेत्थंविधसेवन: । कायम । विद्युदुन्मेषाभावाच्छान्तोद्विगानि निवृत्तखेिदान्यत एव स्तिमि तानि नयनानि यच दर्शने ॥ ३६ ॥ गच्छन्तीनां रमणवसतिं योपितां तच नक्तं सौदामिन्या'कनकनिकपत्रिग्धया दर्शयोवीं तोयोत्सर्गस्तनितमुखरो'मा स्मभूर्विकवास्ताः॥३७॥ । ०च्यन्ते , MI, ९, 1).

  • सौदामन्या J, 11, $, (c

, 0 21 मुखो ।

च J, S तवो ज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्ग दर्शय त्यात्सूच्या भेर्दम्तमोभी रुद्रान्नो के ऽवष्टब्धप्रकाशे पथि । कीदृग्या तया । स्तनितिन गर्जितडम्वरेण मुग्वर: सशाब्दो मा भू: । यतस्ता योपित्रावात्का नीचा रात्रिं चिरविलसन्नारिपन्नविद्यायलचः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्त न खलु मुहृदामभ्युपातायकृत्याः ॥ ३ ॥ तां पूर्वेक्तां राविं कम्यामपि भवनवल्लभो गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयो ऽपि भवान्मार्गमवगिाष्टं वाहयेदुम्हयेत् । यस्मान्मि मन्दायनेत न वास्न सा भवन्ति । कीदृश्यां वग्नभौ । मुझा: पारावताः कपो तविगोपा यच । ते हि कण्ठरुतश्रवणार्थ नागरकर्तृहे धार्यन्ते । त्वं कीदृशा: । चिरं विग्नमनाग्वित्रं श्रान्तं विदुर्दव कन्नचं भार्या यस्य सः । अत एव वमनर्भी विश्रयमागम । श्रमन्दो मन्दो भवति मन्दायत । भूशादित्यात्वयङ्' । अर्थद्यार्सी छात्यमर्थकृत्यम । अर्थ: प्रयोजनम् । अवघ्यकार्यस्याद्यास्य छात्यत्वमम् ॥ ३८ ॥ तस्मिन्काले नयनसलिलं योपितां खण्डितानां शान्तिं नेयं प्रणयिभिरती वर्म भानोस्त्यजा प्रालेयासं कमलवदनात्सोऽपि हर्त नलिन्या प्रत्यावृतस्त्वाय कररुधि स्यादनल्पाभ्यसूयः ॥ ३९ ॥ चत: कारणाद्भानोः मूर्यस्य वर्तम मार्ग त्यज । माचक्ादको भूरित्यर्थः । ['im. i, 1, 12 . गत्यासु नेचजलं शामनीयम् । यदि स्वमस्य पटनिभो भवसि तदाग्नी कनपाटवाभावात्रिणाशङ्कया नागमनं स्यादिति वर्त भानोस्त्यज । किं च सो ऽपि भान रवण्डितायाः कमन्निन्याः प्रियायाः कमनादेव वदनात्प्रानेियमवश्यायमेवासु हर्तु शमयितुं प्रत्यावृतः प्रत्यागतः । तेनापि पयिन्याः प्रार्थना कार्यत्यर्थः । अतस्त्वयि कररुधि रश्मि रोधकेऽनल्पाभ्यमूयो भवेत् । स्वयि महान्तं रोषं भावयेत् । यस्य छि प्रियां प्रार्थयमानस्य यः करमवष्टभूीयात्तस्य तव मन्युर्भवति । निद्रा कषायमुकुन्नीष्टतेत्यादि' ॥ ३९ ॥ छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मातस्याः कुमुदविशादान्यर्हसि त्वं न धैर्या न्मोघीकर्तु चटुलशफरोजनप्रेष्टिातानि ॥ ४० ॥ गम्भीराख्यायाः सरितः पयसि प्रसत्रे तव स्वभावमुन्दरश्छाया रुपी ऽप्यात्मा प्रतिविम्वरुपशेतमी व प्रवशं लप्स्यते । तस्मात्कारणादस्या नद्या: कैरवसितानि चपलाफरोद्वर्तनप्रति तानि कम्पमानमीनस्फुरितावम्नोकि तानि धैर्याङ्गाम्भीर्यान्मोघी कर्तु वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनादि तानि निष्फस्नानि युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्वते । स हि तस्यायेतसि प्रविष्ट: ॥ ४० ॥ ! This is th0 logi॥ing of a 28 vers 1it(l by Ullo, p. 12] (Kiv:५॥mil, No. 4:, p. (64), ॥ 11 tl॥t tl० first pun॥tor of it is 0ि॥ tl i॥ th0 comm१०॥t॥ry o॥ tle l।ill।।ki५॥, were0 06:3:), and i॥

  • तस्मादस्या: J, 1, $, 1) 24

तस्याः किंचित्करधातमिव प्राप्तवान्नीरणारखं हत्वा नीलं सलिलवसनं मत्क्रोधोनितम्बम । प्रस्यानं ते कथयमपि सखे लम्तमानस्य भावि ज्ञातास्वादः पुलिनजघनां' को विहातुं समर्थः ॥ ४१ ॥ तस्या गम्भीराया नीलं मग्निन्नमेव वसनमम्वरं पानवशादृत्वापास्य तव स्नम्वमानस्य जनभरमन्थरत्वात्तवैव तिष्ठत: प्रम्यानं कथमपि भावि प्रयागं कथमपि भविष्यति । यमाद्यो ज्ञातास्वादो ऽनुभूतरम: म पुलिनजघनां तीर पृथुनितम्वां युवतिं कस्यतुं समर्थ: । त्वं च पानीयपा नाद्विदितास्वादः । मापि पुलिनमेव जघनं यस्याः मा पुलिनजघना । कीदृशां मनिम्न वमनम । प्राप्तं स्मब्धवद्वानीराग्वा वेतसीन्नता: । वानीर शाग्वाथिष्टमित्यर्थः । प्राप्तापने च द्वितीयया । यदि वा प्राप्ता वानीर शाग्वा येनेति वह व्रीहिः । अतद्योत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनी नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम । ग्रीष्मे ऽन्नपत्वात् । अतद्य हरणान्मुक्तमुत्मृष्टं रोधम्तीरमेव नितम्बी येन । यदप्यम्वरं हि यते तन्मुक्तनितम्वं भवति । भविष्यतीति भावि ॥ ४१ ॥ त्वनियन्दोच्छसितवसूधागन्धसंपर्कपुण्यः स्रोतोरन्धध्वनितम्भगं 'दन्तिभिः पीयमानः । नीचैर्वास्ययुपजिगमिषोर्दवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥४२॥ ततो देवगिरिमुपजिगमिपोर्यियामो मतव मतुषारः पवनो नीचैर्वास्यति भमन्थरं गमिप्यति । कीदृगः । तव निप्यन्देन तोयमोक्षेणोच्छ्कृमिता विकसिता हपिता यासौ वमुधा भूगिस्तस्या गन्धसंपर्कण सौरभव्य तिकरेग पुण्यो मनो: । तथा सौख्याद्दन्तिभि: पीयमानः । कथमम् । काननी०, स्रोतीरन्धं करविवरं तस्य ध्वनितं शूत्कारस्तेन मुभगं रम्यम् । सशूत्कृ तमित्यर्थः । मुपिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोत: कर: करिग: । यष्या । प्रामप्रो तस्रोत सान्त:क्षतेनेति माघम्य । । तथा कानने वन उदुम्बरफन्नानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पतः ॥ ४२ ॥ तच स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारः स्नपयतु भवान्व्यामगङ्गाजलाद्रः । रष्टाहेतोर्नवशशिभृता वासवीनां चमूना मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥ तच देवगिरो सदा संनिहितं कुमारं स्वं मुरमरिदुदकसरसैः कुमुमवर्षः पुप्पमेघीछतात्मत्वात्स्नपयेः पूजयेः । यमाद्वासवीनां चमूनामैन्द्रीणां मेनानां रक्षार्थ नवशशिभृता चन्द्रमोनिनात्यादित्थं सूर्यादप्यधिकं तत्तजी वीर्य संभृतं क्षिप्तम् । अमुरोपद्रुतमुरक्षार्थ हि कार्त्तिकेयो हरेण गीयं जनित इत्यागम । तव शुक्र स्वस्थानचलितमग्निा पीतमभूत् । वासवी नामिति दुर्लभः प्रयोगः । वृद्धाचे नाणी बाधितत्वात्' । अतिक्रान्त आदित्यो येन तदत्यादित्यमम् ॥ ४३ ॥ ज्योतिलेर्लखावलयि गलितं यस्य वर्ह भवानी पूचाप्रीत्या' कुवलयपदप्रापि' कर्ण करोति । धीतापाङ्ग हरणाशिास्चा पावकेस्तं मयूरं पश्यादद्रियहणगुरुभिर्गर्जितैर्नर्तयेयाः ॥ ४४ । पश्चादनन्तरं पावकः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा स्नास्यं कारयेथाः । जन्नदरवनिशमनावि वर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं वह पद गौरी पुत्र प्रीत्या कर्णे करोत्य वतंसीकुरुते । तख कुवम्नयपदप्राप्युत्पन्नस्थानारुढम् । ज्योतिर्लिग्वावन्नयं

  • I'm. iv, 2, 110, 114 .

कुवलयदल प्रापि ), MI, S, D. चन्द्रिकया धौ तापा झं चाम्नि तनेचान्तम । गर्जितैः की दृी: । अद्रिग्रहण गुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणाव्दे न कर्तृपठी समासः' । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥ ४४ ॥ आराध्यवं शरवणभुवं देवमुल्लचिताध्वा सिद्धचंदैर्जलकणभयात्रीणिभिर्मुक्तमार्गः । व्यालमेतया: मरभितनयालम्भजां मानयिष्य न्स्रोतोमूत्र्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्॥४५॥ शरवणभुवं कुमारमेवं पुप्पासारै: ग्त्रपनादिप्रकारेरणाराध्य किंचिचा ध्वानमतिक्रम्य रन्तिदेवस्य राज्ञः कीर्ति चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्वयाः श्रयेथा गचै: । कीदृशीम् । मुरभितनया गावम्तामामालम्भनं प्रोक्षगां ततो जातां प्रमूतां भुवि च स्रोतोमूत्र्या प्रवाहरुपेण परिणतां रुपान्तरं गताम् । तेन हि नृपेण क्रतुप्वतिबंहीयम्यो गाव: मंज्ञपिता त्वं कीदृशा: । सिद्धमि थुनम्तोयविन्टुवामान्भुक्तमार्गः परिहृतपथ । यतो वीणिभिर्वलकी हस्तः । तन्त्री हिं' जन्ना विम्बरा भवति । अपेरामादद्य वी र्य सोदुमक्षमया गङ्गया गारवणे त्यक्तमित्यत: गा र ज त्वं स्कन्दस्य । प्रनिरन्त:शरेतुप्तचेत्या दिना' णत्वम् ॥ ४५ ॥ चय्यादातुं जलमवनते शाङ्गिणी वर्णचौरे तस्याः सिन्धोः पृथुमपि तनु दूरभावात्प्रवाहम् । प्रेष्टिाप्यन्ते गगनगतयो दूरमावज्र्य' दृष्टी रेकं मुक्तागुणमिव भुवः स्यूलमध्येन्द्रनीलम् ॥ ४६ ॥ त्वथि तोयं ग्रही तुम वनते लम्वमाने मति तस्या: मिन्धोयर्मणखत्या प्रवाहं मियाख्या नभयराद्यपूंषि दूरमत्यर्थमावज्र्य निक्षिप्य कौतुका ब्रपयन्ति । यतो भुवः स्थूममध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभस्वादम्बुदस्य च महागील तुल्यत्वात् । कीदृणं I, II, S. ' तन्त्री हि 1, 1), (0, 1).

  • I'i. wi, 4, 6.

१ जूनमावज्र्थ प्रवाहम् । पृथुमपि तमुं विस्तीर्णमपि स्वल्पमम् । कुत: । दूरभावाद्वि प्रकपर्यात् । दूराचि महदपि स्वन्यं दृश्यते । अत एव मुतागुणसारुण्यम् । त्वयि कीदृशे । मजन्नत्वात्कृष्णस्य वर्णचौरे नी ने । एतेनेन्द्रनीलनिभस्व मुक्तम ॥ ४६ ॥ तामुतीर्य ब्रज परिचितभूलाताविभ्रमाणां पठमोन्टेपादुपरिविलसत्कृष्णशारप्रभाणाम् । पाचीकुर्वन्दशपुरवधूनेवकौतूहलानाम् ॥ ४७ ॥ तां चर्मण्वतीमतीत्य दापुराख्य नगरे युवतिनयनकौतुकानामात्मानं पाची कुर्वम्नामां नेत्रविपयं नयनाचेः । दशा पुरनिकटेन याया यथा तन्नागरिकास्त्वामी क्षेत रत्रि त्यर्थ । कीदृशानाम । नागरिकस्वात्परिचिता अभ्यम्ना भूशाग्वाविन्नामा थपाम् । तथा त्वदान्नो कनवगात्पचमोदतेपेगो परि विलमन्ती स्फुरन्ती छापणारप्रभा ये पाम् । अतद्य कुन्दकुमुमस्य य: क्षेपः प्रेरणं तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुण्णन्ति यानि तेपाम् । कुन्दानां सितत्वादन्नीनां च कान्नत्वात् । यद्यपि की तृ हलविशे पणान्येतानि' तथापि वस्तुबलात्तद्वतां नेत्राणामेवैते गुणाः॥ ४७ ॥ 27 क्षेोचं धावप्रधनपिशुनं कौरवं तद्भजेयाः । धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि' ॥ ४८ ॥ ततो ब्रह्मावर्ताख्यं जनपदमधञ्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं याया: । कीदृशाम् । तचप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशाकलादालोकनात् । यत्र च क्षत्रियाणां तीचरणशरशतिरर्जुनो वदना न्यभ्यषिञ्चत्संधुपयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिना

  • कुतूहस्न० 1, 1, C, 1)

०मथ च्छायया 2५ त्विा हालामभिमतरसां रेवतीलोचनाद्वां वन्धुप्रीत्या' समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सोम्य सारस्वतीना मन्त:स्वच्छस्त्वमपि' भविता वर्णमाचेवरण कष्णः ॥ ४९ ॥ ह मोम्य दर्गनी य तामां म रम्खती संबन्धिनीनामपामभिगमं मेवनं विधाय नि शेतनस्त्वमप्यन्त: म्वचो ऽभ्यन्तरनिर्मन्नो भविता भविष्यमि । केवम्नं वर्गमावेग छ पण: काल्न इति महापुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवप यन्मेघानां पार्मो यपानाद्वहि:ष्टपणत्वमिति । तासामित्युक्तम । कामामित्याह । या अपो नाङ्गनी इन धरो छानां मुरां हित्वोपेच्य मिपेव भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वैमुख्यरच या । म हि तैयदुमर्थितः । द्वये ऽपि मे वान्धवा: । तत्कुच व्रजामीति विचार्य वेश्म त्यका मा रस्वतीर्थ यात्राम करोत् । हा नात्यागन नियमयहणं तीर्थमेवने प्रतिपादयति । की दूगी हान्नामम् । अभिमतर सामिष्टा स्वादाम । स हि मुराप्रियः । रेवती तद्वार्या । तस्या स्लोचने एवाङ्कथिहूं प्रतिविम्बव शाद्यस्या: । भवितेति तृजन्त । म हि कानमामान्ये । सोम इव सोम्य । शारवादिभ्यो यत्' ॥ ४९ ॥ जहाः कन्यां मगरतनयस्वर्गसोपानपद्भिम् । गा । शंभोः केशायहणमकरोदिन्दुलग्रीर्मिहस्ता॥ ५० ॥ तस्मात्सरस्यतीदगादनुकनग्वम्नं कनखम्नारयतीर्थ समीपे हिमवतः प्रमृतां मोपानपहूिं नि:श्रेगिमाम्नाम् । तत्प्राप्तावुपायस्वात् । ते हि पातानि कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्तावितभम्मा ' बन्धुमेनहात् ..

  • ०मधिगममपाँ , ]).

" मंौम्य ], MI, S, C, 1) ]'im. १', '3, 1(1:3. नस्त्रिदिवमापु : । या च देवी भुवमवतरन्ती गौरी वक्रभुकुटिरचनाँ दिण्डीरैरवहस्येव मपानी व शंभोः केशाग्रहणमकरोदिति युवतिधर्मा रो प: । इन्द स्नमा ऊर्मय एव हम्ता यस्याः सा । करेण हि केणाकर्षणं क्रियते । । मत्संनिधावेवानया केशा गृह्यन्त इति गीय भुकुटिबन्धः । केशेषु धारणाङ्गङ्गायाः केशाग्राहित्वम् । मा हि स्वगत्पतन्ती हरेरण जटाय धृतेत्यागम: । भृकुटिवबुकुटिशब्दः संयोगादिरप्यतीति न वृत्तभङ्गः ॥ ५० ॥ तस्याः पातुं मुरगज इव व्योम्नि पूर्वार्धलम्बी वं चेदच्छस्फटिकविशादं तर्कयस्तिर्यगम्भः । संसर्पनया सपदि भवतः स्रोतसि च्छायया सा स्यादस्यानोपनतयमुनासंगमेवाभिरामा' ॥ ५१ ॥ तस्या जाहूव्या अमलस्फटिकधवस्नमुदकं त्वं चेत्पातुं तर्कय: पश्येमत त्प्रवाहे प्रसरन्या भवतछायया कान्त्या सपदि तत्दत गां सा गङ्गास्यानो पनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यचापि संपत्रकाग्निन्दी समागमा यथा रम्या भवेत् । स्वतप्रतिविम्वस्य यमुनाकारत्वात् । की श स्वम् । मुरगज इवेरावणवम्भसि पूर्वाधेनोत्तरभागेण ' लम्बते यः स पूर्वार्धलम्बी ॥ ५१ ॥ अासीनानां सुरभितशिलं नाभिगन्धर्मगाणां तस्या एव प्रभवमचल प्राप्य गार तुषारः । वष्यस्यध्वष्टमविनयने तस्य शुङ्गे निपणः शोभां रम्यां' चिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५२ ॥ तस्या एव रखनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीय शिखरे स्थितस्त्वं हरवृषशिरोवदारितकर्दमसदृशो मनोहररां शोभाँ वत्यसि धारयिष्यसि । तस्य वृषभसितस्वात्तव च पङ्ककालस्वात् ।

  • ०यासी ), S, A.

, 1, $, D. * ०भागेन A, B, 0, 0; cf. p. 1, note () * शुभ्र० कीदृशामचग्नम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्ध मुगन्धीष्ट तणिम्नम् । तुपारंहिंमैगंरं शुभम । तुहिनशीतलत्वाख शृङ्गस्य मार्गविदनिवर्तकत्वमम् । प्रभवत्यमादिति प्रभवः ॥ ५२ ॥ तं' चेद्यायी सरति मरलस्कन्धसंघटजन्मा वाधेतोल्काष्ठापितचमरीवालभारो टवाग्मि: । अर्हस्येनं शमयितममलं वारिधारासहस्त्र रापन्नार्तिप्रशामनफलाः संपदी ह्यत्तमानाम् ॥ ५३ ॥ तं नगं यदि दावानम्नी बाधेत दहं तदनममिं त्वमामारेण वेगवद्वर्पग निर्वापयितुमर्हमि । यगमान्महतामृदय आपन्नार्तिप्रशामनफन्ना: । यदि ह्यातनामापन्न विनाग्यते तत्किं ममद्वद्या प्रयोजनम । की दूगो दवाग्रिः । वाते वहति मति मरत्नम्कन्धसंघट्टजन्मा देवदारुविटपसंयोगसमुत्थितः । तरुसंघट्टवणाद्धि दावानल्नो जायते । तथोल्काभिज्वर्वान्नाभिर्दग्धचम रीवालभार: ॥ ५३ ॥ ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय' तस्मि तान्कुवीयास्नूमुलकरकावृष्टिहासावकीण न्के वा' न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥५४॥ स्वां च गर्जन्तं तचाद्री ये शारभाख्या: सत्वा दपत्सेकान्मदोद्रेका दमष्ठमाना: ममतोऽम्नमपि नायिप्यन्ति जिघृक्षन्ति तांस्त्यं तुमुलकर कावृष्टिहासाव कीणान्विषमोपलवर्पभिमताच्छादिताम्कुवींथा: । अथान्या बाधथा इत्यर्थः । न तचिवं यत्ते न शयन्ति । यतो निप्पफल प्रारम्भे यत्रो येषां ते तथाविधाः के परिभवस्य स्थानं पाचं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थ । स्वदा क्रमणेच्छा प्रारभाणां निप्फन्ना । तव ग्रहीतु । ५४ ।। युर्भवन्तम् , MI, $, 1)

  • ये संरगोत्पतनरभमा: म्वाङ्ग• U, MI, S, 1)
  • वृष्टिपाता• U, \! तच व्यतं दृषदि चरणन्यासमर्धन्दुमौलेः

स्मिन्दृष्टे करणविगमादूर्धर्वमुहूतपापा कल्पन्तेऽस्य स्यिरगणपदप्राप्तये यद्दधानाः ॥ ॥ ५५ तच हिमवति दृषदि शिन्नायामधेन्दुमाने: शिवस्य व्य तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्तया प्रगतः परीीयाः प्रदक्षिणी कुर्या: । यस्मात्त मित्रवन्नोकिते च पितकिन्विपाः मन्त: श्रद्दधाना भक्ता: कर णविग मादूध्वं देहपातादनन्तरमस्य देवम्य मियर गगपदप्राप्तये कन्नपनेत । अनयरराः प्रमथा: संपदद्यन्त । श्रत एव मदा मिििर्नवेदितो पहा रमम् । इन्दोरर्धमधेन्दुमनो गग्वरे यम्य मोऽर्धन्दुमौग्निः । कन्नामात्रधारित्वे ऽपि संस्थानापंच मर्धत्वम । इण: परिपूर्वस्य लिङः सिपि परी या इति रुपम । करणानीन्द्रियाणि विद्यन्ते यव तत्करणं वपुः । अर्ण प्रा दिभ्यो ऽ च ॥ ५५ ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपरविजयी' गीयते किंनरीभि । निर्हादी ते'मुरज" इव चेत्कन्दरामु' ध्वनिः स्या त्संगीताय ननु पशुपतेस्तच भावी समस्तः ' ॥ ५६ ॥ तव ध्वनिः कन्दरामु गुहामु निहुदी घूर्णमानो मुरज इव यदि भवित्तत्तच हरय संगीतार्थे गुणनिकावस्तु समस्तो ऽरखण्डो भावी भविष्यति । अन्या हि तव मामग्री विदद्यते । तथा हि कीचका वंश वातरुता मधुरं शव्दायन्त ध्वनन्ति । भाविताभिद्य किंपुरुषाङ्गनाभि स्त्रिपुरदाहाख्यं काव्यं गीयते। स्वदीयद्य शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थ: पशुपतेस्तच भावी समस्त । शब्दं कुर्वन्ति शब्दायन्ते । रः ॥ ५६ ॥ w, 2, 127. * संसक्ता• 11, 4A कन्दरेषु J, MI, S, 10 * समय: MI, S, I) ॥ 39) प्रालेयाद्ररूपतटमतिक्रम्य तांस्तान्विशेपा न्हंसद्धारं भृगुपतियशोवर्म यन्क्रौञ्चरन्धम् । तेनोदीची दिशामभिसरस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णेः॥५७॥ प्रास्नयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशे पांद्यारगान्यासादीन रन्ध्राण त्वं कावेरी माशामभिमरेर्गच: । तिर्यग्य श्रायामी विस्तारस्तन शोभमानः । अतस्य बम्नि वचनोत्थितस्य विप्णो: श्यामश्रण इवेत्युपमा । की दृयन्धम । भृगुपति: परशुरामस्तदीयम्य यासी वर्म प्रसरणमार्गः । चेति' का ॥ ५ऽ ॥ गत्वा चोर्धर्व दशमुखभुजोच्छ्ासितप्रस्यसंधे वैकलासस्य चिदावनितादर्पणस्यातिथिः स्या: । शृङ्गोच्छायः कुमुदविशदिर्यो वितत्य स्यितः खं राशीभूतः प्रतिनिशमिव' यम्बकस्याट्टहासः ॥ ५८ ॥ ऊध्र्वमनन्तरं गत्या कैम्नामाद्ररतिथिः स्या: । तं गची रित्यर्थः । की शास्य । दशामुग्वभुजीच्छासितप्रस्थसंधेः पीन्नस्त्यबा दलितसानु बन्धस्य । म हि तेन दपद्न्यून्नयितुमिष्टोऽभूत् । तथा मुरस्नस्लनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वन मुखावलोकनात् । यद्य कैरवधव निरुन्तै: गिग्वरैर्नभो व्याप्य स्थितः । अतद्योतेप्रक्षते' । अनुक्षपं पुञ्जीभूत शिवस्याट्टहास उवतस्मितमिव ॥ ५८ ॥ उत्पश्यामि चयि तटगात स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरदशनच्छेदगौरस्य" तस्य । । *मनुपते० ॥, ०मनुसर• MI, S, 4, 1) ; •शालि: (i.१. •शान्नी) ]

  • प्रतिदिनमिव J, lा,

प्रतिदिशमिव S, (, 1). * ०च्यते 4, 13, C, D. " ०द्विरदरदन• U, A लीलामद्रः' स्तिमितनयनप्रेष्टाणीयां भविची मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९ ॥ त्वयि गिारवरस्थिते सति तस्य कस्नामस्यानिमिपन्नोचनदूगयां भाविनी शोभामुत्प्रेक्षेऽ हम । तस्य कस्येव । अंमन्यते स्कन्धप्रावृते मेचके क्षणे वस्त्रे हन्नधर स्येव । मेघस्य कान्नत्वात् । किन्नग्धभिन्नाञ्जनाभे ऽरुक्षपिष्ट कज्जग्ननिभ इति मेघविशेपगम् । तस्य तु तत्क्षणच्छिन्नवदन्तिदन्तरखण्ड हित्वा नीलं भूजगवलयं शंभूना दत्तहस्ता क्रीडाशैले यदि च विहरत्पादचारेण'गौरी । भङ्गीभतया विरचिातवपुः स्तम्भितान्तर्जलोऽस्याः सोपानत्वं कुरू मुखपदस्पर्शमारोहणेषु' ॥ ६० ॥ तस्मिंथ केन्निपर्वते केन्नासे शिवेनास्नम्वितकरा पार्वती यदि पाद चारेण चरणाभ्यां विहरेचङ्गम्यत तदस्यास्त्वमारोहणेषु सोपानत्वं कुर्या: । यतो भङ्गीभतया तरंगविचिच्या कालोनाकारेण विरचितदेहः । अत एव तत्मुग्वपदस्पर्ग पारुप्याभावाच्छीतस्नत्वाव चरणप्रीतिकारि । स्तम्भितं निद्यलीष्टतमन्तरुदरे जस्नं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं मर्पकटकं हिस्वा त्यका । पादाभ्यां चारो गमनं पादचार: ॥ ६० ॥ तचावश्यं जनितसलिलीङ्गारमन्त:प्रवेशा नण्थानत त्वां मुरयुवतयो यन्त्रधारागृहत्वम् । शोभामद्रे: MI, $, 1, 1). * तस्मिग्हित्वा ), हित्वा तस्मिन् MI, S, I)

  • ०ऽर्जलौघः ,J, MI, S, A (०. m., ])

पदमुखस्पर्श० S; मणितटारोहणायायचारी ,, मणितटारोहणाया ग्रयायी MI, मणिशिलारोहणायाग्रयायी 1) नोङ्गीर्णतोयं J', I, S, कुलिशावलयोहट्टनोङ्गीर्णतोयं J, 1). ताभ्यो मोठास्तव यदि' सखे घर्मलब्धस्य न स्या न्क्रीडालोलाः श्रवणपस्पर्गर्जितिर्भाययेस्ता: ॥ ६१ ॥ तत्राद्री जनितमग्निस्लोङ्गारं वर्पन्तं त्वामभ्यन्तरप्रवेशात्रियितं विदशा वनिता माकयुवत्यो यन्त्रधारागृहत्वं नप्यन्ति प्रापयिप्यन्ति । यदि किग्नानिन्नवामिमध्ये निक्षिप्तो विरस्नं वर्षमि तदा त्वमेव यन्त्रधा रामयं गृहं संपद्यमे । ग्रीष्म हि मंतापनिवारणायाढा धारागृहाग्कृर्वति । एवं मति घमे स्न ब्धस्य तव ताभ्यः सकाशात्केन्नित्न म्पटाभ्यो यदि त्यागो मोषो न स्यात्तत्कर्णकटुकैर्गर्जितम्ना भाययेम्त्रामये: । यथोद्विज्य त्वां मुधेयुरिति भावः । उद्रारः प्रसर: ॥ ६१ ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददान कूर्वन्कामान्ठाणमखपटप्रीतिमैरावणस्य । धुन्वन्वातः सजलपृपतिः कल्पवृष्टाांशुकानि छायाभिन्नः स्फटिकविशदं निर्विशेः पर्वतं तम्॥६२॥ छायया प्रतिविम्बेन भित्रो द्विधाभूतस्त्वं मितमणिनिर्मन्नं तं पर्वतं निर्विशेरुपभुञ्जीथाः । उपभोगमाह । कीदृशस्त्वम् । हेमाम्भोजानि मुवर्णपद्यानि प्रमूते जनयति यत्तदुदकं मानससंवन्ध्याददानो गृहान् । फुर्वन् । गजा हि मुग्वपटेन प्रीयन्त । सजलपृषतैस्तोयकणयुतैरनिनेि मुर तरुवामांसि धुन्वन्दोलयन् । धुनोतेः संवादि कस्य स्वान्तस्या भ्युपगमाटुन्वन्निति रूपम् ॥ ६२ ॥ ' ताभ्यो मोवो यदि तव J. * ०स्नी ना: श्रवणकटुकै० । ; ०तेभ षयेमता: , 1). * कुर्वन्कामं 1, 11, 1); ०वतस्य ।I,S. ' धुन्वक रूपदुमकिमनयान्यंशुकानि स्खवातै: ], धुन्वन्कल्पद्रुमकिमनयान्यंशुकानीव

  • ०भित्र० S. " ०विमस्नं । ; नानाचेष्टिर्जलद

' निर्विशे स्तं नगेन्द्रम् J, WI, S, D); Isvar॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां न त्वं दृष्टा न पुनरलकां ज्ञास्यसे कामचारिन । या वः काल वहात साललाद्वारमुच्चावमान्ना मुक्ताजालयथितमलकं कामिनीवाभ्रवृन्दम ॥ ६३ ॥ तच कैलासे दूधामत्पुरी मन कां न न ज्ञास्यसे । अपि तु नि:संदे हं वत्स्य स्येव यथा नूनमियं मान्नकेति । यतस्तस्याद्रेरुत्सङ्गे ऽङ्गे त्रस्तं भ्रष्टं गङ्गव दुगूनमम्वरं यस्यास्ताम्' । जाहूवी हि तच वहति । या चाम्नका वः कालेन युष्माकं समये वर्षाख्यऽभ्रवृन्दं वहति । कीदृशम । सनिन्नमुद्रिरति स्रवती ति सलिलोद्भारम् । कर्मणयणा । । का यथा कीदृशां किं वहती द्याह । मुक्ताजालानंछतमम्न कं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सन्नि स्नस्य मुक्ताजा नमुपमानम् । अभ्राणां ललाट केशा: । उचैर्विमाना प्रांपुगृहा । कामचारिनिति मेघस्य जडस्वं विद्यत्वन्तं ललितवनिताः सेन्द्रचापं सचिचा: संगीताय प्रहातमुरजाः स्निग्धगम्भीरघोषम्'। अन्तस्तोयं मणिमयभवस्तङ्गमभलिहाया प्रासादास्त्वां तुलयितुमलं यच तैस्तैर्विशेषः ॥ ६४ ॥ यचालकायां प्रासादा गृहार्मतस्तैरुच्यमानैर्धर्मर्भवन्तं सुस्नयिसुमल मनुकर्नु शाक्ता: । तथा हि त्वां विद्युत्वन्तं सतडित्कं तेऽपि ललितवनिता सविलासाङ्गनाः । त्वां सेन्द्रचापं समुरायुधं तेऽपि सचिवाः सामख्या । स्वां स्निग्धगम्भीरघापं मधुरधीरध्वनितं तेऽपि संगीताय गुणनिकार्थ प्रहतमुरजा वादितमृदङ्गाः । त्वामन्त स्तोयं तेऽपि मणिमयभुवः स्फाटि कावनयः" । त्वां तुङ्गमुन्नतं ते ऽप्यनिहाग्रा व्योमस्पृक्शिखराः । एवं सर्वसादृश्यम् । अभ्रं रखं लेढि व्याप्रोतीत्यभंग्निहमयं येषाम् । वहाभे निहः' । तुस्निारदन्तो ऽपि ॥ ६४ ॥ ! • दुकूलां ७, 1, 5, 1) ०माने: S, 13, 1) 1r. ॥ . यस्याः

  • Pi1.i, 2, 1. * प्रहतमुरवाः स्निग्धपर्जन्यघोषम् ।
  • स्फटिका• 4, 13, (0, 1)

प्रा५ मा गतिपथ मानि ०)

० २- २ २ न तु कम रrfट उगक कन्नपट्टद उ मधु र मद्भग्लानिं मुग्तजनितां तन्तुजालावलखा स्वन्त । कीदृशानि त्वत्संरोधापगमविशट' योतिताश्चन्द्रपादि व्यलुम्पन्ति स्फुटजललवस्यन्दिनश्यन्द्रकान्ताः ॥ ६७ ॥ यच पुयं स्त्री गां कामिनीनां मुरत जनितामङ्गग्न्नानिं चन्द्रकान्तमणयो व्यानुम्पन्ति प्रशामयन्ति । कीदृशीनाम । प्रियतमभुजान्निङ्गनोच्छ्ामितानां भर्तृभुजवन्धन पीडितानाम । कीदृगाद्यन्द्रकान्ताः । तन्तुजान्नप्ववम्नम्वन्त इति तन्तुजान्लावन्नम्बा: । तथा त्वत्मंरोधापगम विशादैर्भ वदावर गनि वृत्तिनिर्मनिद्यन्द्रपादैः शाभिाकिर द्योतिताः स्राविताः । अत एव स्फुटजन्नन्नवम्यन्दिन: प्रकटतोयकाणमुच: । अत द्याङ्गग्न्लानिहरत्वम ॥ ६० ॥ शाङ्कास्पृष्टा इव जलमुचस्त्वादृशा' यच जालेल धूमीद्वारानुकृतिनिपुणं' जर्जरा निष्पतन्ति ॥ ६८ ॥ यच भवद्विधा मेघाद्यिचेपु नवजन करणे गर्नागं विधाय जर्जर त्याद्वमो ङ्गा गानुष्ठाया धम प्रमरभादृश्यन निपुणं प्रवीणं प्रामादजानिर्गवाद विव रर्निप्पतन्ति नियन्ति । उत्प्रेवते । चिचनाशान शङ्का सृष्टा इव शाङ्किता यथा । माशार्दूर्हि मापराधत्वाद्वाजेन पम्ना ठयते । कीदृशा जम्न दा: । यस्यामन्लकायां विमानायभूमीनेचा वोद्रा प्रेरकेण मततगतिमा वायुना नीता अपवाहिताः । मयतीति नेता तेन । अत वर्पणादा लेख्यबाधः । दैरिन्दुपादैर्निशीथे .. •दद्यन्दपादैर्निशीथे MI, •दद्योदिताद्यन्द्रपादं० $, ( गि कादोष० J. सम्निन्न करिग का दोष० l. I) } )

  • The worl व्याजेन is pralially i॥t(onl('1 to rprescent tl० ८ ('01॥lary'

r 7:ucl॥rinc, 1 1. ] i॥ १utting verse (6, attributes to जानम the meaning धूर्तष्ठत्य 38 नीवीवन्धीछूसनशियिलं' यच यष्टाङ्गनानां वासः कामादनिभृतकरेष्वाष्टिापत्सु' प्रियेषु । अर्चिस्नुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा न्हीमूढानां भवति विफलप्रेरणथूर्णमुष्टिः ॥ ६९ ॥ यच यक्षताङ्गनानां चन्दनादितूर्णमुष्टिदींपशान्तिधिया प्रेरितो विफन्नो भवति निप्फन्नः संपद्यते । प्रदद्योतकाप्रशामात् । कदाचिदन्यचामौ पतिती भवेदित्याह । अर्चिस्तुङ्गाग्महाज्वास्नानूनप्रदीपानभिमुग्वमामादद्यापि । विफम्नत्वं त्वनश्वरत्याद्रत्नार्चिप: । क्षेपतु वहिदीपभ्रान्त्या । कदा विफल इत्याह । कामात्मुरतच्छ्या चपन्नपागि पु प्रियेप्वम्वरमपहरत्मु । कीदृशां वाम: । नीवी वन्धस्योचयसंयमनस्योच्छुकूमनेन विकासेन शिाथिस्नमदूढम । ततशापस्नात्तदपहार: । अतद्य नञ्जाव्याकुन्नत्यात्तामाँ चूर्णादिभिर्मणि दीपप्र7ामनेचा ॥ ६९ ॥ गन्युत्कम्पादलकपतिर्यच मन्दारपूपैः कप्रच्छेद्ये: कनककमलैः कर्णविभशिाभिश्य । मूक्तालमस्तनपरिमलैश्छिन्नसूचष्ट्रय 'हरि नैशो मार्गः सवितुरुदये मूच्यते कामिनीनाम् ॥ ७० ॥ यवाभिमारिकाण! नंगी मार्ग: प्रभातेऽमीभिः सूच्यते कथ्यते ऽनुमीयते वा । कः । मत नजघनभरेण गत्युत्कम्पात्केशाच्युतर्मन्दारकुमुर्म: । कर्णभ्रष्टश्च कनकननिने: कृप्तच्छेद रचितविच्छित्तिविशेर्पः । तथा मुक्तामणिपु स्नग्र मतनपरिमन्न: कुचामी दो येषां तैक्रुिन मूचर्मुक्तिाहारं द्य । तदेतेन भ्रष्टा भरणाग्रहणेन समृदिरुक्ता । छेदनीयं छेद पत्रिन्नतादि । कृप्तशब्दे छपी रो ल:* ॥ ७० ॥ ॥torpolution.

  • I'i॥. wi, 2, 18
  • बिम्बाधराणां ,, I मत्वा देवं धनपतिसखं यच साष्टावसन्तं

प्रायश्चाप न वहात भयान्मन्मयः पदपदज्यम् । सभूभङ्गप्रहिातनयनैः' कामिलष्येष्वमीधै वः ॥ ७१ यत्र पुयं माक्षादामी नं हरमवेत्य स्मर: षट्पदज्यं षट्पदमीवीकं धनुः प्रायेण चामानादत्ते । स्वव्यापारात्र कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भी व्यापार: प्रवीणाङ्ग लाविन्नासैरेव संपद्यते । कीदृशी: । कामिरनच्येषु सभूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघरवन्ध्यः कार्यकारिभि । तदेतेन 80 तचागारं धनपतिगृहानुतरणास्मदीयं दूराल्वष्यं तदमरधनुष्यारुणा' तारणेन । यस्योपान्ते कानकतनयः कान्तया वर्धितो" मे हस्तप्रायस्तवकनमितो बालमन्दारवृष्टः ॥ ७२ ॥ तचैवंविधायामन्न कायां धनपतिगृहानुत्तरेण राजराजवमान्युत्तरेण तदस्माकमगारं गृहमम् । अभिज्ञानान्याह । शाकचापरम्येण तोरणेन दृरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षो ऽस्ति । कीदृशः । मदीयया प्रियया सेका दिना पोषित : । यत: ष्ट तकतनयः पुचीछात : । बान्नत्याच करग्राहीगुच्छंकर्नम्रीभूतः । उत्तरेणेत्यनबन्त:’ । तद्योगे च गृहाणित्येनपा द्वितीया' । पञ्चम्यन्त: पाठस्वनार्यः ॥ ७२ ॥ वापी चास्मिन्मरकतशिालाबद्धसोपानमाग हैमैः स्यूता' कमलमुकुलैः"निग्धवैडूर्यनालै " । " ! सभूभङ्ग J. * • लक्षे० 4, 13. * ०गृहादुक्तरे० ॥, ]) . ' त्वदमर• 1, मुरपति• MI, $, D. * यस्योद्याने , S, ID. " वर्धितः कान्तया । . 1" विकचकमन: ,', 1, $, 1). ! दीर्घ० ); ०वैदूर्य• MI, S, D . () यस्यास्तोये कृतवमतयो मानसं संनिकृष्टं न ध्यास्यन्ति'व्यपगतशुचस्त्वामपि प्रेक्ष्य ' हंसाः॥७३॥ अग्मिन्महे वापी पद्मिनी विद्यते । कीदृशी । मरकतमणिशिन्ना भिर्वतो रचित: मोपानमागों य म्या : । तथा ग्निग्धविंडर्थमणिभिरेव नाम्नो दण्डो येषां तैर्हमै: मी वर्ण: पद्ममुकुन्न: म्यता प्रोता संबद्धा । वाप्यां हि पर्यभव्यम् । यस्याद्य तोये छत्तवमतयो हंमास्त्वामपि प्रेच्य वषसमयेऽपि निकटमपि मानसं मरो न ध्यास्यन्ति न स्मरिष्यन्ति । यतो व्यपगतशुचः । तवैवोपद्रवाभावात्रिर्दू:ग्वा:। हेमभाव्दो रजतादिः' ॥ ७३ ॥ यस्यास्तीरे' निचितशिखर:' पेशालेरिन्द्रनीले: क्रीडाशैलः कनककदलीवेष्टनप्रेष्टारणीयः । महिन्याः प्रिय इति मखे चेतसा कातरण प्रेष्योपान्तम्फुरिततडितं त्वां तमेव स्मरामि ॥ ७४ ॥ यस्या वाप्यामती र एवंविध: क्रीडार्गम्नो ऽस्ति । कीदृशा: । पेशलैर्मनो मनी स्नातानां वष्टनेन परिवननेन प्रेक्षणीयो रम्य: । अतश्च मत्प्रियाया: कान्त इति निकटो न मितगात इदं भवन्तमान्लोक्य सादृश्यात्तमेवाद्रि कातरेणाधीरेण मनसा मरामि । मादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवगात् । शपत्याविवक्षया' तमित्यधी गर्थिति' षष्ठयभावः ॥ ७४ ॥ प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काढून्यन्यो वदनमदिरां" दोहदच्छन्द्रनास्या:"॥ ७५ ॥

  • तस्या• .I, MI, S.

प्राप्य .

  • विहित• •, रचित० \[, $, 1 cि. ॥., ])
  • ]'t). i, :, ) अच केनि पर्वते रक्ताशो ककेमरतरु पनविती स्त । कुरवकवृई वृति

ययो को ऽ शोकम्तव मख्या महिन्या वामपादाभिन्नापी । चरण प्रष्ठा रानुग्रहेणा तस्य विकामात् । मया सह । अहमपि सापराधम्तदीयं पाद प्रहारमभिन्न पामी त्यर्थः । अपरो बकुन्नो दोहदच्छ्रद्मना सका भिन्नाषव्याजेनास्या मत्प्रयस्या वदनमदिर काङ्गति । तरुणीमुरवा सवमेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिर काङ्गामीत्यर्थः । अशोकादीनाँ प्रशास्तत्वादुपादानम् ॥ ७५ ॥ तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि 11 यामध्यास्ते दिवसविगमे नीलकण्ठः मुदृवः ॥ ७६ ॥ तयो रोककेमरयोर्मध्ये क्री डावर्हिण: सीवणीं वामार्थ यष्टिर्दण्डो ऽस्ति । कीदृशी । स्फटिकमयं फन्नकं पीठं यम्या: मा । मूलभागे च प्रकाशीदद्योतमानैस्तत्सवर्ण: । मरकतैरित्यर्थः । ते हि वंशा व गा: । यां च यष्टिं दिनान्त युष्माकं मुहृमील कण्ठो मयूरो ऽध्यास्ते श्रयते । की दृश: । मत्कान्तया शिशुञ्जान कनककटकमनोहरैस्तानर्वादिर्नर्तित पदित्वाच्छ्ञ्जिदिति प्रयोग : प्रमादजः । अनित्यो वानुदात्तदात्मने पदविधि:' ॥ ७६ ॥ एभिः साधी हृदयनिहितैर्लष्टाणर्लष्टाणीयं वारोपान्त लिखितवपुषौ शङ्खपद्री च दृष्टा । दामच्छायं भवनमधुना मद्वियोगेन नूनं मूर्यापाये न खलु कमलं पुण्यति स्वामभिख्याम्॥७७॥ ॐ कानतया नर्तितो मे .I, 1) मन्दच्छायं }, 12 व्यम । किं च द्वारपाथे शाङ्गपट निधी न्निग्वितवपुषो दृष्टा नच्यम् । की दृणाम । इदानी मद्विरहेण वामचायं कृशाशोभम । यस्माद्रवरस्तमये ननिनं नैव निजां श्रियं पुण्णाति वर्धयति ॥ ७७ ॥ गाचा सद्यः कलभतनुतां शीघ्रसंपातहेतोः क्रीडाशले प्रयमकयित रम्यसानो निपराः । रव द्योतालीविलसितनिभां विद्युदुन्मेपदृष्टिम् ॥ ७ ॥ ततस्त्वं पूर्वोक्त रम्यसाना क्रीडाद्रावव स्यित: मनस्मद्वेिमाभ्यन्तर पतितां विद्युदुग्मपदृष्टिं तडिदुद्योतनमेव दृशां कर्तुमर्हसि । यथा तां पयमीति भाव । किं ष्ठत्या । तत्क्षणां कन्न भतनुतामिभगिा शुपन्नवत्वं दिप्रगमनार्थं प्राप्य । महति हि देहे व्याया जायते । कीदूी दूष्टिमम् । अन्नपाल्पा द्वारा प्राया भा: कान्तिर्यस्याम्नाम । अत एव च रवदोताख्या ज्योतिर्मान्निश्रणया यद्विन्ननितं स्फुरणं तत्मदृगीम ॥ ७८ ॥ मध्ये टामा चकितहरिणप्रेष्टाणी' निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तच स्याद्युवतिविषये मृष्टिराद्येव धातुः ॥ ७९॥ तां जानीया:" परिमितकथयां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । ! तत्परि वाणहेतोः $. * शिा रवरि० /, ), &, 1).

  • • हरिणीप्रेच णा .), MI, S, 1) .
  • जानीथा: MI, S.
  • ०धरोष्ठी
  • ०विषया .. गाढोत्कण्ठागुरुपू' दिवसेष्वेषु गच्छत्सु बालां

जातां मन्ये शिशिरमयितां पद्मिनी वान्यरूपाम्' ॥ ८० ॥ तत्र वेरमनि यैवंविधाङ्गना भवेत्तां त्वं मम जीवितं द्वितीयं बहिश्वर जानीया: । मायं बुध्येथाः । कीद्भणी । या तन्वी ठशाङ्गी । ग्रामक वारप्रमूता । तरुणीत्यर्थः । शिाग्वरदशाना तीक्ष्णदन्ता । पञ्चकं यद्विम्वफलं तद्वदधरो यस्या: मा । मध्ये क्षामा ऋगोदरी । चकित हरिणप्रेत्गो चम्नकुरङ्गनायगा । निम्त्रनाभिर तुन्दिन्ना । श्रोणीभारावितम्वभारादन स युवतिविषये नारीमध्य वेधम श्राद्या मृष्टिरिव । श्रादौ ह्यनुद्वेगाद्रम्यं निमगगं भवति । तां कीदृशीम । परिमितकथां पेशा नभाषिणीमम् । मयि सहचरे पत्यौ दूरीभूते दूर स्यिते मति चक्रवाकीमिवैकाँ केवन्नाम । याँ च बान्नाममी पु गाढोत्कण्ठादु:मह प्वहःमु' व्रजन्मु शिाशिारदग्धां कमनि नीमिव विरुपां मंपन्नां मन्य जाने । वाशब्द इवाष्यं । ताँ जानीया इत्येतदपेक्षयात्र सर्वच द्वितीया ॥ ७९ ॥ ८० ॥ नूनं तस्याः प्रवलरुदितोच्छूननेचं वहूनां निःश्यामानामशिशिरतया भिन्नवणधरौष्ठम् । हस्तन्यस्तं मखमसकलव्यक्ति लम्चालकत्वा दिन्दोदन्यं त्वदपसरणकिष्टकान्तेर्विभर्ति ॥ t१ ॥ तस्या व तं निखितं स्वदुपसरण किटकान्तर्भवत्संपर्ककदर्थितशोभस्य शशिानो दैन्यं बिभर्ति विच्छायतां धत्ते । यतो ऽसवस्लव्यक्ति न तथा प्रकटम् । कुत: । लम्वानकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छित्रेिण रुदितेनोच्कूणे नेचे यस्य । तथा ।

  • प्रियाया 1, $, ).

]

०धरोष्ठमम् J, MI, S, 1) .
० 4, 0, 1).

" हस्ते न्यस्तं S . करविधृतम् ॥ ८१ ॥ आलोके ते निपतति पुरा सा बलिव्याकुला वा मासादृश्यं विरहतनु वा भावगम्यं लिखन्ती । कचिद्भर्तुः स्मरसि निभृते त्वं हि तस्य प्रियेति ॥ t२ ॥ मप्रियैवंविधा तवालो के दर्शन पथे पुरा निपतत्यचिराद्यास्यते । एवंविधाभ्यापाराग्कुर्वती तां द्रच्यमीत्यर्थ । कीदृशी । वन्निव्याकुन्ना देवपजातत्परा । मम मादृग्यमनुकारं विरहवशात्तनु दुर्वन्नं भावगम्यं चित्तस्थितं निग्वन्ती वा । मजुवादिनी शारिकां पञ्जरम्यां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कचिवर्नु: मरमि मत्पतिं ध्यायमि । यमात्त्वं तम्याती व प्रिया । पुरा निपततीति यावत्पुरानिपात उत्सङ्गे वा मलिनवसने सोम्य' निष्ठिाप्य वीणां मद्रोचा विरचितपदं गेयमूद्रातूकामा । तन्वीराद्र" नयनसलिलैः सारयित्वा कथंचि दूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती। b३॥ धूमराम्बरे ऽ द्वे वीराणां निधाय गेयमुद्रातुकामा वा । मालोके ते गिपततीति मबन्धः । कीदृशां गेयम । मम गोवं नामाङ्कचिहूं यस्य । विरचितानि पदानि शब्दा यस्य । पदम्यो हि स्वरमंघातो गेयम् । मदीय नामान्वितमित्यर्थ । श्रमुभिर्नचजन्नराद्रः कूताम्नन्त्री:' केशेन मारयित्या योजयित्वा स्वयमपि दत्तां मूर्छनां सारगt विस्मरन्ती । चेतसो ऽ म्वास्यात् ॥ ८३ ॥ स्वयमधिल तt ..

  • मारिकां •, \[, $, 1) * रमिके 1. WI, 1)

मौम्य .I, M. S, 1)

  • छ ता० ।, 1), ( , कुता- 1) विन्यस्यन्ती भुवि गणनया देहलीदतपुप्पः ।

संयोगं वा' हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ५४ ॥ गमनदिवमात्प्रवृत्तो यो ऽवधिर्वपरयम्नम्य शेषान्मासानवनो भुवि विन्यस्यन्ती म्यापयन्ती । किं : । देहल्यां द्वा विगेपे द्वार पूजार्थ दर्त्तः पुष्पैयाँ गणना तया । रग्वापदेपु पुष्पाणि दत्त्वत्यर्थः । हृदयनिहितारमर्भ मनोरथरचितं मत्संगमं वास्वादयन्यनुभवन्ती । कथमवगच्छस्यता शाग्व्यापारान्कुर्वती त्याह । यस्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केनयो भवन्ति ॥ ८४ ॥ आद्ये बडा विरहदिवसे या शिरखादाम हित्वा शापस्यान्ते विगलितशाचा या मयेोन्मीचनीया" । गाण्डाभोगात्कटिनविषमादेकवेरंगी' करेण ॥ ५ ॥ सव्यापारामहनि न तया खेदयेद्विप्रयोगः शः रात्रौ गुरूतरशुचं निर्विनोदां सखी ते । मत्संदेशैः मुखयितुमतः पश्य साध्वी निशीथे तामनिद्रामवनिशयनासन्नवातायनस्य:"॥ ६ ॥ तां सरवीमुनिद्रां सती स्वमत: कारणानिशीथे ऽर्धराचे मत्संदेशः मुग्वयितुं पश्येर्न तु दिवसे । कुत इत्याह । मयापारस्वादहनि तां विरही ' मान्विरहदिवस० ], [ ; ०स्थापितस्या० J, )[, , 1), ० प्रस्थि तस्या० (U . * ०मुक्तपुप्प: 1, *, 1). * संभोगं वा ,ि मत्सङ्गं वा , मत्संयोगं 1) . । हृदयरचिता० |. * ०विरहे ह्यङ्गनानां $.

  • तां मयोद्वेष्टनीयाम् J, MI, S, मा मयोद्वेष्टनीया 1) . ' ०विपमामेक•
  • पीडये० ], [, $, 1); ०अद्वियोग: S, !).
  • ०मस्लं }[, S, I) 10 ०शयनां सग्र० , x, 1), ०शयनt सीध० [ [{

न तथा द्:ग्वयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चिचव्या पारादिवर्जिताम् । अत एव गुरुतरगुचमतिदुःग्विताम् । कीदृशी ताम् । एवंविधामेकां वरंगी कठो रपरुषात्कपो नफन्न कादघटितकरजेन पागिना मारयन्ती मान्नो कार्थमपास्यन्तीम । की दृगी वाणी म । याद प्रयम विगाहदिवमे वियोगदिने चूडाशो वरमपास्य तया वेष्टिता । या च नष्टशोोकेन मया मोचनीया । एवं हेोप विरहाचा र: । त्रहाभा वाच स्पणे कि टाँ परूपाम । त्वं कीदृग: । अवनी भुवि न तु रवट्रायां यचक्यनं तन्यं तम्यामत्रे निकटे वातायन गवाचे तिष्ठति य: म त योक्त: ॥ ८५ ॥ ८६ ॥ प्राचीमूले तनुमिव कलामाचशे पां हिमांशोः । मत्संयोग: कयमपन्नमेत्स्वप्रजोऽपीति' निद्रा यादृशेो तादृो विरहगायने संनिकी रां क्षिप्तमेकं पार्थ यया । मूर्तिमिवेत्युपमा । तथा निद्रामभिन्न पन्तीम । किमर्थम् । मया सह कथं नाम म्वप्रे समागमो घटेतेति । नयनसन्निलोत्पीडेन नेचाम्बुपूरेण तीमश्रुभि० J, 1, $. निःश्वासेनाधरकिसलयकेशिाना विष्ठिापनंती शुद्धस्नानात्परूपमलकं नूनमागराडलम्बम्'। नीता राचिः ठाण उव' मया सार्धमिच्छातर्या तामेवोष्णैर्विरहशयनेष्वसुभिर्यापयन्तीम् ॥ bt ॥ 1 मंनिपी क०., MI, 1). * For ।l।0 60ाml lalf of vero 87,

  • मत्संभोग: l।

' कथमुपनये० J, कथमपि भवे° 5, मुखमुपनये० ]). * इन्दोः for ( प्रत

  • च गमिव ], 1). दीघोंष्णत्वादोछपलवदाहिनोच्छामेनालकं नूनमुचि पन्तीमपास्यन्तीम्।

कीदृगम् । शुद्धम्नानात्पानीयमाचाभिपेकण परुषं रुदम । यदि हि सा मङ्गलार्थ कदाचित्स्नाति तत्मुरभिर्तन्नामन्नकादिशून्य न तोथमावेण । आगएडं स्नम्वत इत्याग एडलम्वं कपोल स्रस्तमम् । तथा मया महेच्छारतैयाँ निशा चणवदतिवाहिता तामेवो प्णवर्वाप्यर्विरहशव्यायां रोदन मास मिव यापयन्ती नयन्तीम् ॥ ८ ॥ पादानिन्दारमतशिशिराञ्जालमार्गप्रविष्टा न्पूर्वप्रीत्या गतमभिमूखं संनिवृतं तथैव'। चक्षुः खेदात्सजलगुरूभिः पठ्मभिश्छादयन्ती साभेऽहूीव स्थलकमलिनी न प्रबुद्यां न मुमाम् ॥ ९॥ 47 स्यगयन्तीम् । कीदृगमम् । पीयूपशीतन्नान्वातायनप्रविष्टामिन्दोः पादा न्किरान्पूर्वप्रीत्या संमुखं गतं प्रमृतम् । ततो मद्विरहेण खेदकारित्वा नर्थव संनिवृत्तमम् । यद्वदेव रभसान्नतं तद्वदेव प्रत्यागतमित्यर्थः । अतशाचागो: स्यगनान प्रबुवां न मुप्ताम् । नेवनिमीलना प्रबोधाभावो निद्राभावाद्य खापशून्यतया । अतश्य साधेऽहनि स्यलकमलिनीमिवेत्यु पमा । सा हि साभ्रत्वान्न प्रबुवा दिन वशाश्व न सुप्ता । पूर्ववाच वाक्यबये क्रिया ॥ ८९ ॥ कष्यमवंविधामेतामस्वस्थामवैषीत्याह । जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा दित्यंभूतां प्रयमविरहे तामहं तर्कयामि । वाचालं मां न खलु मुभगंमन्यभावः करोति प्रत्यक्षां ते निखिलमचिरादुर्भभ्रातरुत्तं मया यत् ॥ ९० ॥ दयित्वा ]

  • खेदाचचु: , 1) ; सलिन• 1, 1, $, 1) तस्या भवद्वयम्याया यतो मयि मनः संभूतग्नहमतिप्रीतिमदत

म्यप्रदेव । न च ग्ने ह एव त्वयि तस्या नाम्नीति वतुं युज्यत इत्याह । मभगमिष्टमात्मानं मन्यते मम भगंमन्य: । तद्भावो मां नैव वाचाम्नं यत्किं चनभाषिाणं कुरुते । तमादद्यात्तव मयोक्तमेतदशे पं तवाचि रा सा संन्यस्ताभरणमवला पलवं' धारयन्ती म्र मवश्यं त्याजयिष्यति । कीदृशां गाचम । पनवं टागं मुकुमारम । अत एव मंन्यस्ताभरणं त्यक्तमण्डनम । तथा तन्पपृष्ठ निक्षिप्तमप्यतिकेशैोन बिभ्रती । यदेवंविधा सा किमित्यहं रोदिमी त्याह । यस्मादद्य आद्रा अतरात्मा म र मचित्तः म सर्वः प्रायेण करुणावृत्ति: छ पाणी लो भवति । स्वं च मजन्नत्वादाद्रान्त र: । करुणा टपैव वक्ति व्यापारो यस्य स करुणावृत्तिः । ष्ट पार्थवृत्तेः करुणाभाव्दस्य भाषितपुंस्कत्वाभावान् पवाव :* । दु:ग्वदुःवेिनत्याधिकये द्विर्वचनम्' । दुहेरिव मुचेरपि द्विकर्मकत्वात्यामस्रां मोचयिष्यतीति ॥ ११ ॥ प्रत्यादिादपि च मधुनी विस्मृतभूविलासम् । त्वय्यासने नयनमपरिस्पन्दि मगाष्ट्या शाक् मीनष्टोभाकुलकुव लकुवलयश्रीतुलामेण्यातीति' ॥ ९२ भवति निकटस्य सति तस्या हरिणनयनाया नेवमुपरिस्पन्दित्वा दनिमेपोत्फम्लनचटुलोत्पलशोभासाम्यं' प्राप्स्यतीत्याशा संभावयामीति

  • ]'ip. wi, 3, :) !

C. 1. 1(), li॥१० ॥ 19 शुभमूचनमत्र । स्त्रीणां हि वामाक्षिम्फुरणमानन्दमामत्रमाह । कीदृशं नयनम् । म्नम्वरग्नकै रु छापाङ्गप्रमरं निवृत्तकटाक्षक्षे पम् । शोकाचा ञ्जनग्नेहेन रहितम् । तथा मदद्यम्य वर्जनाद्विमवस्नितभूविम्नासम् ॥ ९२ ॥ वामी वास्या: कररुहपदर्मुच्यमानो मदीय मैर्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरूः सरसकदलीस्तम्भगीरथ्वलत्वम् ॥ ९३ ॥ त्वव्यासत्रे वामी वो रुरम्या चम्न त्वं यास्यति स्फुरिप्यति । वाशाब्दी नित्याभ्यस्तं च मक्ति ककम्नापं विधिवधुर्याच्याजित उपेक्षित: । शत्थार्थ हि तत्र तस्य करणमभूत । तथा मुरतसमाप्ती मम करोपमर्दनयोग्यः । अभिनवक्तदन्नी काण्डवव गीरः श्वत: ॥ ९३ ॥ तस्मिन्काले जलद दयिता लब्धनिद्रा यदि स्या दन्वास्यनां' स्तनितविमुखो याममाचं सहस्व ' । मा भूदस्याः प्रणयिनि मयि' स्वप्रलब्धे कथंचि सद्यः कण्ठच्युतभुजलतायन्यि गाढोपगूढम् ॥ ९४ ॥ हे जलद तस्मिन्काले ऽर्धरात्रसमये प्रिया चेत्सुप्ता भवेत्तदेनामन्वास्य सेवित्वा त्यक्तगर्जितस्त्वं क्षणमावं महस्व प्रती तया: । मा स्म तां बोधय:'। किमर्थमित्याह । मयि प्रेयमि कथंचि६वात्स्वप्रासादिते सति तस्या हवलीपाशां मा भूत्। आयेषविच्छेदो मा स्म भवदित्यर्थः । नूनं सा मामा निङ्गितमात्मना स्वप्रे द्रक्षयति । उपगूढगब्दो भावे । अन्वासनं सेवनम् । । वाम द्यास्या: ), WI, S. * कनक• 1); •कदलीगर्भ• J] * यदि सा लब्धनिद्रामुखा या ' 1, 1, $, 1) . ' •क्तचासीन: S, D. * सहेथाः 5 5) यथा । अन्वासितमरुन्धत्या म्वाहयेव हविभुजमिति '। स्थाणु तपस्यन्तम धित्य कायामम् । अन्वास्त इति च ॥ ९४ ॥ तामृत्याय' स्वजलकणिकाशीतलेलनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम'। विद्युतर्भ निहितनयनां ' त्वत्सनाये गवाटो वक्तुं धीरस्तनितवचनमर्मानिनी प्रक्रमेयाः ॥ ९५ तत: मुमां तां मनस्विनी निजोदकविन्दुभिस्तुपारेण ममोरणेनोत्थाप्य गम्भीरगर्जितनैव वचमा वतुं प्रक्रमेथाः प्रा र भेथाः । कीदृशीम । शीत मा हि प्रभात विकमति तथा भवदधिष्ठितत्वाद्वितुङ्गर्भ तडित्वति वातायने दिदृक्ष या क्षिप्त किं वचयामी त्याह । तत्संदेशान्मनसि निहितादागतं' त्वत्समीपम् । यो वन्दानि त्वरयति पयि याम्यतां प्रीपितानां मन्द्रस्निग्धध्वनिभिरवलावेणिमोटोत्सकानि"॥ ९६ ॥ हे अविधवे पतिवत्रि भावत्कम्य पत्युर्मिचं प्रियमम्बुवाहं जीमूतं मां त्वं विद्वि जानीहि । तत्संदर्भान्मनसि निहितात्तदीयं संदेशां चेतfम गृहीत्वा स्वत्रिकटं प्राप्तम् । यथाम्बुवाहो मागं श्राम्यताँ खेदं भजतां प्रोपिताभां प्रवामिनां कदम्वकानि मन्द्रस्निग्धैर्मधुरारुईर्गर्जितैस्त्वरयति प्रेरयति गृहाय । यतोऽबलानां कान्तानां वेणिमो द गो कवर्युन्मोचन //////।।'/1, i , ]

  • प्रोत्थाप्यनां J. ' ०४वमग्नतीनां रजोभि: 1). " विदुङ्गर्भ: MI, ] ।

विद्युत्कम्प० $. " स्तिमितनयनां J, MI, S, ]) . ' धीर: MI ; ० वचनी .I, A, (.. " ०मभिदधे । . " ०ी मैन मि निहितैरागतं J', 1), • शैहिंद यनिहितैरागतं MI, , *शादयनिहितादागतं 1, 1), (; but +९७ ।। उत्सुकान्युत्कानि । मेघालो के हि विरहो दु:महः । यस्त्वरयतीत्यम्बुवा छापे च या पुंस्त्वं प्रथमपुरुषनिर्देश द्य । मिचास्मदपेक्षया । तु दुर्घटमे तत्स्यात् ॥ ९६ ॥ 51 त्वामुत्कण्टीच्छसितदूदया वीक्ष्य संभाव्य चैव ' । योप्यत्यस्मात्परमवहिता' सोम्य' सीमन्तिनीनां कान्तोदन्त: मुदृदुपनतः " संगमात्किंचिदूनः ॥ ९७ ॥ ( इत्थं त्वयोक्त मति मा त्वामुद्व का दृशा दृष्टा धिया चोपपद्यते तदृतस्व मस्येति संभाव्य विचायत: परमवहितकायाकार्णयिप्यति । यस्मात्पुरंध्रीणां मित्रेणानीतः कान्तोदन्तो वज्ञभवृत्तान्त: मंगमात्किंचिदूनः । प्रियममागमे समायामोत्पादात्प्रियमंगमनिभ इत्यर्थः । कमिव का वीच्येत्याह । पवनतनयं हनूमन्तं मैथिन्नी मी ता यथा पूर्व दूष्टवती दूतं च संभावित वती । उत्क एण्ठयोच्छूसितं मुक्तीचकृासं हृदयं यस्याः सा तथोक्ता ॥ ९७ ॥ तामायूप्मान्मम' च वचनादात्मना चोपक अव्यापन्नः कुशलमवले पृच्छति त्वां"वियुक्त पूर्वाशास्यं* मुलभविपदां प्राणिनामेतदेव" ॥ ९ ॥ श्रायुप्मान्भवान्मदीयेन वचमा स्वयं चोपकर्तु तामित्यं यूयाद्वदेत् । यथा तव सहचरः पतिचित्रकूटासी नोऽव्यापत्रो जीवंस्त्वां कुश लं पृच्छतीति । किमिथुभयगतकुशल कथनमेवादावित्याह । यस्मात्मुप्रापवि

  • संभाप्य ६वम 1).

०वहितं J, ०पि हितं 1) । सौम्य ,, MI, S, 1). * कान्तोपानतात् । " ०पगम: J, ०पगतः \[, ०पहृत: ID. ' ०युष्मन्मम , [, $, 1) {(c. 1॥ ०दात्मनोप० J, MI, S, 1) । नियुक्तः । * भूतानां हि चयिपु 52 पक्तीनां शारीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्गणी यं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्वगाम । ब्रूयादिति प्रथमपुरुषप्रयो गात्। आशाम्यगाब्दे ऽनुपसर्गाधिकारादेतिम्नुशासव्रिति' क्यवभाव:॥ ९८ ॥ ततः किमित्याह । अङ्गेनाङ्गं तनु च' तनुना गाढतप्रेन तमं सास्त्रणास्त्रद्रवमावरतात्कण्ठमुत्काराढतन्न । संकलप विशति' विधिना वरिणा संज्ञमार्गः ॥ ९९ ॥ तव प्रेयान्दुरवतीं संकन्धरुत्कण्ठावगादङ्गेनाङ्गं विगाति वपुषा त्वद्दहं प्रवेष्टुमिच्छति । त्वयैकयं यियामतीत्यर्थः । भित्रयोटिक्यं मारुप्याद्भवतीति तयोरङ्गयोम्तनु च तजुनेति पृथग्विशे प गै: सादृश्यकथनेन ममानुरागता माह" । अम्र द्रवतीत्यम्रद्रवम् । पचादित्वादच । कस्मादात्मना नाया तीत्याह । विधुरेण विधिना रुचव मर्मा । वियोगस्य वर्षभोग्यत्वात् । तनु च तनुनेति चार्थाभावात्प्रतनु तनुनेति पठनीयम' ॥ ९ ॥ शब्दाख्येयं यदपि किल ते यः सखीनां' पुरस्ता त्कर्ण लीलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्त: यवरणविष्ययं लोचनानामगाम्य स्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ १० ॥ स तव प्रियो मनुविनेदं वच्यमाणं त्वामाह व्रवीति । म कः । यत्किन्न शाब्दाख्येयं प्रकटवाच्यं तदपि सरवी संनिधाने व्याजं विधाय यस्तव कणे ]'). i, 1, 1।। 1॥d 11:); • शास्विति .. ]], (0, 1) प्रतनु \[, ५, 1). * मात्रेगा युदुतम• II, S. । दीघोच्छ्रामं $, सोपणो० ]) " ममानुरागि ता० -1, सानुरागता० I), (C, 1). ' ]'im. iii, 1, 1:}} १ तत्सरवीनां । pr. 11., 1), (U. " लोचनाभ्यामदृष्ट • ], लोचनाभ्यामदृभ्य० II, S, 1) वतुं स्नोस्न: माकाङ्क श्रासीत् । कुतो हेतोः । श्राननस्पर्शनोभात । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शमुग्वानुभवाय । कीदृशा: स: । श्रवणविषयमति क्रान्तो ऽप्राप्तः। दूरस्थत्वात। अत एव नोचनानामगम्यो गवैद्रंटुमशक्यः । उत्कण्ठया विरचितानि पदानि गाव्दा यचेति कथनविशेषगम ॥ १० ॥ इदं किमित्याह । श्यामास्वङ्गं चकितहरिणप्रेष्टिाते' दृष्टिपातं गराइच्छायां' शशिनि शिखिनां वर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासा न्हन्तकस्यं' कचिदपि न ते भीरु सादृग्यभनि ॥१०१॥ हि भी रु कातरे तव मारुण्यमेकम्य कष्टं ऋचिदपि न विद्यते । यदा म्नोकयात्मानं समायामयेयम । तथा हि श्यामास्नतामु तवाङ्गमुत्प्रेक्षे । तद्वत्तनुत्वात् । चकित हरिण प्रेक्षणे च वृष्टिपातम । चम्तमारङ्गवचटुरना व नोकनात् । एवमुत्तर च यथायथं योज्यम् । कपोस्नकानितं मृगाङ्क उत्पश्यामि । मयूराणां कन्नापाटोप पपु कचभरम । मूचमसरित्कलो नेषु भूविलासान । भीर्वित्यन्वर्थ नाम नारी गाम् । मंशापूर्वको विधिरनित्य इति' इम्वगुणाभाव:' ॥ १०१ ॥ त्वामालिख्य प्रणयकुपितां धानुरागैः शिलाया मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । असैस्तावन्मूहुरूपचितिदृष्टिरालिप्यते' मे कूरस्तस्मिन्नपि न सहते संगमं न कृतान्त १०२ ॥ भवती प्रणयकुपितां प्रीत्या रुपितां धातुरागै: सिन्दूरादिरागेष स्वाग्निख्य प्रार्थनयात्मानं तव पादगतं कर्तु यावदिच्छामि तावत्वदा कारस्य स्मरणाद्वापिरसष्ट दुपचितवृवैद्य तुषी ममाच्छादेते । अतश

  • व कृच्छायां J, MI, $, 1).

' ०कस्मिन् 11.

  • •पातान् ])
  • चण्डि , M, S, 10 54

तमिव पि त्वदाकारे तत्रापि चित्रे क्रूरो विषमो विधिनवावयो मामाकाशप्रणिहितभूजं निर्दयाष्ट्रोपहतो लब्धायास्त कयमपि सति' स्वप्रसंदर्शनेषु । मक्तास्यलास्तस्फकिसलयेष्वसलेलणा: पतन्ति ॥ १०3 हे मति गुणवति तव स्वप्रे दैववशात्प्राप्ताया गाढालिङ्गनायाकाशे शून्य एव प्रमारि तभुजं मां वीक्षमा गानां वनदेवतानां द्रुमपलवैषु मौक्ति कपृथवो वाप्पकगा असष्टात्र रवन्नु न पतन्ति । अपि तु भ्रश्यन्त्येव । तादृशंfी में दशामान्नोकय ता अपि कृपया मदन्तित रामित्यर्थः ॥ १०३ ॥ भित्त्वा सद्य: किसलयपटान्दवदारूद्रमाणां ये तत्स्टीरस्रतिमरभयेो दष्टिाणन प्रवक्ताः । आलिङ्गयन्ते गुणवति मया ते तुपाराद्रिवाता पूर्वस्पृष्टं' यदि किल भवेदङ्गमेभिस्तवेति ॥ १०४ ॥ हे गुणवति शी नान्विते सरग्न तरुणां तत्क्षणं पलवकवाटानुपमृदा तद्रममंवन्धिची र सुतिमुगन्धयो ये हिमालयानिन्ना दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मया थिप्यन्ते । किमर्थम् । यदि किन्नभि मरुतः महवासात्कदाचित्वदीयं शारीरं स्पृष्टं भवेत् । अत द्य । वाहि वात यत: कामता तां स्पृष्टा मामपि स्पृशेो: । वहे तत्कामयानस्य शाक्यमेतेन जीवितुम्' । द विगेनेत्यनबनत:' ॥ १०४ ॥ मया ], [, S, ]), निशिा 1, 13, C; tle 4tr('1/tl। (of tl10 (५१॥ (1॥tur' ' पूर्व स्पृष्टं , 1, $, 1) I l॥ संष्टिाप्येरन्टारण' व' कयं दीर्घयामास्त्रियामा सर्वावस्यास्वहरपि कथं' मन्दमन्दातपं स्यात् । गाढोपमाभिः कृतमशरणं त्वयिोगव्ययाभिः॥ १०५ हे चश्चन्न नोचने गाढो प्माभिम्ती व्रमंतापाभिस्त्वद्विरहचिन्ताभिर्मम मन इत्थं दुर्नभप्रार्थनं छतम । यदद्यादुप्प्रापं तत्तदभिन्न पामीत्यर्थः । तथा हि दीर्घप्रहरास्त्रियामा निशा निमेष इव कथं नाम मंक्षि प्यार ग्गच्छेयुः । तथा यी प्ममध्याहादिष्वपि मकन्नामु दशामु दिनमतिमृद्रविप्रभं कथं स्यादिति । एतच दुर्लभम । न हि निग्विना क्षणदा तणवादीयते । न च दिनं मर्वदा मन्दा तापं भवति । गाढो प्माभिरिति डावुभाभ्यामन्य तरस्याम' । मंचित प्य र निति कर्मकर्तरि ॥ १०५ ॥ तत्कल्याण त्वमाप मा गमः कातरत्वम । मातररां' 55 नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १०६ ॥ प्रामावस्यां प्रतिपादय मंप्रति कर्तव्यता माह । हे कन्यागि भट्रे तवापि न न्वात्मानं वङ्गविध्यं विगायझानग्स्वयमेव नावन्नमेव न । अपि स्ववस्नम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातर त्वमधेर्य मुतरामत्यर्थ मा गमी मा यामी: । यमात्कस्य मं मारिणो नित्यं मुग्वमुपनतं घटितमेकान्तती नियमेन दु:ग्वं वा । यत एता: मुग्वामुग्वरुपा दशा श्रवस्याद्यक्रनेमि वत्कदाचि त्रीचैर्गच्छ न्यधो यान्ति कदाचिचीपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । मुखं च दु:रवं च भवाभवौ

  • च मे 1) .

दीर्घयामा बियामा " गाढोपणाभि: J', S. * P ). iv, 1, 1:3 60 च नाभाम्नाभा मरणं जीवितं च । पर्यायशाः सर्वमिह स्पृशन्ति तस्माद्वीरो न प्रहृप्यत्र शोचेत्' । नन्वभिमुग्वी करणे । मा गम इति १०६ ॥ मुग्वागमे कम्तव निद्यय इत्याह । शापान्तो मे भूजगशायनादयिते शाङ्गपाणी मासानन्यान्गामय' चातरो लाचने मीलयित्वा पश्यादावां विरहगणितं' तं तमात्माभिलाषं निर्वप्याव: परिणतशारचन्द्रिकाम झापाम ॥ १०७ मम शापान्तो भविष्यति । तदैव वर्पस्य परिपूर्णत्वात । अतष्टादद्यारभ्य मासचतुष्टयं स्नोचने मी नयित्वा यथाकथंचिद्भमयातिवाहय । तत पद्यात्संयोगे सति चिर का नगणितं “ ती चाणं तं तं नानाविधमात्मनो ऽभिन्नापं कामं परि पठारद ज्योम्न्नामु निशाम्वावां निर्वेच्या व इदानी मुस्पष्टमभिज्ञानमाह । भूययाह ' त्वमाप ' गायन करण्ठलमा पुरा मेम निद्रां गाचा किमपि रुदती समस्वनं'विप्रवृडा । सान्तहसं कथितमसकृत्पृच्छातष्य" त्वया मे दृष्टः स्वप्रे कितव रमयन्कामपि त्वं मयेति १०b म स्वप्रिय एतदुका पुनरपि स्वामिदमाह । यथा पर्व भवती तन्प जाता । ततो रोदनहेतुममष्टात्पृचछ्तो मम त्वयोक्तम् । हे कितव धृतं

  • •गणितं MI, S. * तमेवाभि० J. " I१*:।। 1ur।l:ll:* विरह काल०

' हीच .. " भूययापि $, भूय यासि 1) . " त्वममि J, S. " सस्वरं कामपि वनितां रमयन्भ वास्वप्रे मया वस्लो कित हमरुदमिति ॥ १०८ ॥ एतस्मान्मां कुशालिनमभिज्ञानदानाद्विदित्वा मा कौलीनादस्मितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहासिनमस्ते' ह्यभोगा दिष्टे वस्नुन्युपचिातरमाः प्रेमराशीभवन्ति ॥ १०९ ॥ हैं कुवम्नयाच्येत मादभिज्ञा नदानाम्मां स्वस्थमवेत्य कौम्नी ना तो काप वादमाचान्मयि त्वमविद्यामिनी निप्प्रत्यया मा भू: । तदेव कानीनमाह । किमपि कुतो ऽपि हेतोः स्नेहान्वि र ह हासिनो वियोगे तनू भवतो जना श्रा: । यथा । प्रीति: प्रवासाश्रयादिति '। एतचायुक्तम् । यस्माते म्ले हा अभोगाद्धेतोरिष्टे वस्तुनीप्सितेऽर्थ उपचितर मा: सन्त: प्रेम्णो राशीभ वन्ति प्रीतिमया: संपदा नेते । हृदयवन भविषयै । वियोगवशात्सहस्रगुण: स्नेहः संपदात' इत्यर्थः । त्वयि च मम या प्रीतिस्तां त्वमेव जानासि । इत्थं मंदेशामुका प्रार्थनामभ्युपगमयितुमाह । कचित्सोम्य' व्यवमितमिदं बन्धुकृत्यं त्वया मे प्रत्याख्यातं न खल भवतो धीरतां तर्कयामि । नि:शाव्ठोऽपि प्रदिशासि जलं याचितश्रवातकेभ्य प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियव ॥ १० ॥ विरहे .), MI. ५: ध्यंमिनस्त MI. `, 1). (cf. N॥ largikar's Notos, 1. 112, 1. ४ प्रत्यादेशात्र , MI, , प्रत्यादेष्टुं न ] प्रत्याख्यातुमच तव धैर्य न

  • ऽप्यभोगा० ), स्वभोगा०

० ०त्सोम्य ॥, MI, S, 13, 1) नणयामि । तथा हि त्वमर्थितः सत्र त्रुवन्नपि चातकेभ्यस्तोयं वितरसि । यस्मान्महतामर्थिप्वभिमतार्थमंपादनमेव प्रती पवचनम । महामतो हि कर्मगा त्रुवन्ति न वचमा ॥ ११० ॥ दुष्टान्दशान्विचर जलद प्रावृपा मंभृतश्री मर्मा भूदेवं ठाणमपि च ते' विद्युता विप्रयोगः ॥ ११ ॥ हे जम्मधरानुचित प्रार्थना वर्मनो ऽननुरुपयाज्ञवामार्गस्य मर्मतत्संदेगा हरगा नद्य गां प्रियं विधाय ततस्त्वं वपकालेऽर्जितदेहोत्रतिरभिमतं स्यामं विघर भ्रम । कुतो विधाय । नेहेम प्रीत्या । झेहाभावयेत्तद्विधुरो दुःग्वितोऽयमिति मयि छपाधिया वा । किं बहुना । एवमनेन प्रकारेण मदत्तवापि निमेषमपि तडित्प्रियया विर हो मा भूदिति भद्रम् ॥ ११ ॥ इति राजा नकानन्ददेवात्मज मेघदूतविवृतिः समाप्ता ॥ ! •धितं प्रार्थनादात्मनो 1, M. ०fच तप्रार्थनावर्तिनो $. * ०प्राञ्जग्नद विचर MI. * मग्वे .. I॥ this list tl। f।ll।wi॥५ ॥ltlitio॥1 ॥l) |ur।11।।॥ ५५ | “1 -1)॥ri।। 1)* (i (1. (*( ![ [ .). W It Tl० ॥r010॥ '// ref( t) w९॥re 1 T, W. S. ' सञ्चावाद्र: 1), N, W, (, S. T॥jur i+ tr॥ [1। \[i., 1. 11:2; WI1., 1. 1) ; 1, p. 1 ।।.). एतदनुकारी' छाचिदयमपि यो को विद्यते । अध्वन्कान्तं प्रतिमुखगतं मानुमानाम्रकूट स्तूङ्गेन चां जलद शिरमा वष्यति ट्रयाघमानः आसारेण त्वमपि शामयेस्तस्य नदाघममिं सत्काराद्रेः फलति नचिरणोपकारो महत्सु । स्वां पथि श्रान्तं संमुखागतमाम्रकूटाख्यः सानुमानुचेन शिरसा ह्याघया वक्षयति । त्वमपि तस्य वेगवर्षण दावानलनं निवर्वापये: । यस्मान्महापुरुषेषु {)), 1)॥t i५ l॥t('l i॥ "" मत्काराद्रः पूजाद्रं उपकारो यो विधीयते मो ऽचिरेगव फग्निष्यति । अच महत्त्वं मेघस्य । पूर्वच तु पर्वतस्य '। मवततो ऽपि जलधरो ऽ च Mi., 1. 11 ! ; M|1, 1. 1। } [ १०॥ श्रेणीभूताः परिगणनया निर्दिशन्तो वलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धा सोत्कम्पानि' प्रियसहचरोमसंभ्रमालिङ्गितानि' ॥ , 1). 11.) : (} हारांस्तारांस्तरलगुटिकान्कोटिशः शाङ्कशुक्ती शाप्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् । दृष्टा यस्यां विपणिरचितान्विदुमाणां च भङ्गा न्संलष्यन्ते सलिलनिधयस्तोयमाचावशेषा '. 1. 17() I W प्रद्योतस्य प्रियदहितरं वत्सराजोऽच जड़े हमं तालद्रुमवनमभूदच तस्थव राज्ञः ।

  • So wor५० 17. * (Cf. wor५० 1() .
  • C. tl० fl10 worse i, 50 of Milla.

M1i., 1. 11

  • मोत्कण्ठानि , )[1., )[1.
  • •घटिका० ./', ०घुटिका०७

Jः ॥ d अचोद्भान्तः किल नलगिरिः स्तम्भमुत्पाटय दपर्या दित्यागन्तूनूमयति जनो यच बन्धूनभिज्ञः '। पक्वश्यामा दिनकरहयस्पर्धिनी यच वाहाः शैलोदयास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात्'। योधायण्यः प्रतिदशमुखं संयुगे तस्यिवांसः प्रत्यादिष्टाभरणरूचयश्चन्द्रहासत्रयणाः । wii )।।'//w////////. ['] यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशाना' नित्यपद्मा नलिन्यः । केवकोत्कण्ठा भवनशिाखिनी नित्यभास्वत्कलापा नित्यज्योत्स्नाप्रतिहततमोवृतिरम्याः प्रदोषाः । '[[ [1] . ॥ l MIt. ; M1i. 1. 1५7 ; MI1, 1. 2 ; W, 1. 180 . आनन्दोन्यं नयनसलिलं यच नान्यैर्निमित्तै नन्यस्तापः कुमुमशरजादिष्टसंयोगसाध्यात् । 6 ।। ! (Cf. worse :30 . * शापश्यामा 1). * पयोदा:]]). * यवासम० J* ; ०नि करा: J. * ०रसना U, I' . " ० योत्स्ला : प्रति० ), ], N. ी) W नापयन्यच प्रणयकलहादिप्रयोगोपपति र्वितेशानां न खलु च' वयो यौवनादन्यदस्ति । { मन्दाकिन्याः सलिलशिशिरः सेव्यमाना मरुद्भि र्मन्दाराणामनुतटरूहां' छायया वारितोष्णाः । संक्रीडन्ते मणिभिरमरप्रार्थिता यच कन्याः । (1 '([ ।।' 1 अष्टाय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठ स्द्रायद्भिर्धनपतियशः किंनरर्यच सार्धम् । वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया वद्यालापा" वहिरूपवनं कामिनो निर्विशान्ति । ॥tl

  • पयमि गिाशिा र: MIi., S.

1 1X | MI। वासयिचं' मधु नयनयोर्विभ्रमादादष्टां पुष्पोद्भदं सह किसलयैर्भूषणानां विकल्पम् । ' •रागf तटवन रुहाँ J. वापानं 1॥४॥

  • अक्षीणान्त० 1). लाक्षारागं चरणकमलन्यासयोग्यं च यस्या

cr:0 :) ()f T.

  • ]). (,५

W('rs( {0:} of T. ] स्निग्धाः सख्यः ठाणमपि दिवा तां न मोष्यन्ति तन्वी मकप्रख्या भवान् हि जगत्यङ्गनाना प्रवृत्तः । Toxt i। (, 1. ! ); कान्तां मुझे सति परिजने वीतनिद्रामुपेयाः ।

  • (Cf. ver90 *7.

]] }[।।., 1. 115 ; T('xt i॥ (i, 1. ! :। ; 11] MI1., 1. 11: ; li., 1. 1:35 ; भूयो भूयः कठिनविषमां सारयनंती" कपोला दामोक्तव्यामयमितनखेनकवर्णी करेण' ॥ 12. । :); ), 1. 10.) धाराासत्तस्यलमुराभरणस्त्वन्मुखस्यास्य वाल दूरीभूतं प्रतनुमपि मां पञ्चबाणः ठिाणोति । )[i. 1. 1:37 :

  • तत्पर्यङ्क० )[1., M[i., MI1.', (G, S .

" सादयन्ती कण्यं वासराणि वयजेय र्दिक्संसक्तप्रवितातघनव्यस्तमूर्यातपानि । धाराभिरुद कधाराभि: सितं यस्य लं भूस्तदिव मुरभिणः परिमन्न वतस्त्यनुग्वम्य त्वदाननस्य दूरीभूतं दूरस्थम । अत एव प्रतनुमतिछाम । तथाभूतमपि मां पञ्चवाण: । पञ्च बाणाः शारा अरविन्दादयो यस्य सः । मन्मथ: वि णोति बाधते । वि णोतेस्ट । घमनेते व यीप्मानेत त । व पर्याकालेन त्वित्यर्थः । दिचु मम्यक मक्ता: संमक्ता श्रप्रविरन्ना मेदुरा थ ये घना मेघातरव्यत: मूर्यस्यातपो येषु तानि वासराणि कथं केन प्रकारेण व्रजेयुर्गचेयुर्वत कष्टं वद त्रूहि ॥ ( (1. 1 । 1।।

  • {

५1।।ils tl(' (':[(५'t (of tl७ witle wo॥, i५ madle ॥]) (of 1()80, 1 11 ()[ t10 t(xt f.) ॥ l W ' (1. 1५ 1) are tl(r५. ।।' (1।11 (' c।।rrect 1॥ [W आश्वास्येवं प्रयमविरहादयशोकां' सरंगी ते शैलादाशु चिनयनवृषोत्खातकूटानिवृत्त साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रात:कन्दप्रसवशिायिलं जीवितं धारयेयाः'।। ! घमनेत व वद बत M[t., . * ०सक्तप्रविरस्न० \, ०मक्ता प्रविर स्न विरहादुग्रणो कां 1), W', (i, •विरहे शोकदष्टt .. " तस्मादद्रेम्त्रि० , शेम्नादस्मा। च णयन• W, (i. " माभिधानं ], It. ; प्रहितवचनै मतच युतैर्ममापि ]

  • प्राय: 1). * धारयेदमम् । &, r". . 1५.

T('xt i॥ MI॥., 1. 11). 'TI।i५ ॥ tl tho tl।r(१ ।।llowi॥५ ver30a (x wi ।। x ।iii) wore ।ll('l l)' ५॥ ( r५॥li५॥५ ॥t tl(' (11d of tl e । इत्याख्याते मुरपतिसखः शैलकुल्यापुरीषु स्यित्वा स्यित्वा धनपतिपुरी वासैरः कैश्चिदाप । मत्वागारं कनकसचिरं लष्टरोणः पर्वमतैः स्तस्योत्सङ्गे' टिातितलगतां तां च दीनां ददर्श ॥ //////., w।।l. x 1 i । , 1). ;}:}(). ']] यष्टागारं विगलितनिभं दृष्टचिििर्वदित्वा'। यत्संदिष्टं प्रणयमधरं गाह्मकेन प्रयत्ना तद्वेहिन्याः सकलमवदत्कामरूपी " पयोदः । MI1., 1. 7 ; 1, 1. 10(i. तत्संदेशं जलधरवरो दिव्यवाचा चचक्षे प्राणांस्तस्या जनहितरवो रष्ट्रिातुं यष्ट्वध्वाः । प्राप्योदन्तं प्रमुदितमनाः सापि तस्यौ स्वभर्तुः केषां न स्यादभिमतफला' प्रार्थना युक्तमेषु" ॥ ०गदि तुमयो 11., ), तस्मादेभिर्निगदितकथ: 1). ०भुवं दिष्ट० I)

  • ०मगद० 1) . ' तं संदेशं 1). MI ॥., M11.', ,. " ०रतो 1, MI1.,

\[i., 11., ,, ०तरो ]). " ०फल० -1, 1), स्यादवितथफला Mi., S . "" प्रार्थनाभ्युन्वतेषु li., S. जम्नधरवरः । पुप्कन्नावर्तकानां वंशे जातत्वाज्जन्नधराणां वरः श्रेष्ठो मेघः । तस्या यच वध्वाः प्रागानमूनति तुम । जनाय हित इष्ट: । श्रोवयोर्मधुर इति यावत् । रवो ध्वनिर्यम्य । तथाभूतः संस्तस्य यचस्य संदेशां वाचिकं प्रवक्रम । मंदेशवाग्वाचिकं स्यादित्यमरः । दिव्यवाचा । दिवि भवा दिया देवा : । तेषां वाक । तया चचच उप्तवान् । चदित डो मिनट । कामरूपं मघोन इति पूर्य यदेवरणे वोक्तत्वात्तदानी मेघो देवा कारी भूय' तादूग्वाचा यदा संदेशां यत्तवध्वा उवाचेत्यर्थः । मा यक्ष वधूरपि स्वभर्तुरुदन्तं कुणम्न म्यागमनस्य च वात्तं प्राप्य । श्रुत्वेत्यर्थः । प्रमुदितमना संहृष्टचित्ता सती तम्थावतिष्ठत् । तथा युक्तमेषु केषां प्रार्थनाभिमत फस्ना न स्यात् । उत्तमेषु पुरुपेपु मर्विषां प्रार्थनाभिमतफन्ना स्यादेवेत्यर्थः । ( 1. 1 । | V : ।। 1-(' 1:५ । ()[ W1t.; WI। । 1. */ ' : .]. 1. 1()/i. It i 2. 1. । यूत्वा वातं जलदकयितां तां धनेशो ऽपि सद्यः शापस्यान्तं सदयहृदय: संविधायास्तकोपः संयोज्यतौ विगलितशाची दंपती दृष्टचित्तौ भोगानिष्टानविरतमुखं भोजयामास' शश्वात् । धनेगा: कुवेरो ऽपि जलदकथिताम् । जन्नमुदकं संतापमंतप्ताय ददा तीति जस्नदः । अनेनास्य परोपकारित्वं स्पष्टीकृतम् । जन्नदेन कथिता (C ' • सरवान् 1), •नभिमतमरवानप्रापयामाम MI।., li., S . " भूयः ।। मदो याज्ञवात्तश्रवण कान्न एव मदयहृदयो दयासहितचितः । अत मंनिहितं ' टत्पा । कतिचिद्दिनान्य वशिष्टान्यप्यविगणयेत्यर्थः । विगस्निात शुचौ निवृत्तव्यसनी । अत एव हृष्टचित्ती संतुष्टमानसावेतो पूर्वोक्तौ दंपती । जाया च पतिय दंपती । जायाशाब्दस्य जंभावो दंभावय निपात्यते । संयोज्याभिमतमुग्वान । अभिमतं मुग्वं येषु तान् । अत एवेष्टानिच्छाविषयीभूतान्भोगान्भूयः पुनरपि पूर्ववत्प्रापयामास गमया माम । 1 कामक्रीडाविरहितजनेन विप्रयोगे विनोदः । मेघस्यास्मिन्नतिनिपुणता बुद्धिभावः कवीनां नत्वार्यायाश्चरणकमलं कालिदासश्चकार । ' ०हित MIt . * मुचरितपदं MI1. The worl काव्यं ॥s to be

  • ०युक्त 11. निमि

tit pr('fix), ॥0t, } अंशुक ।. in cloth। or ।r॥५॥t, f:2. | अतिक्रम to p॥५१ by. 57 प्रम अतिक्रान्त ।rn॥१५॥४०५५०1, प्रचय अतितराम int।. wor: ॥ ऋगार प्रि ९ ॥ Iाmmit, 1.3.0 । अतिथि ॥. ॥ ५॥१५॥ , 58. [१ ( ।। अत्यादित्य ॥rp॥ssi॥५ । 1९॥ ग्रन्द्रि (1)।॥mtn 2, 1 अङ्कित 1, 31, प्र थम {00. 1 ।)1. 10 अधर ॥. tlt l।।wror lip, tle lip, 8. अङ्गना /. ॥ ॥४॥mmn, 11. 11, 6:), | अधरोष्ठ ॥. the lor(r lip, 70, 81. p॥१५॥१०॥ l, (*४- ५ ।। अधिगुण १५९०५ing uporior ५॥ nliti(*५, 6. प्रच्छ transpmrnt, clor, p॥r', 31. अधिवस (१४५. अधिवसति), to st॥ or settle on, refort to, 2; अट्टहास ॥. ॥ laughtor, 54. | अधीन ।l०pondont, 8 अधिकमुरभि very fr॥५rant, 2॥ वन् ध्यास्त 1।', ju॥ncy, :५, }}. , t॥७ प्र नुकून ॥ि४१॥ 11, gre॥t, 8:0 अनिभृत i॥॥॥॥॥olt4, 1ull, 19 अभिमन ॥. ॥intl, uro20, 2॥, 50, 95. | अनुकचक्रुमम् int1. ॥cur tlt bi॥k' अनति प्रौढ ॥t ।।it० full-row1, | अन्तर्भवन ।wi।।i॥ or i॥t') t॥० ।।७।। ५, t(५॥lor | l।is t('ur५ ll(", ॥it॥ll, 10, i।11. 11 1 अनुचर ॥. ॥ follow('r, “।w॥t, . | अनुचित impropor 1, 1 11 ।। 1।

प्रन्त 1।। न्य र

int/. ॥ itlin, i।। 11 अन्य च ।।. (1५० wlor०, ॥t॥(or r; पाय पपि { [१, अन्वाम ।। ५-orw०, ॥५॥lip (t॥ i। ), ७-4 1 int('ri)', 1] अपाङ्ग ॥. ।। १॥t(r curn('r of t (i9, 7:}, {63, 34 11 (05, 10|}, 10, 11(0, 1 ] 7, 1)], {02, 100, 102 अपेक्षा /. consilormtion of, reparर] | अभ्युपेत ।grol to, promicl, 8 २ । cl011, 68. ling th0 1s, (6 11 m10rt:11, ५७॥, !8, wiii अभिख्या /.spl(nlour, b011t: , 7. | श्रमरधनुस् १1. t1c rninllow, 72 . अभिगम ॥. ॥pproः॥tling, wiit. 4:). | अमत ॥. 11ct॥r, 80 भित अभिज्ञान ।. 1 sign, t७k(en, 100 . | अम्बुवाह ॥. ॥ clo॥t1, 10 अभिधान अभिनव १॥it० ॥t w or fr०] , 16. | अम्भोज 11. ॥ 10t ॥५-1)।vor, (82 अभिमत ।l०१irul, 10trol, (loar, 49; | प्रयमित ॥ntrim॥(५1, 8:3, xii . १. ॥ forc५, ५] अभिमुग्वम् i॥d. fucing, traight, | अर्घ ॥. ॥ respotful obltion, अभिराम (cl।nrming, lon॥tiful, 51 1ilt), brilliumt, 06:0 अभिन्नापिन् ।। ८iring,1॥i॥g fur, | अर्थ ॥. 1)juct,co॥t(॥t५, 6; muntcr, अभिन्नी न clining t, r०८ing on, | अर्थ छ त्या अभी (p/४५. अभ्यति), t) appronol, | अर्थिन् अभ्यन्तर funilimr witl। ; ". i॥ अभिषिच् (/pr०. अभिषिञ्चति।, to | :}; यम अभिमृ ()'. अभिसरति), to go | अर्थित्व ॥. contlition ()f a ;up - अभ्यमया /.inligmution, mngo, 31. | अभ्युदयत rising, ॥ndlertaking, en /. (०ष्ठा त्य 71 ॥५irous of, । ). W॥ .), 100n on his crotि), N. (of Siva, 5 .5 आई (7. अर्हति), to b0 untitled to, b0 plea8cd, must, 0॥glt, 40, अम्म का ॥. ॥. ॥ cur1, lock, luir. 8 , (). 88, 92 प्रवक अवधि ॥. 1i॥it. ॥“ri॥l. * । वत वन्य वमन्व वन्म ५ प्रवनित ॥. pl. .. ।f ॥ 1॥५)lt mu। । {{ 11 ] (॥ 1।10 12 अवसया /. ५tutc, contlitin. 1 }, 2!); १५०na01, ti॥(, 1(). अविकन्न ॥impaircl, entire, full. ऋविगत व्याप xist, अगिाशिारता /. ॥९॥t, ५॥ 'ा का प्रम्यान । (p)४. अवलम्बते). t॥ | श्रमहन ॥ llo t" t. k('(1) ।liv'(. 1 1॥nging lo॥ ॥ fro॥, | श्रमित ।il॥ck. 1।।!) मन् ५१ अस्मदीय '11 ।।] ill'. 1ः।। 1।। r("p।“nt("ll; ("॥l॥r ( { (t ) । अस्त्र ।. ॥ t('ar, :}:), :)1, 102, xi. प्रा प्राकाङ्क (p/** प्राकान्न f श्राति प (). प्रातिपति ), to प्रारख्यात प्रागत श्रागन्तु 1:1, 1(*. {0 ।riving श्राकाङ्गति ), to ए fr॥ ।low'। ।1001 , 17. 108, 1()}}. 1 ()li, 10)7. श्रादेश ॥.toncling. instruction. x . श्राधि ॥. mo॥talpmin, anxity.87. प्रह (pow". चाह ॥६॥ [1s pr०५.), t ) १॥', p९५॥k, 1)/), 18, 102) . श्रानन्द mu. joy, pl श्राप t) rucl, x। प्राभोग m curv०, circumforence, प्रामोक्तव्य to b० ॥ntiपl, wii )५ प्रारम्भ ॥n. ॥nlortaking.loginning. 30. 31, 84 ; 1)॥illing. 2:} : 0cc॥p0ation, function, 71 प्राराध rat. to propitinto, wor प्राह । श्रार्ति /. 1॥in, litro५ प्राग्निाव श्रानिङ्ग ।। १॥luruc५, 1, 1।। प्राम श्रावृ इति 1 wi॥{ witl, full of ') क { । । (ी t, 1()2 ५५ 7 प्रा प्रायम अा यम ()। ५. श्रायमति), to r। ।।'('1' ॥('॥tl, t:lk( c0॥rnp ।।५. t) c0॥fort, clor ॥ 1 \ प्रासार प्रासद “।। १. t) tupprt);ucl, ronucl ,

1 ; ()lt
li॥, r('ccivt, i.

! प्रान्त), t ), t. ] 1 ।। 3 7, 81), !);}, {)-4, [07, 100 , 10 ।, 110), xi, xix. १॥. t10 ॥001, 8 (), 81, १ :) व ।it. liko, ॥s, 8, 11, 18, 1), | 21, 2, 30,31, 40, 11, 1(i, 18, 50, id, spok(1, t)ll, !॥0, ५५ उपाय 1॥. (levati॥, 11cight, b8 उच्छ्म न 1. "poning, ॥nting, ""; उच्छुकूमित ।rentling १॥t, iling, | 1)। 1] उच्छासित ('rः।k('1, ) 1॥५॥०॥ } ; ; ७॥t of bure॥tl, | 80), 87, 88, 80, 107, 106, w, (१॥lonv0॥r, 102 ८ट loeircl, b0low९५1, 101, 111, xwiii ; m. a bclovtl person, wii ।i,1, 27 उ7६प ॥. ॥plifting, 1uisi॥५, 17. 1l।0 10rtl। (0f, 72 ii उत्थ ॥rising fr॥m, wi. उज्जयिनी /.tle ity of Ujjui॥,27 उत्पट उत्क lo॥ging for, 12 उत्पत् (1४५. उत्पतति), t१) ॥ou॥t r॥isimpए 0r extentling t॥५ ॥eck, wi उत्पद (ra॥a. to protl॥ct, c॥१०, 08 उत्कण्ठा / longing, t), )7, 104), 1 ॥0. | उत्पशू (p॥४०. उत्पश्यति), to f॥ncy, उत्कण्ठित 11ing, 19 i॥ngi॥0, 22 , 1); tlink of, rocollect, 101 उत्स 110 :} 11 lnput', (i:} : ।।rf॥co, top, !)1 ; r।।f, 27 ; i॥t('rior, x । उन्मक उदक 1. ॥ ॥tr, 1. 1 ।।r l।।४० ।।pt':ur५1, 1:4 उङ्गारिन् 1 । )।' ( 1 • उदमत ॥. 10 ।।'s, titlinए५, :17, x wi. उदयन ॥. N. ।।f ॥ ki॥५ ।।f W॥t०१, । । [ { ।। 1।। । । । । 72 ी) उद्धान्त ] उदयान । उद्वतन उद्वग उन्टि उन्मत उन्मयूग्वप्ररोह उपगाम । उन्माप उन्मोचनीय ।। ।।७ ॥ti(1, ५.; उपकार उपगढ 1. ॥ cmlurn(१, ! उपचित t(५ 1ः।। सिम्निन्द्र “mar५ मिनिद्रकदम्बो प्रावृषण्वपुप्पविशेषौ उपतटम । । i ॥१॥(1, ॥commplill(५1, 51 t ।। ५ उपनम ()/. उपनमति). t() tou।। ॥१५॥ उपपत्ति ।. १५ ॥rrent“०, t॥king | उपहृत 0fforct1, 5 उपान उपपादद्य to 10० ॥ccomplish(l 07 | 1proximit, 18, 21, 72, 74, 77 उपे (pr. उपैति), to go no॥ , उपमय tit t() l(" (॥ ]॥r('l wit], १७] उपयुञ्ज to ॥५ उपरि उपमरण ।. 1] ध्वम् एकपत्नी उन 1(*५, i॥fori।।r, :)7. 1. t10 tili एक प्रख्य ॥ ॥ 1 / rn॥h, contact, | उपाहार ॥. ॥ (off('1ing, present , | उपण 10t, ॥rl("nt, !), {{, ॥!); ॥. 10॥t, wiii. (lः।ving only ऊर्मि उ८मन् ] cs"rt to, | एकस्य found in the fun॥o plac५ ॥li॥(५1, 101 एक "॥", :}), 7:, #7, xi; single, । ti; | एकान्ततस् i॥f. Cxclusively, in उल्का /. ॥ frcl)r॥nt1, lmo, p॥rk, 5:} उसप्तहित tr॥vorcl, n('co॥plitl(1, ( ing tl० ६५॥ 0 appcur. | एव " '] 77 1)). ॥५॥t, 1()5 on० | एतद् ।li, 15, 64, 18, 1॥५, 111, it. just, exactly, only, 1{ , एकवणी /. ॥ १ingl० ।।r॥il of limir , | 110, it. एवम् i॥ा. thus, 15, 18, 111, xiv ककुभ ow('r ।।f t10 Arju॥ t()॥clist010, 37 कविद ।।. "trll:1५ ?, I hope tl॥t, | कन्दरा ।. : (:।।५, rot , it. ) ऐरावण ॥. N. of I॥lr॥' ) { (' : कतिचिद कपो न 1. t]। (॥(४)k, xi. कतिपय f(w कमन्न कथ ()/ . कथयति ), to t("ll, le. | 1५, (;:, 70, 7:}, 77 , x, xix '( (0 कथंचिद witl। ५rा“nt ।lill('॥lt *', }:, !) । कायम ५. 87, 1 //. ५ cloplः॥t, 6:2 कथित (ull, rl॥tप1, 108, x wi. कदम्ब ॥ tr({ witl। ५rent ।lific॥lt ', , ५:५, ।।, 1i।। ५५॥-11:1il, !).} कथा /. "pol, talki॥५, 0; | करि न् ॥. ॥ ५l"pl॥t, | कर कावृष्टि / । l।। ९r of l:11, 5 करा क गर्ण ॥. ॥९ (॥, 4 ।. (i:, 11 कदन्नी / । lt ।l॥t॥i॥-tr(१, 7 4, 1}}. | कम्न । “, ॥lolio॥५, )। कनका 1. ५olt1, 2, 70 , 7 1, wi, x v. | कमनच । ॥ wif(', ('0॥५॥rt, :18 ॥, 1 ।। कन्नभ m (loplant-cul, 7५. ! कामरुपिन् i/. ५vi कन्ना /. ॥ ५ixt(॥tl। part, ligit, 7. | कामात् ।।f. nccording कन्नाप ॥. a pon(ork': tril, wi nt pl कामिन् lowing कन्निपत ॥al, perf।r॥०1, 4 कन्याण l:1py',॥९॥tiful, lonr, 10ti. | कामुकत्व कवि कान्न काझी । कान्त lovoly, hon॥tiful. 7: ; 1 1।। कामरूप n९५॥ming my कापूर्य कान्न कान्न चप किंचिद I 1. tl10 1 ।। boi॥५ (lowing) wron॥n 1pr।p।r } : { to कान्ति ।. ५pl("mulu॥r, ॥७॥ty, 15 किं न दी /: n f॥al० } ५] किमम् कान्तिमत् ॥lo॥lit1, 1bcautiful, | किमपि som1c ।।10, 1); ; । ( (१, ;} 1. :3 wn. | कितव ॥. ५॥, (l॥(५॥, 1); 1 । । किंनर ॥ कास्निदाम ॥. N. of । l४ ॥tlor of time l()vor onc' ३६ । 01" काम ॥. 1)v५, , (!); wil, t, #8. | किं पुनर् it. low ॥ ।11।l ॥or९ १, कामक्रीडा /. m10ro॥१ port, xix. 2, 17 कामचारिन् moving at ploa१॥ro , | किमन in. intltl, 10॥; it is aid, ॥l. for hmp० ॥t | किसमय ॥. ॥ १prout or l00t, 14, । ।0)llow b॥mb00 कीर्ति /. fa11०, 45. कुञ्ज शm. ॥ 100ाcr, mrbu r, tlick(t, कुटज ॥. ॥ kind ॥ छत कुवम्नय 11. tle l॥e w॥t(r-lily, :};}, ॥ कुशास्निन् i॥ ५७॥l l'alt1, ) 104 कुमुम ॥. ॥ l७॥('r, 1, 11, 32, titi. कुमुमभर ॥ p, 31 t, 1५॥k. xiv छ ()/ww. करोति or कुरुते), to l। 12, 3-1, 4 तान्त of jusInin७, xiv : | छापणार कुपित ।ff('1।lपl, ॥pry, 102 कुमुद ॥. the rlitc watcr-lily, 8 कृप्त कुरवक 1. rol unr॥tl, **; ॥ | के का /. 11t (ry ।f ॥ ५५॥('।k. 2:2 l", 10: ; ॥k('।। टय 1, 7:}; /. ॥lo॥gli॥g, ॥griculture, 1; । 1. ॥ 11tur, ॥५॥l॥, 4, ॥;; | केशाग्रहण ॥. ५ixing । f a p७rson's wclfur० ! | केतक कमर ) ०) 11. कं नाम १pottol कोविद (१, कोटिशास ;।।. by ), iii ॥७ ।luwtr (nf t10 tr५ -1 ( luck, 1 १ [1'(*५ ५. bl। ; cror५. 1()] ।॥t lini, (११॥ क्रम t, क्रीडा /. pl॥y, port, (61 क्रीडा स्न क्रोध m. ॥५or, 7. 1 । () चाग केशिान् paining. ॥rning, {}; ) कचिदपि ।।. ॥y wlt'r०, 1)1. । ॥ inst:॥ t, 2. 88, 1().), 1 11, ५i 57. 110 ॥॥॥॥॥॥॥॥(१॥t, वचित i॥l॥il, “।।'(1५l (lispl॥५1, गगनगति ॥. ॥ ५ky-goor, 20, |p0 tio॥, ! दाम क्षीर दिव ।)४० . क्षिणीति ), t) l।।rt, tor | क्षितितस्न ॥. ॥ ५॥f॥० ।।f t॥ (१1, ( 1ill: 7।। क्षेप ॥. ।।rowing. ॥११in !) 18 “वनु ५ न वस्न विद ११ 26; l("aping ॥]], [12 t१ 8 ॥ ।। ॥l, 16. | गज ॥. ॥ clopl॥nt, 2, 1). गण ॥. t10 Pramat] ॥५, ॥ (lass of 82 lt migol who are ntendant | गा एडीवधन्वन् ॥. (फ्राicltling tle nf Sira, 3:, :)5 गएण्द्र ॥. tle (l('ck, 20, 85, 1 1दव गात i॥t 0, (1॥tor, to॥(l, 1; गिरि 71. ॥ 1॥७॥ntain, 5, 1: गति /. ५ःit, wnlking, progres , ! गुटिका / । l७॥९, ५॥rl, 1॥४५i७॥ 11, 1 10, 7 गनत व्य t) but once t0, 7 गान् ।। ७n॥१॥, (॥(1)॥r, 21, 4:2, 52 गन्धवती ।. x. ॥ a riv।r, :). ०गन्धि [, :}:}} गमम। य (१,

  • ५, 100: r('ucl, utt:।i॥ t0, 7 ,

1()8 ; ) () 1:} गावा {।) (1।। गम्भी र ।lop, t;।. (it; गम्भीरा /. ४. (01 ॥ riv गर्जित ।।. t॥ 100 ।।

।it, 1() w।lki॥५, 7:) : ltring, 12, :)।, ।।, 1।। } गा गित ॥ गस्त ] गुह्यक 1. :। 1:lk-la, 5, x wi. गव गप गार (१, 80 ltipli:41, intensiticl, 1); ग ।। •ing, 1।।rni-t i॥ ५ ॥५, 5।। r५५॥ । ४१ windl।w, 0.. 2() गाढ ।l(“p, w(l("n॥७nt, int('॥५९, 80, | गौर /. N. of sivu' , c७14ort , 50, घन घमं ग्रथित प्trung,intor wovon,adlormod | ग्रामचैत्य n, th0 acrol troo of 0 willago, 23. ग्रन्थि "m. 1 knot, ti०, bond, 04. यामवृद्य ॥. an old villager, 30. eिcizing, catching, ii ग्लानि . fati॥0, languor, 31, r(0cli॥ए, 4. 71. 0 ('l॥ tl, 20, xiii. १m. 10 ॥t, the lot च })।. ॥t1, 11, 12, 13, 21, 68, | चन्द्रहाम ॥. N. of liv॥ ' ((), (;5, 7(0, 78, 7:5, 70, 7 , {0}, {07, {))}, {):), 1 चन्द्रिका /: 1001lilt, 7, 10 wi, x, xw ; व चव ।0t॥- | चमरी /.tlt f॥le of the ynk,}}. 1, 10 चकित trt11bling, allarा॥(५l, timuil, | चरण ॥n ॥. ॥ foot, 1 ():2, x, xix. 27, 7 ), 101 चरागन्याम ॥. । fou।।pri॥t, } } sca१01, । (“॥१on), t10 rainy on१011. xi . घोष १. १०॥nt1, t॥ mlur, (; । (05 चटुल 10wing to ॥tl fr७, १uirt! im1, 1); ॥ stontly, troun॥lo॥५, चक्रवाकी /. t॥o formale of t10 r॥lly 0sc (.1।।na ('a11४१n), 80 . | चम्नत्व ॥. el॥ki॥५, ॥ivori॥{, ११. चण्डे यर 71. (tlt tior root lortl), Y. | चाप । ॥. ॥. ॥ b।।', 7 । चामर ॥. t10 t॥il ।।f चतुर् ॥िr, 107 चन्द्र १. tl0 m00॥, ( चन्द्रकान्त 1. tho m100meton०, (67 110, ii 88 चित्त ॥ minul, 10ाrt, x। t 8-1 चिर 1॥ ५, १, :8, 1).). चाग ) 1. 10wler, (i: चि रमम् ।॥. for a long tim०, ४ चतन $(mti(nt, ॥min॥nto, 5 ॥. ॥ mark, fiाm, charmctor- । चेतस ।॥. min॥, 1॥onrt, 3, 40, 7 । , 1().) चूडापाशा ॥. ॥ br।il of limir on । चद it. if, 51, 6, 5ti, 102 tle top of tl10 lontl, top-knot , चार 11. ॥ tlief, 16. युत ।lroppol or f॥llen from) छन् धन छाया./. ५ll॥tle, i ; r('ll('ctio॥, i॥ :५०, । o, pl॥, prot('xt, 75 घ • ज 1ur।l॥“५1 ।। (or in }, {7, wii ॥. 1le lip littlow', 18 ; 10, 51, th:2, 1 ] or ॥t, 0, ! 1. provluction, origin, 6:) छायातरू छित्र वद ॥ छदय 70, xi a sction, pico, portion, in th( (18 sllapc जपा . tl० ("li॥: r05, 30 जम् /.tle ro५०-॥pplt tr(0, 20, 4:3. जजर ।।r॥ t) pi(c५, worाm 0॥t, (ik जन्न ।।. १५:॥t(tr, 13, 40, 0 , {))1, 110 of जनक ॥. .. 11 ॥ king of littlili, | जन्न कणिका / ।/, 10: ।। जलद ॥. : । (cl()॥l, 13, 904, 111, i, जनपद जम्नघ्नव ।m.a dropof wator,21, 67. | जीमूत ॥ a cloud, 4 2) जात borा, 6; prol॥ccd, rown, | जीवित ॥. 1if०, 4. 80, xi। 26; b00rm10, 80 शा (pr४. जानाति or जानीते), to जाया ). ॥ wife, 8, 11. know, roopmi20, 0, 0), 80, 90. वाल 1. 1 nct, multitutle, 67 ; | ज्ञात known, tastotl, enjoyod, 41 (but1, l[al.), 20, 105 ज्योतिस् 11. light, fro, 85 तटगत resting on th0 lopes, 59 . | तनु tlin, ५l(nlor,79,xi; (१॥ ciatctl, तटरुह growing on tle banks, | 8:4, :)50; marrow, १11all, 40 ; /. tle hotl', fg॥re, 87 xwiii ; imd. thorofor०, 7, 106. 0, 44 ; तनत ॥१. [ thrcnd, string, 07 तत्परमम् i॥ा. thoroupon, 13 तन्वी /: a string, 8:3 तच i॥ा. th(r७, 25, 27, 85, 87, 4.3, | तप्त burnt, paincl, ॥flictod, 09 }.5, 5 61, 72 तमम् .. darkm०९, 17, wi तथा ।। 40, t॥ ७, 17, 9 ; 50 | त र स्न 11. th0 contr।l ५om of ॥ तद that, 13, | तरु 11. ॥ tr(0, 29, :}७, 10: 2, 3, 4, 5, 11, 12, 19, 20, 21, 20, 37 , :38, 80, 40, | तर्क (7. तर्कयति), to intond , 11. 48, 411, 16, 47, 48, 49, 50 infor 31, 52, 6:3, 51, 57, 50, (61, 6 {0; १०७॥mo, a॥pp050 mything (}:3, 64, 71, 72, 74, 76, 80, 81, 82, 806, 8, 30, 91, 94, 0.5, 0, | तस्मात् i॥ा. therefore, 10 97, 108104, | साप m. 1puin, fever, wi , 100, 102, , 107, 109 | ताल ॥. th0 pulmra-tr००, iv ; clapping the hands, boating तावत् i॥d. now, fret, 18; then, | त्यञ्ज (1)'४७ त्यजति), to learc, १uit 20, 33 त्याजित mndo to abandlon or give तिर्यक ind. 1bli॥(1y, horizon - | ।p, !:} चिदशवनिता/. a clestial woman तीर । . ॥ hore, bank, 21, , | 20 Ap-urः॥s, 58 विनयन ॥. (tlro-cycl), N. of मुमुस्न t॥mult॥ s, relhoment, | विभुवनगुरु ॥. the master of the चिपुरविजय 1. the con11uct of तुम्न (pr०. तुम्नयति), to lift up, | चियामा /. millt, 10: wil, ॥t(ll, (५१॥l, 20), (64. ! यम्यक 1. (tlr५०-७ycl), N. of तला / cr१uality, re९५mblanc , 02 }68 त्वद t1।॥, (i, 7, 8, 10), 12 , 11:3, 1 , तुषाराद्रि ॥. (6Dow-mountain), 17, 18, 2५), 21, 2:2 23, 2

31, 3.), 30, 10, 411, 42, {

तेजस् ॥. पूlow, glurt, plendour. | ॥५, 1!), 51, 51, 56, 51, 61, f:, दग्ध burut, corched, 21. 1 ( । ॥ {00), १1, 102, { तोय ॥ wator, 10, 20, 7:3, ii 307, {}, {॥10, 100, 101, 102, 103 , तोयक्रीडा /. porting or playing | 101, 105, 100, 108, 110, 111, in tl0 wator, 3. तोयोत्सर्ग m. liपchargo of wator त्व 1 स्वादूगा 1iko th(0, of thy kind, f8 olorod, prc8cnt(५॥ 32, (i0; placod, 84 न् ॥. an elephant, 42. दंपति ॥ i।. (the two masters of । दिशा./.1 cardinal point, lirection tl।।' 10us०), h॥s andl and wrifo, 21, 17, xiii. टयिता . ॥ ७०lovol woman, rife, दप ।।. prile, intolonce, 58; rा॥t पा १. ॥ mirror, 56. दापुर 1 T hi the t]], दुन्नभ दीर्घ long, :35, 115. दीघीं करोति), to 1।।long, extent1, propngए॥t(, 81

  • व ।। • prnin, 80rr॥w, 1()0.

दु:ग्वदुःखेन i॥d. with ront pain 1. पूiving, s(Intling, 100 दूरात् ।।il. from af॥r, 72 दिडनाग 1. tl० (l (plant५ pr५- | दूरीभूत ।ucing fur num', 0, Ki ऋ to ५०, bchol(1, 100k nt, 2, 11 1-1 9, 21, 3 , 06:3 टिन rn 19. t0 mnk( wiaible, how, दिन कर light ॥p, 37. lifficult to h० ॥tained दुहितृ /. 1 la11:lt': 67 1]] दिवस 11. ॥ lar, 2, 11, 7है, 0, | दृष्ट ६०on, lookc1 ॥t, witmoslo, 14, 30, 55, 108, x wi ; visiblo, दिवा i।d. by lay, in the lar time, xi दिव्य livine, clestial, x wi. 102 or 83 दृष्टिपात । . ॥ 100k, planno, 101. | देव । देवपूर्व prc“ll ।y 'Deva', 42 pult५॥(*५, 8 1. दव ।।. f॥to, lo५ti॥, 10:} दोप ॥. (lumnt, harm1, 66 दोहद t, w धनपति ॥. (1)rl of tr('aures), N. ! धन धातु धातृ ॥. tlt (ortutor, 7? धामन् [1] (॥mm७r।ifulnc69 according tl10 i//wlla/d), 11). to pla॥t ut th0 tim॥t of budling. दद्योतिन् ५lining, respl:ndlent witl, 1b दुततर १॥wif (r, nct'lcrit(tl, 10 दुत्तमम् ।॥l. "]uickly, fult, 22. द्वद्व ।. ॥ pair, couple, 15 द्वार द्वितीय द्विरद धू ()'. धुनाति), to sl॥ko, ti2. त it॥t(tl, :3:3 म य । ।r(*५(1***(', [1, • 25 ध्वनित (two - tuskcd), । t () ५॥st॥i॥, (५1. (५it:t(*, ॥ ॥ 901, 11 ('], 0x 80unt1, anifflmp५, 42 x1'. न १॥d. 10t, 8, 17 , 20, 27, 10, | नलगिरि ॥. 5-1, (71, 71, 7:3, 86, न mor, 89; न रसन्न mot indloc, not | ॥t all, 1) no m1९:11, 8, 7. | मद (7 म, नयन 10:3; न व १) १. ॥ finger नरवपद १. ॥ In:til-Imark, 35. ॥. t॥१ 1() 1., 102 न नरपतिपथ . नदति), to 80unti, (ry 10 (lo॥bt, ॥. the )) नागर king', ront1, माभि नाम १. नदी /. a rivor. 1)] नि:शाव्द 10iscl५५, ५il४॥t, 110 न नि: यास ॥ ॥ १il, 81, 88 ननु i।. not ?. (ort॥inly, inlcol, | निक्षिप to put low॥, pl॥(५, 8 100 नितिप ॥. throwing o॥, wii नस्निनी / । lot॥६-pl॥t. 3), भव ॥c।r, frcell, 20, (5, 68, 1)] नवशाशिाभूत् ॥. (tle boarer of th० of 1।।॥lytta', 11. [ citi2011, rnk(, 2). 28 नयमनमलित्न ।. ॥ to॥r, 3), 8. निद्रा /. १leop, ;7. १ ॥, 1). 80 निगदित tol], (l(*५०rill"], x । (००, 10, 81, 806, | नतम्ब ॥. t॥c li१ ॥।। 1i॥१, 41 निपत् /p)४७ . निपतति), to fill i॥t(0, (५॥tor, 82 निपुण clover, skillctl in, 68. ०निभ r५८ mlling, lik०, 78, x wi. | नीचस ।।. low (.. of । li॥), 25; निभत 100l(*५, ५०॥tle, t॥m०, 82 निमित्त नियमन निर्विनोद निर्दिशा (pr. निर्दिशति) , निहदिन निप्यन्द ॥ निर्विनया / :५. (nf a river. 28 निविप्रा () . निर्विशति), t) ी levoi। 11 to lontl of r५०॥Intling, 1)\mpour, or निहित ।mil down, pl॥col, 191; fix(५l, turn(1, 10); tr('aurc1 1p, r('॥९५॥b(r५l, 7 , 100 ; p॥ time burin५ 2, 38 t० । नीलकण्ठ r७1ing, l॥cinp, 32 निीय निपणा ५४॥tol, rooting, 32, 78 निपतत् ।।४१. निपतति), to ('scapr, | नेत्र ॥ t॥० (*४, 17, 81 low(r, । नीप न ॥i ॥. (11॥९.:॥४०kotl), ॥ नुदति '॥ 1५. 7, 81, 8 10 न्यास ॥. 1utting t t0, 3 नैदाघ ॥o to ॥ cunllagration, 70 न्यस t() put (lown, pl॥ce, 18 न्यस्त thrown or(r, pluctl (on, 50) : plict or resting on, Rupportc1 (60 011, ॥pplying पच्दमन् 7. tlt e:'clasl"s, 17, 8:}, पङ्क १. १. Im111, 5 tl( 10ul of love, xii पटहता / tle function of a lr॥m, पटु lar, ६lrill, 10ut1, 21 : k०० 1010 पण्यस्त्री । ॥ ५९॥ wom॥, पत् ()४ पतति ), t) full, lrop, 10: पतित fullt1, lroppt ()) १ ] 91 परिगण (7४०. परिगणयति), to परिणति /.riponi॥५ परिणमयितृ causing to rip०n, 42 पायक 171. 0 tr॥veller, 8 परिभवयद ॥. ॥ 01)ject of co॥ - पयिन परिमल ॥. “rtun०, “॥t, 26, 70 पद 1. ॥ font-t(1, footp।ri॥t, foot , ; परिमित ॥१५॥५॥r५॥, 1i॥it७1, 1itle 9, 13, 60); place. position, * 1, m mr : परिलघ परिहृ (pra. परिहरति), to avoitl , पन्या ७r on० of tle mino tronsures of | परी (prox. पर्येति), to circum. ॥॥॥॥॥॥॥॥॥l:॥t(0, 5 . पट्रिनी /. a lotus-plant, 80. पयस् पयोद पणे 7. ॥ 1anf, 29. पर another, 8 परिग ना ।. counting. ii परिगत , 1 परिचय 1. iः॥ili॥it with, 1)ा॥ tit'(, 10. परिचित pructie('। f:॥ili॥r, 17, 9;}; ॥c५॥ui॥t५ ।।r परि जन ॥. ७rrn॥t, rti॥c, xi. परिणत *tutping low॥, t॥iki॥५. 1angctl or tr॥५form(५॥ rip0, 16 ; full. per {। 2 पवन पव नय ॥, bro८०, 10, 11. | पावकि । . (son of fr०), .. of पवनपदवी . th० ॥th of th० t(t] 0f, 18 1. ७: १४, ४ पुमम् १ ॥:11, 10 पशुपति ॥. ५. of Siva, 8t, it. | पुट ॥. a full, corror, bul. 10। पद्यात् i।. ॥fter w।rl4, 16, 80, | पुण्य pur, lool, acrod, 1. 3:}; 1 () पश्यति ()।४५. of ५001 ।le५l, mucritorious not, 30 या प 1।k ॥t intontly. 1 t; : inllul०, | पुनर ।। l. aः।in. (on(o more, 6 पनरपि ।।. ।/., :38 पागादु 'llowill-r lite, 18. परस ।।/. ॥५-furc, in iront of, 3. पाण्डुचशय ।lito-colour५, 23; | पुरस्तात् ।।'. i॥ front, 15; in tl० ॥r०५“॥ct (of, 1)0. पाण्डुता /. white colour, f: पात ॥. f॥, 48 ; lostruction, nt once (witl। procnt 11 पाची छ (pr०. पाची करोति), to | पुरी /. ॥ town, ॥, x v. munk(' the recipient or object | पुन्नकित witl। 1।ritling lair. पाययवत् f॥rmislc1 witl pro - | पस्निन ।) . १. १ sunluank, an॥ ha(] पाद ॥. foot; | पुष्प ()/. पुप्यति), to incrca५ 110 , 10, 32, 67. 75 पादघार १r. wा॥lking on foot, 60. | पुष्कर 11. t10 ५kim of । (lr॥ पादन्याम ॥. putting lowाm or | tit. |lucing th0 foot topping, | पुष्करावतक 1ः. ॥ cloud whicl। lt॥cing, 35. पादप पुण्प 1 11)v •, 25, 30, 43, 70 पुष्पमेघी छ त transformod into ॥ clo॥1 of flow or6, 43 पुप्पलावी .ि ॥ f । । p॥l(५॥co, 20 पूर्वार्ध ॥. the front or upper part | प्रतिनव 11 w, frol. :/। प्रतिनिएाम i॥. (०४or ।।i५lt, 68 t(0 28 11 l॥५॥nt1, 30, f8, 91; १॥pplint प्रणयिन् 1।।nging for, :) : inclimol | प्रत्यय ) पान्न प्रत्य हम ।f. ।।rt'ry l॥’, ix. पंौराङ्गना /. ॥ t()।॥८॥४o॥॥॥॥॥, 27. | प्रत्याख्या t) retus(, 11।।. r(५१ ॥lli॥g i॥ 11:11॥if(५t, प्राकृति / प्रत्यादा ॥. (*jecti011. पूiving ॥p, प्रकृतिपरुप 11. ॥ ॥inist(* r, i. प्रत्यावृत्त retur॥ctl, :) प्रक्रम ()” ५. प्रक्रम त). t)lutin. १.. | प्रत्यायमत refr('ll('l, 1(*ivt'], प्रगन्नित ॥ript | 1,५1, x प्रवक (pr४. पृच्छति), t० ॥sk, 82 . | प्रत्यामत्र ॥५॥r ॥t land, i॥ i॥५॥t, 108 ॥0॥ri॥५, 7. प्रणय । प्रत्युत। प्रतिहत ।l|structorl, clook(1, 20 (!!!ी {)(). प्रत्यूप ॥ }] प्रथु ।४।।a. 93 11, 1()1 to prontl, proclai॥ प्रथम frपt, 21, 100, xiv ; form७r, प्रथित -prr:11, culcluratol. 21. प्रयत्र ॥. । ।fort, r५॥t (mro. x wi. प्रया ।। प्रवम् । ।म, t।। 1।।।। ।।।॥ 1. ] (i. प्रवाह प्र वितत प्रदोप प्रमर ॥. 1propres, scope, casting, प्रोत ॥ .. (of a king of Ujja i॥l, f॥tl('r of Wi०॥r॥tlatti, it. | प्रमव ।।. । ।l) w। r, 9.], xiv. प्रमविन्। prul॥cing, 6:2 t, 81 प्रमूत produc५, t, प्रस्तुत l(५1, 890 प्रस्य mit, ritl५०, table 1ः।।l on tle top of a mountain प्रविष्ट प्रवृत्ति /. int:lintation. 1।lhaviour प्रया प्रभू '//'. प्रभवति), t, ari०० from , | प्रम्यान 1. ।l"pः॥r।।r०, 11. प्रमियत ८५-t out, trarcling, 27. 0ाing ।f r॥t fro प्र ठत ।(*at( । प्रहित प्रणामित 11, (ompletion } allarol, प्रातर प्राप प्राण ॥. 71. 1if०, ९ ri | प्रागिणन ॥. ॥ ८॥tic॥t hing, man, प्रायाम 1 cxtinguisl५५, ९ 1:। ॥ प्रापागीय {।। 1u• (५॥v(':'(+1, 5. प्रापिन् ।। प्राम प्रायस inld. it., 71, 91 प्रार्थना /. (“।॥(*७१. ५॥it, ish, ब 31, 11 1, x wi. 1 प्रालेयाद्रि ॥. (१now-mountain), | प्रचागीय ॥४॥rt॥ १७i॥, ॥७॥tif॥, (tl॥rming, 2, 18, 50, 71. प्रावृष /.th० rain ५१०on, 11. | प्रेक्षित 1. ॥ luk, lunce , 10, 1)। प्रासाद ॥. ॥ p:lace, f; 1. प्रेचय wortl। 40cing, beautiful , 1, 82 1.5 0/i, i, it ; mu. ॥ l()v('r, 28, (i9; | प्रमन् 11. ॥. affection, low(t, 100. 111 प्रराण १. t॥rowing. (i9. प्रियतम ॥n. ॥ 1७v७r, 31, 67. प्रोपित ५७॥९ ॥lur01, ॥५nt fro॥ प्रिया/. ॥ below५1 woman, wif०, 7 1॥१०॥(• ; ॥, ॥ wrmmulorer, lesire, 105; | प्रीतिप्रमुग्व॥ction॥t, kindly, , फम्न (pr४१. फम्नति),t) ॥९५॥r fruit, i | फल क ।. ॥ ५lnl, pol५॥l, 7।।, पफल 1. fruit, 18, 2.}; pr।l॥(५०, 16 ; | पनि ॥. )ि0ाm1, 50). ('ffect, result,31),(iti, xwi: 1prof। प्रीति /. pl५nsure. satisfaction, 62 . | प्रौढ p९n९५l, ०xpntlorl, ॥low॥, 2:, 82); nffction, lov0, 10, 32, 4 ।, बन्ध ॥. tring ॥p, (6:७ ti(५l ॥p, 8.5 ; ॥ilt of, forा॥९५l | बनाका /. ॥ f।mal० (r॥ वनि [06 19, ir : friormtl, :12, 110. बहिस int. out itle, ix. ब ४, 1(), i वास् बिन्दु बिम्व talk of t॥० बाध ()***. बाधत), to troull, | बिम 1. t॥९ fluro॥५ lt t॥७, 12 | बुदि /. frling. 1।1; intelligent', बाम्ना / ॥ o॥ng woman, 80, ब्रह्मावर्त ॥. .. ॥f t10 country 0॥tsitl(', भ भ [ ]] { '। ॥. ॥ l।rl, ॥ः॥पt('r, 1. :};}, 3) भक्ति /. “॥tti॥५. formink, भान lap४, | ॥. t॥० ॥, :;।, 1()] (i।; 11:।i॥t("l ti;॥r(, ॥r॥:॥ (५1.t, | भार ।।. :। 1।।rl(1, m:us५, 5:3, : 1!): ।l('w।t भाव भङ्ग । । भवितृ ॥ l॥t will b०, :30 | //ww. ब्रवीति , to tl।। [08 1।। । भित्र भवत् ॥ ५ ॥, 9, 11, 1:2, 2, 27, 1 •plit, 2; 1. 51, 110 भाविन् ।।ःt will 190 ) )[ 2 | भाम्वत् ५li।i॥, ॥rilli॥t, wi. भिट । 1. 1() । 1] b sp("nk, भी भी क् । भवानी . x. ॥f siv।'. (onsort, | भुक्त ॥j.४०1, ॥५॥, frop॥९॥t('], roun॥, 10॥ ५ 1 1, भुज ॥. tlo arm. 30, 58, i7, 01, | भृगुपति ।।. (lorl (!f th० ]}}|rig॥५), 1(0.} भत ।o m10, b(ing, 29. भूति /. ॥७॥९s, pluster, 10 भयस i॥l. agail1, 1f, 8:3, 1।।r(owror, furtlor, 1(08. भेद ft to b0 picrol, :7. भोग ॥. enjoymont, pleasure, 1. भू (prन. भवति), to becom०, b० , occur, :, 0, 17, 20, 27, 28, 87 , | भोग्य to b0 onl॥r(1, 1. 4:), (i9, 91, 10 1, 100, 101, 109, | भगा ॥. falling or slipping lown,2. भेशिन् filling, lropping, 2१. x] विभर्ति ), to b०॥r, p0sect त्रातृ ']] भुकुटि / contracti॥ 07 १f tho row, cycl)')w, { भूविलास ॥. ०५uctil mo४ मघवन् ॥. (1ilboral),N.ol I॥tlra, f; | 102, 10:} , 101, 105, 1 )7, 10, मणि ॥. 0 pr(cious stone, f, i1, 10:), 110, 111, xi, xiv. मदद 11. 1ust, p1१५ion, }1 ; th0 मरिगमय consisting of ।r p0arctl | juico that (ex॥tles fro॥ १॥ witl। 1procious st0108, fि 1. r।॥tting cloplumnt' e t('mples, 0rाmm ont, toilot r0 मदिरा /. wi॥०, li।uor, 75 म एडप ॥. 1. १n ॥rbour, bottor, 7.. || मदीय my, );8. मधु ।. juice, winc, li१॥or, 0, मथित :m agctl, lostroycl, blighted, 80. मधुकर ॥. (loney-maker), १ b0, मद् 1, 6, 7, 8, 18, 22 । " 35, 17 15, 76, 7, 80, 82, 858, 85, 8ti, | मधुर 8 woct, pleas॥nt, ch॥rming, 87, 88, 90, 08, 94, 2007, 98, 100. 10, 50, 82, x wi. (; ; ॥. १. | ०मानवमम् ।। ॥itltlt', contro, 16, 70 : माधवी / मन् ()॥४ ॥ मन्यते), t७ । ॥ink, | ( ; । म नस्स मन्द १ ।। '111] मन्दाकिनी / ।। l।।', '॥tlt', ०मा 1); (0, मयर मरकत ॥. ॥ ७॥( rult1, 7:, i. 100 महिमन् ॥. 1।।ver, ! मही /. 10 orth, rount1, 12 60 मन्द्र 71 मुकुन्न ०मय “॥५ivti॥५ ।f, 1)l ; rl॥ti॥ | मुक्त l। 1, मन्दाय ()' . मन्दायत), t) p॥ | माम ।।. ॥ ॥१॥th, 2, मीन , for tl10 t10 मरव litlt, | मास्न ।. ।।। ।।ll।।will platc॥, 1।। w:। ’, p॥tl, 1 pact (of . । spring-(rop७॥ मान्ना /. ॥ wr(*५॥t1, li॥५, 1।।', ] () 11 ;

) 21 cu॥८o t0 shotl or 4. 107 मुता /. ॥ 107॥rl, 7(), 10:} | मुतागुण ।। 1 tril (of ["arls, ।। । ।il('1, महत् ॥. ॥ |grou॥t (or nfollut m॥n, i . || मरवपट । (1ः।'t-cl१॥tl), ॥ w(til, (i:2. f ॥ to॥pl0 0f | मुरवर । ॥. 11॥(* ॥६॥t]], f॥(*५, 21, ५i, 15 ; 1. मुच ()', . मुधति), to omi। l(1, 9 ; fro0 (or (l(privo (of , lrop, {01. ०मुच lischaring, 2!

  • मुप् <traling, 47

मष्टि ॥ /. tho cltnchod 1():2 यव 1 ।। यथा । ।।॥ lummul, मुह स i।r. ४५॥४॥t५lly, constantly, | मेघाम्लोक 11. (tl० ॥p९urance of ॥५, !) ॥ ( ) मैत्री / frientalip, contact, 31 मूर्ति }: boly, form, 1; मृधन् ॥ tho head, summit, 17. ७f lanka, king of itlili), 87 मन्न १. tlc root. ॥५०, 76; clo, | मो६ 171. ॥ting, ॥6; rol0a१०. pc, 61 मृग 7. ॥ detur, ॥ ॥sl.lor, 52. मोघी छ to ॥ ॥ ko fruitl०8, 1ia. मृगाक्षी /. ॥ locr-tr९l roman, १2. app1)int, 10) elope [। 1॥01॥ t॥1], [) मघ mu. ॥ cloud1, 2 6, xix. मघट्त 7, 68, (30, 70, 71 1. । “l:1* ॥f lumigol, 1, ', | यन्त्रधारागृहत्व 1. tle 90 1 of co॥tlition या (7. याति ), t0 0 to, 38 ; r('ncl, ॥ttain t0. 18, 18 ; /*/1।।१. 2 17, 255, 20, 411, 10, 50, 51, 255, | याच t) n९k, rou॥ost, 57, 58. 08. (60. (68, 72, 78, 74 , | याचित ॥sk(५l, row"uc५tct, 110 70, 79, 5, 88, 10), [06, 1()0 , । यावा /. ॥ Inctition, rt५107at, 0 . 1() {. i, x, x।i ; ।।॥ा. b00n॥७०, | याम ॥ . 0 miglt-wratell, period _inco, 24; यदपि ।lthough, 27. || of three ihoura, 04, 115. यदि inा. if, 27, (60, 01, 91; | थावत् ।nd. until, 34 ; whilo, यदि किस्म porhaps, probably , | wlt1, 102. यियामु losirous of going, 22 ति /. ॥ ययिका योग्य । ५irl, ) ।। रति /. 11., 25, (it; रत्न रम्तिदेव ॥. 0॥ woman, रघुपति ॥. (1,11 of tle 11th॥५), | रय ॥. curr४॥t, pcl, 2) N. रचना ।. ॥ king, forming, ) ; । रगाना /. ॥ ५irle, :5, wi | रस ॥. wralt('r (or lowro, 28 ; t॥५1(". रचित arr॥ g(५1, lisplay(t, ox 10५५l, i ; f।rा॥(५l, wi. राग ). r५1 10, :32 ; colour, 12 ; रजस् ॥. t10 l॥st or polon of of योध । . ॥ trarriur, w a रमण ] रन्ध्र ॥. ॥ "plit, hol०, रम्य रत्रप्रदीप । . ॥ jow(l ५rwi॥१ ॥- | राजराज ॥. (ki॥५ of king५), ' of ॥. ॥ low(r, राजन् 4 l॥stu॥ntl, 37. [n king, it । 11:॥m of th0 wr॥rri।r रमम् ()४०. रमते), to lclilt i॥, play or "port wit] , 27 ; (7।। t0 (nross, 106 ; ॥ १०, ७॥tor- | राशीभू ()४. king of ! राजहंस ॥. ॥ ॥il।। ५०-५, 1:2 राचि /. 1ilt, :32, 38, 86, 68, xi ॥p, 57 ; । रामगिरि ॥. .. ७ । । ॥॥॥॥॥॥i॥ राशीभवति), to राशीभूत ५०010 0 1e0p, acc॥ X रिक्त ॥pticl, bunret1, 2; (mpty 100r, 20 . ॥७ t॥i॥, 1 ] रुचि /. it. 15, 1 रेवती /. N. ॥f 1ul॥rimu's wife, रुचिर ॥rillin॥t, resplomilnt witl, | !!। स्नचरणीय रुजा .ि pain, trollo, friction, 2b. | रोधम् ॥. ॥ 1u॥k, lort, 11 रोदिति रोध t1॥ रन्म ॥ निह to ९ ।। ।। 1(rcircul tring, 70; cli॥pting - | रुदित 1. wrceping, crying, 61 or | नव {, :}:2. (; 1 1ctiथl. पूract'f।l, lantl 101 ॥. ॥ 1ic५ , lr।], xii . to , | स्निग्व ()४५ . स्निग्वति), to lr।।r, Fना ./. pl।’, put, c१॥ (try', स्नता /: n croup(r, ur॥ncl, 47, 91. | नग्वा /. 1 str०॥k, 1i॥९, 1 । (1, (6, 61, {) 4. 1(03 11. a p॥rticle, trup, 108 स्लोचन ॥. ॥0 (*y९, 1, 27, 49, 101), 107 स्नीभ ॥. (losire, longing, 100 , मलम्बालकस्व ॥. p९ntl॥losity of | स्नोल्न cap५r for, loairo॥८0f,01, 100, curl, posossion of lish०vollol | स्नोलापाङ्ग having tr॥ lo॥ outer 102 1. [1।0 ॥१७॥tl, t॥ct(, 50) वचन 1. "ptell, worl, 1, 8५, :). ); । चम वन् ५r७॥t("t pl(५॥५॥rt of life), 27 }"rw. वदति ), to t () 1) वधू /. ॥ brilt', ॥ if०, wromm, ॥ । । वपुस 1. t॥७ bol, 15. वयसम् । प । ५ ।f life, wi वर्धित roar 1, 10॥rishcl, 72 W ५] वण . ॥ ॥४०॥l, ॥ rovo, it'; ५roup, , वन्नभि /: । ।rowf, turct, top , : { पस्य 1 will cl("। t, 20 वग्नयिन po५ssing n (ircl० ।। }2, (0); वनगदी /. In for५t river, 20 १ ॥ 35 वलमौक ॥. ॥. ॥ ५॥t-l।ill, 15 वनिता /. ॥ belowcl ॥“0॥ n, wif', | वा ॥. p0 m (r, (; वस (7. वसति), to lwcl, r वनोपप्रव ॥ tit॥, jumple tire, 17 वमति / ।।rolling, resilono, 1, वन्ध्य b॥rren, fruitle*५, ॥१॥cc०५६- | वमुधा // .tle ('arth, grou॥t1, 42 वस्तु ॥. thing, object, 100 वह ()'rन. व इति), to carry, boar, | विकल्प । . w॥riety, x 17, (6:3, 7 1, i ; p0s७०९, 52 ; | विक्रव timil, ५ly, :37 11. t) travor५, accouplish, 38. | विविप् (pr०. विविपति), to throw 5-1, 6;}, {03, 1()0; lik०, ॥५, ;(); वा- वा citltr– | विगण ( ) )४०० . विगणयति ), to consitltr, 10ntler, पात विगम ॥. ।locny, l०५tr॥१-1ium, 5; ; वाच॥ ल्न 1ः।। r॥l।॥s, talking at ra॥- | c।।1, 7 () विगन्नित वानी र ॥ t1७ ।ः॥t॥ वापी / पाम पाय वारमुख्या /. वारि । r५ 1, 2 11p p01:1 ॥ listinguilt५॥ ['([{ 1()83 1।। विचर विचरति), to wr॥ndlor वित न t) p५rr॥tlt', cover, fll, 58 वितेऽा ॥. (10rl ॥t ॥४॥lt]]), ॥ विद ()/४० . वति ), to know, ॥0, विदि त k10wn, re10 ॥ १॥(wl, f: विदिशा / the tow ।। of ]}lill, वातां /. ॥५ w५, ॥('c७॥ t, x wii विद्युत् / light॥i॥g, 38, 78, 11 । वान्न ॥ tlt: 1air of tlt tnil. 5:. | विद्युत्वत् nccompmmit५l by litlt पाण्प ॥ १ौ0॥, wrupour ; ॥ temr. 9 वामयष्टि /: 0 roosting percl, 76. | विद्युन्नर्भ illcul wit । 1itltning, पामर वामप b५l॥nging to Wi०ava or | विद्युद्दामन् 1. ॥ l14l 0f li५॥tning, w. clot]], पृrm1०॥t, 580, | विद्रुम ॥. c011, i विधि ॥. fnt०, 6, 100; meth01, वामित perfuncti, ॥ntle fragrmnt 20 विधुर distreased, 8, 11 विनयण ro॥oving, 52 विनोद 1. ॥५-i॥०. ॥ ५“॥(nt, | विरहित ।l। "1।।iv५l of, six . विन्नस ()/.. विम्नसति , १० ।।५।। विजय () r 1।l: ', 17 विन्नमन ॥. 1li।li॥g or sporti॥५, विन्यम् ()/r. विन्यस्यति ), to 1॥ | :; विपद । ।॥i-furt॥ विप्रयोग ॥. -("p॥rःtion, विपन्न विबुधवनिता / विमान 1x ) 1x ९, ।latl.98 1।।k विभ'िान् ।r।pp1.1 fro॥, 7() यिभम l' ), (:), (*५ ११ ( ( frः।ini॥५ fr॥, 7, 2 , 190 , :) . वियुक्त *('p:rit'l, ॥tus(1t, 08 | विशाद । विा प । विश्रयाम वयस्य विपा t 1 विशति ), t" (॥t( (l:।r:l('t(ristic. वि मत for५॥tt("। विरचित ॥ppliपl, 1ut (n, 19 : | विहग । 1 | विमता र । . (*५ t('॥t. ॥rf:uc. 1x विरमृ (/)” ५. विमरति), to for५ । 1. 1{), ५.), x ।lict॥t('1, 6:3, 10) विहा t1, loav५, for-al:0, 41 विर ह । . १९parntion, 1, , ), 29, | विह ( 7x. विहरति , to ॥५॥ 42, 8 ।, k:, #7, 8, 10, 107, | nu।॥t for 1pl(५॥७॥ro, livert (m1 वीच (pr०. वीत्त), to look वीचि ॥./. ॥ wnv९.1ipl०, 26, 101 पृप वीगिान 101.1ing a lut(', 45. व्य वीतनिद्रl०५pl०५०,hti॥५ ।।nk.xi. | व्यतिकर ). 1ivi॥g or ।l(11i॥५ः वा ( tion, ५ : ७] वया वणि /. ॥ tur॥il (01 ।।ःir, [006 . वागी /. i., 18, 24. 1 वभा 1] शाङ्का / 1 शङ्कते at, 2 वरिन् ।।ostilo, alv७re०, !! व्यपगत ।lis॥]]॥“।r"1. 1ः "]॥t)v(५1, 7:}. व्यवमो () व्यम्त ।li-1(r५ 1. ७l॥७५॥('l, xi. व्यामगा व्यान्नुप् ( ) ”. व्यास्म्पति ). t 1ispcl, (; ]] व्योमन् पा 2|}, . f (m1 17 ; 1॥०५, xi (0f t॥0 ।। . ) शापार ४ाभ य शय्दाय ()४. शब्दायते).t०५४॥l. | शा ठया ।. i/., 10 । भार पारगा। द

  • ारभ

। 'ाणप । r, ५ntly, it. गाशिान ॥ th७ 15-1'l:, भारवगणभू ॥७॥ in 107 ॥ [{ | शा पाणि ॥ (lolli॥५ t॥७ bww. । si। ।), । 1 । । ११ ( u९५l. | शिा ग्वरि न् 10);. | गिारवादामन् शिाग्विन् ॥. ॥ १॥९॥(५७ck. 101 गिज़ ()/* . शिाञ्जति), t) tillkl। । p('nk, ५॥mmit, 18 } 40] 'िा थियन्न l।। ५०.0:): ustotly. frmil शिागिा र (v।।1, ािन्ना /. ॥ ५१ ॥t, ruck, शिा र म ॥ १॥( l(५॥t1, 7 ; ५॥॥॥॥॥॥॥॥it, i thicket । । शिा गरी प ।। 11t low४r of .tar ।। l॥l, 3:2.

), wiii ; ॥. ॥. col।।

गीत पूीत रन गुक्ति / । p९५॥rl-9yst(or l७ll, i corा॥(r), ॥ peacock, 22 शाrरि का /.tl० ।i।। ०nl५l'॥in ', | शुच / orr।।', litr०५, 78, 8.), गुय pure, plain , ॥mix५l with | श्यामा /. a ki॥l ot cre५pcr, 101 { शालिन न् ॥. (ar॥tl ।ith a spear), | श्रयम (7४४ . श्राम्यति), to ॥“c011 w(*ः।। or tir(tl, 100 शाङ्ग ।. ॥ lhorm, peuk, ५॥munit, 1 |. | श्रवण ॥. ॥. th० ०॥r, 12, 11, 1॥0). /. *ple॥l0॥r, burn॥t', 17, 65, ोप remnimi॥9, 18, 80), 84 ; mu. ॥ 11 1 याम bl॥(k. ।l॥rk, 15, 18, 23, 57 : । मन ॥, 1 mo॥nt॥in, t), w, xiv', x १. भन्न र राज ॥ (king of ॥॥॥॥॥॥taine), | यु ()४१. शृणोति), to ॥७॥r. lit(॥ । 1:2, 1:}, {07, x wi . श्रेगि /. ॥ :int, row, 28. :35, ) द ॥. (१ix-10t५l), ॥ le५, 71. शोभिन् respltmlnt.locautiful,37. | for1i प्रागौभत ॥ ५ ॥ li॥७ (or row', i. ोतित ०॥५1 ।।) 1,1, 1i।॥ilitol | श्रोणी /. t॥७ ।।ip nul l१ins, 70, ) संरत imp0ssion८५l,॥le rototl(॥“cet- संरोध 11.ol)struction,covering,67 . पण्ड .. याघ ()'न. याघत), t() 1014, 10 मंयोग ॥. ॥ion, ॥tuting. contact . | संवाहन 1. rubbing, 107 {):3 r॥p, ॥“001, 20. (ltrolling-plac0, 17. संविधा t) i:x, orl(r, x ।i. l॥॥॥॥॥॥॥00i॥, म संमृप (/)४. संमति ), to [, ५ ।। मग्वी / । । ॥, xi, xi। 1()/), मंगीत मंगीतार्थ (ki मजस्पृ मंपि साम ॥. ॥५-ti॥g. ॥i,11.97. 1();}; मत् 1 1 () मती /. पत f॥ t. (li॥ging ॥ )। cont॥imi॥ ५ ॥ १ps vir। ॥॥॥॥॥१ to (or lil० | ॥“rci।l, xwi. मदस्य मदृ{ा lik(, r९॥llin५, ५i॥ili।r to m] सत्कार मदम tlः।t मान ९ । मा })। मनद्व मधि मंध्यावन्नि )lt ५) ।। ry 1101॥(५॥t, j॥५t, 16, 5:}, futitlful । मपदि । . instantly, 1 ( t. 58 मंनिष्कृष्ट । of | संनिपत ॥ १ ॥“. ॥it. join. 26 मंनिपात ( 1 ॥ll॥l। मभूभङ्ग k॥itting tht brows, frow । - | मवां ।rt-५॥1bli॥g in cul0ur, 18 मवितु ॥. th० ॥, 70) ममधिकतर ॥१॥r nl)॥॥॥॥॥॥॥॥॥t, cx. | सव्यापार 0ccupicl, b॥९y, 80, ive, very l("op, 1990 सममम् ।। . t();५ tl॥cr witl. {0.5 सह (?”. सहते), to btur, low, मम । सह 11. top(thor writl, 75, x समय 1(, 11 सहचर m). In compu॥i011, ॥to, ममम्त ॥it(l, complete, 56 ममीप सहचरी /. 0 mistrt५५, wifo, i समीपम् सहस्त्र समचितft for, ncusto॥(पl to, ॥४. | महाय ॥. ॥ comp॥i01, 12 ; 1. सप to utcome, b0, 1:2 2:3 |p॥ ic५ by', (; 1:3 सादात् i॥ा. visilly, in pers0॥ , मपक ॥. mixtur०, contact, t0ucl, 109 मपात ॥. 1itlt ( ॥trance, 11:।ll.), | tion॥tly, :}:}. सादृश्य सभ think possile (ho10॥r, grot"t, | साधु 001, h0nct, kill, clover, ॥ ']] 1. मभाग ॥ ॥mor) सानु ॥. 1. ॥ ७॥mmit, ril५५, table मम the top of ॥ mountain मन्न मरम juic, ॥७ist, fr९९ll, 11, }}. | सानुमत् ॥. ॥ 10॥nt॥i॥, 17, i मरित् /. ॥ ॥ river, 40 सान्तहोमम् i॥ा. witl। ।॥ i॥ wnr। सव all, et'(or', 20, 01, 1()5 . मस्निन्न ॥. ॥rator, 5, 22, 11, (i:2, | मध्य rol॥ting to the t॥riliपlt, 1॥t॥tinnl, 80. सस्निस्ननिधि ॥. t10 on, iii . | साभिज्ञान together with ॥ tok०॥ सलिलोङ्गार lischarging trator 63; ॥. a str(0m of wrator. (61. | सा cloudy, 80. 1 मार माम ५।। माध्यम मास्त्र t५॥rful, tr(ping, [09. मिकता / *antl, wii 31 मिन्धु मिप्रा /. ... ।।f ॥ 1ircr, :31 ९ ।। मुग्वय मुभग 1 ।।rcl', 1lcu॥१ing. landlso10, 28, 29), 10, 12, 7 f मभगमन्य ।। 1i। ५ing on('५ clf be मुरगज ॥. (tl। मिच (/४ सिञ्चति), to prinkle, | मुरत .. ॥४॥५ pl५॥९॥r०, 31. 17 मुरपति ॥. (10rl of t॥० ०५ls) मितमणिमय c॥ sisting of or मर भि 3:2, 1(ी 4. x ।। 0 ।lclight, cler up. com 1. ॥ cl॥५ ।f leniod, 14, 15, |. मुरभित ॥७॥l rपl fr५rant, cl(phant )ी

(11 of मन्नभ ०ltaincl, 1); मीमन्तिनी /. a (murriप1) roman, | (॥५ । ।। । fri( nl. :3:२. :/ः, 97 मते), to prol॥ct', x मीर । मुष्टात ॥ १ ॥७॥९ft, fuvur, 17. | मूच ()”. मूचयति, to infor, 2॥ मुग्व |l(*१५॥t, •00thing, 35, 60); |l५॥५॥r०, Inppints, 106 , | 1९५l९ मचि /. ॥ , :87; 1isti1, 23 मर भितनया / ॥ ow, 4.; मुर युवति । । cl“stial ॥ itle th। मूर्य मृ ()r . सरति), to go, l।r, 58 : xi; f९. Int]just, tumo, #3. मुचरित । ए01५l conduct, virtu०॥ मष्टि /. crontio॥, ॥r(ork, 70 (xc08ivoly, too | मुतराम सेन्द्रचाप ncompanied by a rain स्य [aring or boi॥g in, 82, 88 t:॥tling nt, 86, xi मोत्कम्प tro11bling. trom॥lo॥, i . | स्थस्न ). 30il, round, xi; ॥rf॥(५०, मोपानत्व १. t10 function of ॥ r।।f, t('rmo, (60. <t:।irc:१५, 60. स्थलकमरिनी /. ॥ 10t॥५-१l॥nt मोपानपङ्कि ./. ॥ liglt of tops, मोपानमार्ग ॥. i/, 78 1॥ lsom0. gontlt, g001, 1) 8:3, { मादामिनी /. 1i॥t॥ing. :37 सा ।। माहाद ।।. frionl-lip, 111 स्कन्द ॥. .. of tl।। ५॥l (१f 1ः॥r, 4:3. | स्थिर स्कन्य ॥५॥ स्तनित i॥;. |ा ) मौभाग्य 1. 00d fortunc, buting | स्यान १. ॥ pl॥(५०, sp01, 1 । 28 : t॥ 1१५ (), 70 स्तम्भ ॥. ॥ 4t५॥, 93 ; post (t) wlicl। n (leplaा॥t is ticl), i। स्यन्नीदेवता /.1 10(11 ।ltit, for९st. /. 0 पाromm, 28, 81, 60, 07. स्नान ' 103 }, 10, ५', x १, ५ 1ir॥, fix('l, 111 ।. ॥tling, null॥t ltring, :37, 1)!, | स्निग्ध ।il, 110ist, list(1i॥५, 80ft . 1)lc:1sa॥t, 1, 1, 18, :} o।॥५१॥ t, fr(12(m, )[॥ll.), (60) ॥ [[cti01, 1)vo, 0, {॥(), 1() :). स्तव क ॥. ॥ clustor of l0540॥8, 72 | स्पन्दिन् १uivoring, t॥४०lling, 12 स्तिमित fxcl, to॥ly, immovable. | स्पर्धिन् rivnling, rying witl, 36, 69 स्पपूो १॥. touch, 0, 8.5, 100, 1:2 स्फुटित । म्फुरित tr॥nk, य (t, cl५॥r, ।।7 -, "p"tncl, bl।।1, 3५. | स्वग मृ (/**. मरति), t० ॥४॥९॥lu'r, | स्वर्गिन् ।।. ॥९ ॥l० ॥१ ॥tain“। 82 lt':।v(11, 10). म्वन्पीभूत 1)९॥m० ver small, ru) i॥l॥il, p॥r५1, 7:} म्रमत itle1, lroppol, lippol | स्वागत ॥. इrcl)॥९, 1. स्वागती छ to ॥90 (or ॥tor for मुति .ि 1) w, 1)। ।lon) 11 स्रोतम ॥. ॥ ०॥ront, trc:॥, river, | ५:४५, 110asant, 21. स्वाद 1. 11. sw(*at, perspiration, 20 1(ी । T॥r n 7a म हन्त ।l. ॥l:1० :, 101. 12. [ 1] uml mi५॥ स्वप्र 11. 4lton, (lream, 87, 10-4, 10:3. 10} स्वयम (r, ()r its own, 1, 1 हा t) 1() ॥ हाम्ना /. 1i101, 19. हरि त ५rcr, 21. हाम }2, 0; टि ।।. for, 1, 11, 20, 28, 43, 53 , ५2, 1।11, 110, xi, x wi. हित हमत ॥.tl९ ' ।।nt1, 15, 10, 601. 61, 7:2, 1 हिमांशु ॥.(ool-ray ycl), thc moon, ]] n० । ।h. will ५५-५ ॥r noti हार 1. a mocklace ()f p0arl4, 70, १ ) 8.5 11 40 (pr(१. हर ति), t७ curry ॥way, | हतो: inl. for th0 ak001, for, 26 , 14, it ; talk० ॥ way, r010)v०, 31, 1:3, 78, 103.

30, 31, 41; (onvty, 7; (au. to हेमन १. ५oll, 02 .

&n॥०० to be c॥vcycl, son], 4. हेम ॥ller, 7ः, iv. हृत ("arriod array, brought low । , | हासिन् liminiling, ltr"1ing, 1(0{). हृदय ११. th० lourt, ॥inl, 11, , , द्रो मृड 77 crplexct or confust by 84, x wiii ; b080m, 87. (0, 069 Page 21), lin० (j fru।। 11t०॥, '1' तूर्यत्वं /o)' पूर्यस्वं •, 4:}, foot॥0to 4, ॥४१॥/ ०वान्यरूपा./io।” ०पान्यता . . . - पृष्ठम्:मेघदूतम्.djvu/१४५ पृष्ठम्:मेघदूतम्.djvu/१४६ पृष्ठम्:मेघदूतम्.djvu/१४७ पृष्ठम्:मेघदूतम्.djvu/१४८ पृष्ठम्:मेघदूतम्.djvu/१४९ पृष्ठम्:मेघदूतम्.djvu/१५०

"https://sa.wikisource.org/w/index.php?title=मेघदूतम्.pdf&oldid=155750" इत्यस्माद् प्रतिप्राप्तम्