पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
[ ब्रह्म-आनन्द-वल्ली
तैत्तिरीयोपनिषत्


यो वेद निहितं गुहायां परमे व्योमन् ।

ब्रह्मणो लक्षणार्थाश्च भवन्तीति; अतः सिद्धं "यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह","अनिरुक्तेऽनिलयने" इति च-अवाच्यत्वं, नीलोत्पलवदवाक्यार्थत्व च ब्रह्मणः ।

गुहायाम्-बुद्धौ अव्याकृतं परमं व्योम  वेद्यथाव्याख्यातं ब्रह्म यो वेद विजानाति निहितं स्थितं गुहायाम्,(२) गूहतेः संवरणार्थस्य, निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः, गूढावस्यां भोगापवर्गौ पुरुषार्थाविति वा, तस्यां


‘शन ' आन्दो न विषयसापे जाने वर्तते, ज्ञानेन विशेषणान्न ‘अनन्त' शब्दो शतुव्य तिरिकं वर्ततेततश्च सत्यादिशनेन यौकिकं वाच्यंतद्विट्क्षणेन भवितव्यम्-इति संभावय न्त सकळौकिकाध्यासाधिष्ठानं ब्रह्मत्वेन लक्ष्यन्तीत्यर्थः । ततः किं फलतीत्यत आह अतः सिद्धमिति । वाचकशक्त्या बोधकत्वानङ्गीकारात्‘अवाच्यत्वम् ’ सकलनिष्टव्यवच्छे- देनैकस्यैव लक्ष्यत्वाभ्युपगमाच गुणगुण्यादिसंभेदरूपवाक्यार्थ च ब्रह्मणः सिद्धमित्यर्थः ।

 बुद्ध कार्यं यदनुगतं परमे व्योमाव्याकृतास्यं, तस्मिन्निहितमिति सप्तमीद्वयं वैय


(१) है. ३. २.४,९. (२) है. ड. २.७. (३) आत्मनो बुद्धिसाक्षिणो शेयं परं ब्रहेत्युक्ते तयोर्भेदबु द्विरुपजायते, तन्निवृत्त्यर्थं बुद्धौ बाह्याकाशापेक्षया प्रकृष्टं यदाकाशम् , तत्र निहितं ब्रह्मत्युच्यते; तथाच शेयं ब्रह्म साक्षिणि तावन्मात्रमवशिष्यते, सोऽपि साक्षी ब्रह्ममात्रम् इति न तयोर्भदशकस्ति । (४) तत्त्व- मस्यादिमहावाक्यस्य, तथा सत्यं ज्ञानमनन्तं ब्रहृत्याद्यवान्तरवाक्यस्य पदधर्मः सामानाधिकरण्यं प्रथमं भवति। अपर्यायपदानामैकार्थवृत्तित्वं सामानाधिकरण्यम् । इइ पदानामेकविभक्त्यन्ततयैकार्थबोधानुगुणव्यापारवः त्वात् सामानधिकरण्यं प्रथमं प्रत्येतव्यम् । सति च तस्मिन्सामानाधिकरण्ये वाच्यपदार्थानां परस्पर- विशेषणविशेष्यभावेनान्वयः स्यात् । वाक्यवृत्तेरनवगमे वाक्यार्थानवगमात् , अथान्वयावगमस्य पदान्वया . वगमानन्तर्यम् । विशेषणविशेष्यभावो नाम व्यावर्तकब्यावत्र्यभावः। यतो विशेषणैर्विशेष्यं सजातीयादेव्य- वर्यते; अर्थाद्देिशेषणान्यपि तदेकनिष्ठतया नियम्यन्ते; अन्यथा तद्विशेषणत्वायोगात् । वाच्यपदार्थविरोध- स्फूर्त वाच्यपदायैः सह वाक्यतात्पर्यविषयस्याखण्डैकरसब्रह्मणो लक्ष्यलक्षणसंबन्धः । इतरत्र हि गामा नयेत्यादिशब्दाः क्रियाकारकसंसर्ग प्रतिपादयन्ति । ‘उद्भिदा यजेत ’ इति चेदिंचागशब्दयोरेकार्थत्वेऽपि नियोगाकांक्षा विद्यते । नीलमुत्पलमित्यत्र गुणगुणिनोंभेदाभेदैौ प्रतिपाद्यौ । एकार्थप्रतिपादकेष्वप्यन्येषु शब्देषु लिङ्गसंख्ये अवर्जनीये । वेदान्तास्तु न तथा संसर्ग वा, साकांक्षार्थं वा, भेदाभेदौ वा, लिङ्गसंख्याविशिष्टं वा, प्रतिपादयन्ति । किन्तु अभिधावृत्रया, लक्षणावृत्या, जहदजहलक्षणया, उपाधिद्वारा वाऽखण्डैकरसमेव जगत्का रणसामान्यानुवादेन प्रतिपादयन्ति । शानानन्दशब्दौ व्यक्यंशापरित्यागेन मुख्यधृत्या वर्तेते; एकादिशब्दास्तु जइट्टक्षणया, तत्त्वमसीत्यादयो जहदजइछक्षणया, सर्वशदयास्तूपाधितः। तुलय-नै. सि. ३. ९. शातव्यं ब्रह्म यत्तत्किमिति चेत्तस्य लक्षणम् । सत्यं शानमनन्तं यत्तद्रतेत्यवगम्यताम् ॥ ७ ॥ आकाशादि जगत्सर्वमनृतं मायिकवतः । नानृतं ब्रह्म तेनैतत्सत्यमित्यभिधीयते ॥ ८॥