पृष्ठम्:कादम्बरीकथासारः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३९
कादम्बरीकथासारः


उच्चावचैरुल्मुकधीर्वचोभि
1न बोधितः शान्तिमुपागतोऽभूत् ।
सिक्तोऽप्यधृष्यः पयसां प्रवाहै।
रैर्मदो वह्नरिव प्रवृद्धः ॥ ५४ ।।

महानुभावस्य कुशाग्रबुद्ध
2नै श्वोवशीयं चरितं तवेति ।
उदर्कस्यैरपि युक्तियुक्तै
नै संगृहीतो न च सान्त्वबदैः ॥ ५५ ॥

विलम्यया किं जनकेन तेन
किं वा कुमारेण किमुज्जयिन्या ।
अहं भवद्भर्न तु सङ्गतः स्यां
यूयं पुरः साधयतेत्यवादीत् ॥ ५६ ॥

अद्यैर्वचोभिः परितप्यमानो
वशंवदो नायमभून्मदान्धः ।
कालोद्वहः शान्तजुषा बलेन
प्राप्त वयं सम्प्रति देवपादम् ॥ ५७ ॥

तेषां मुखातच्चरितं निशम्य
दुःखासहिष्णुः श्रुतिदुःसहं सः ।
मन्थाचलोवृत्तइवाम्बुराशि
धिरेण चिन्ताकुलितो बभूव ॥ ५८ ॥


1. निवेदुर ईति मतृघ्र। 2. नीधोसीयं इति मातृका।।


५५. धोबभीयं श्वः क्षेमंप्रमित्यर्थः।