पृष्ठम्:कादम्बरीकथासारः.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३३
कादम्बरीकथासारः


न केवल भूषणमेव काम
ममस्त भारं सुमुखी शरीरम् ।। २२ ।।

श्वसाध नेत्रादपि दीर्घदीर्घा
मध्यादपि क्षामतरं शरीरम् ।
गुप्तर्नतम्यादपि तीव्रतापो
बिम्बाधराद्रागमयं मनोऽभूत् ॥ २३ ॥

अर्पणपुष्पमयी च शध्या
ग्लानिं परां प्राप मृदुप्रवाल ।
भूषामृणालानि च भङ्गराणि
कथात्परं प्रेमभबादभूवन् ।। २४ ॥ ।

यमावशेषासु निशासु बाला
संविश्य पुष्पास्तरणे कथञ्चित् ।
कुतोऽधियातः वितवेत्युदीर्य
व्यबुध्यतास्राविललो1चना सा ॥ २५ ॥

दिने दिने सा बहुले निकामे
क्षीणऽभवच्चन्द्रमसी कलेव ।
न केवलं 2त्वद्विरहेण खिन्न।
छायां च लावण्यमयीममुञ्चत् ।। २६ ।।

तल्पेन पुष्पप्रकरास्तृतेन
शीतोपचारक्रियया कुमारी ।
मृणालिनी पत्रभवैर्मरुद्भि
स्लाघतां प्राप न कामतता ॥ २७ ॥


1. लोचनां ताम् इति मातृक । 2. मद्वरहेण इति मातृ ।