पृष्ठम्:कादम्बरीकथासारः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
श्री त्रिविक्रमविरचितः


मदालसानां सुरसुन्दरीणां
मुखानि मुग्धस्मितगर्मितानि ।। ३२ ॥

अभ्यर्चितां कल्पतरुप्रसूनैः
कैलासकुटुं सह बलभेन ।
नृपो भवानीमुपवीणयन्तीं
विद्यधरीं वीक्ष्य मुदं प्रपेदे ॥ ३३ ॥

निषेदुषोः पर्वकेलितल्पे
गाढं समालिप्य परस्परेण ।
स पूर्वतः किन्नरयोर्विलोक्य
कयचिदैकाल्यरसं तुतोष ॥ ३४ ॥

कल्पद्रुमे विप्रियमाचरन्तं
संयम्य कान्तं रशनागुणेन ।
सन्ताड्य माल्येन रुषा रुदन्तीं
निरीक्ष्य चत्सदयो बभूव ॥ ३५ ॥

आवर्य शाखाः सुरपादपानां
पुष्पाणि हुतंरिमधुव्रतानि ।
सञ्चिन्वतीं दर्शितबाहुमूलं
शन्नोदरीं वीक्ष्य मुदं ययौ सः ॥ ३६ ॥

वेगेन शैलादवतीर्णमारा
1द्विद्याधरद्वन्द्वमसौ विलोक्य ।
कान्तावियोगं सहसा विचिन्त्य
कामी शुचान्तः परितापमाप ॥ ३७ ॥


1. द्विद्याधरै द्वन्द्वमति मातृका ।