पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ११८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


राजा--( ससंभ्रमम् ) ) गच्छन्तु भवत्यः । वयमाश्रमपीड

यथा न भवति तथा प्रयनिष्यामहे ।


ऋक्ष पूर्वमेवोक्तम् । अहो धिगिति भिन्नं क्रियम् | आय अनेन- ण्यकवृत्तान्तेन पयीङ्काः स्मः । अन्जानीह्यनुज्ञां देहि नोऽस्मानु ट्जगमनाय । असंभावितातिथिमस्कारमश्चापितातिथिपूज्ञम j प्राप्त भुः


अथ { स क इल्यम : 4 अन्य । ! उजभनाथल्यत्र इसमेिनि धमथानदन्ये इयरिंभ विकल्षत्रिधनदधदः । नेन प्रधानगाररसस्यगत्वेन भयानक डत । भयानकलङ्कणमुच्यते . बिभेति भाययन्यानि कर्मणीति भयं त्रिदुः । अम्मन दुःखं वेइन क्षाश्ते से भयानकैः ॥ २ स या मनसांगिकभेदेन द्विधा विद्वद्भिद्यते अथ गंगाप्रतेषादिनवगमनाययनेन भयमः ' ६ष्ट एव भवत्र रसानां व्यंग्यत्वं कर्नःश्रम् । अत्र प्रस्तुनगरसश्य सेनादर्शनङ्ग्रानमुत्पाद्य (सविन्छेदः कनः । इ• लु- निमितांतरमुपाध से शिकविः कुभं । इति में घथ विक्रमैर्वशये मूल नपस्थानरात्रिश्नः शान्तः [5ः गरिष्टसंपादनार्थं रक्षस(पहतचेशी शुभदृग्र ने र र् यद् आश्रथये त्रिरुद्र । न तत्र {सन्नश्नन्त्र इक्षुवत । शतश्रृंगारोस्तु नूनमीण विरोध इति रसतरं म ये अनेम । अश्व । प्रस्तै पटुकावने मतलिना विदुरले गृहे गतिं बाँ | सः विदूषकं भयानकश्च चर्णितः प्रधानास्५ गरम्य आराधिरूढवमेकवारं द्वैिखरं व कर्नध्यं न बहुधा तदr र्भदशायामन रसं न गृधने क्रमपरंथुषेणैव चमत्कारजननत, एवं नद्रा- पॅरियं भत्रहि श्रृंगाररसवर्णेन तप्रतिकूलानां रसानामुपनिश्चय न कार्यः । रसगंज- विभावादीनां कष्टकल्पनया व्यक्तिर्ने कार्या । तदुक्तम्-‘ व्यभिचाररसस्थायिभावनां शस्त्रभृता । कष्टकल्पनया व्यक्तिरनुभावविभावर्थः । 'ॐ प्रतिकूलविभगादिग्रहे नि. पुनः पुनः । अद्वै प्रथनच्छेद्दवंगत्राप्यभिविश्रुतिः । अंगिने ननु राधान प्रकलीन विपर्ययः । अनैगम्न्यभिधानं त्र रसे शेषाः खुदशः । ’ इति । ते रसभग तवः भवति तत्र मिः पुनः पुनयं कुमारसंभवे तप्रलापेष । नने शिवयोः सांमुख्ये मन्मथदाहे अत्रिश्चदिते अदिति तसंघर्दभसंविश्वनन्मृत्यन सहदयानां व्यवधानविधायिनि रतिविलापस नारुन्नमनादरः । अकांडी प्रश्न यथा वेशसहः द्वितयंऽके अनेकभक्ष्यै वृते भानुमत्या सह दुर्योधनस्य भृगवर्णनम् । यथा त चुकी “ योऽयमुद्यतेषु बलवत्सु अश्रय ि किं वक्त्रन् यादेवसहायैत्ररषु इत्यादि ‘‘ आशत्रग्रहणकुंठपरशः ” इत्यदिन च । भानुमत्या सहृतिं प्रतिमुज्ञ संध्यागविशेषस्य निबंधः क्रवैर्निबधः स चानुचितः । छेद यथ महावरस्त्ररते


१. भविष्यते इ० पा०