पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १२३ )
टीकाद्वयसहितम्।

द्वितीयोऽङ्कः ।

( ततः प्रविशति विपण्णो विदूषकः )

 विदूषकः--( निःश्वस्य ) भो दिष्टे } एदस्स मंअआसीयम्स रण्णों वअस्सभावेण णिव्विण्णों लि । अमी मओ अअं वरदं [ दृष्टमेतस्य मृगयाशीलम्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वराहो ]

 तत इतेि । वेषणत्व हेतुर्वक्ष्यमाणः ! विदूषकलक्षणं तु सुधाकरे- ‘ बिकृत"ङ्गवचोवेषेर्हस्यकी विदूषकः ’ इति । अस्य प्रकृतं पठ्यम् ! उक्तं न्द्र विदूषकवेष्टीनां पाठ्यं तु प्रकृतं भवत् ’ इति । भ दृष्टामिति भिन्नं वाक्यम् । वाक्यार्थस्य कर्मत्वम् ? एतस्य मृगयालस्य राज्ञो वयस्यभावेन स्निग्धखन । ‘ स्निग्धो वयम्यः स्वयाः ' इत्यमरः ! । निर्विण्णोऽम्भि त्रु:खितोऽस्मि ! अयं मञ्जः मृगः । ः भृतोऽत ’ इति


त्ररदान कथांनमरभमाणो वे-नुसनथे गृघ्रतयमणार्थर्वनायैकपात्रमथाऽक्ष विदूषकं भामाश्रुपक्षीपकं प्रम्लानि । ततः प्रविशतीrधादिना ! तदुक्तम्-- > एक नत्रपात्रे य भूतभाव्यर्थमृचक के अंत दयान्तरात्रिः प्रथमक्रमनाश्नः ॥ प्रवेशनार्थं पत्राणां कृतेSशं प्रवेशकः ३- विदुक इति नायकपार्श्ववर्ती द्वाभ्यकारं भवति । नाटके नायकन्य सदस्याः कल्पनीयः तदुकम्-सह्यास्ते च नत्वार- पठ्मद त्रिष्टवेटौ विदृपः इति । प्रांठमर्दनु पताकानायकः “ पताकानायक स्त्रन्यः पशुमद् विचक्षणः । तस्यानुचरो भक्त: किंचिदृक्षुस्तु सङ्गणैः । १५ यथा भाग्य लक्ष्मण: ‘‘ नायकभविस्तूनामेकक्ष्यायेदिता विष्टः । सेधाननिपुणश्रेष्ठ हास्यकारी विदूषकः ।" मंत्रिणा सह संत्रव्यापारं निष्ठा राजा तत्तष्ठन्त्रितश्चर्येषु तदुचितजनात्रि पूंजत । तदुक्तम् ' लुब्धानीव्यथे कुर्यात्कुशनायकर्मणि क अंत:पुरे वर्षशतान किरातान्मूकवसनान् ॥ म्हॅलादीनविऋदौ स्वस्त्रकार्योपयोगिनः । ऋस्विक्पुरोहि- तान्धर्मे निनस्तवचिन्तने । गोषु शास्त्रमझिसंगीतादिविचक्षणान् । " इति तन इति राज्ञो निष्क्रमणानंतरमित्यर्थः। आ इति निर्विण्णोऽस्मीत्यपि पाठः। हतः वंचितः आः इति ज्ञानें । गूढं सुखेन तिष्ठन्तं मां दुःखिनं चिकीपुर्तृगयाव्याजेन वंचित्त्रनितिं ज्ञातमित्यर्थः । तदुक्त त्रिलोचनेन ‘” अर्थ के द्रांझितालापे हैं कोषे वह्नहर्तषु ।


१ आ हंदी भी ( आः हतेऽस्मि) इ० प्र० । ३ मिअ इ० पा० ।