पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ११४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


त्रक्ल्यर्थः ६ इयमुक्तिमभ्यवदुपक्षित ! अथ च वाचं चंचोभिरिति स्त्रीनपुंसकलिङ्गनिर्देशन नयाँ खमाप तन्मित्रेण सख्यतीति देवानिः ? तथापि मयि भापभणेऽभिमुखं कर्णं ददाति ? मदुक्तं सादरं शुणेनदयर्थः । यद्यपि अभमयी मदाननसंमुखीना मन्भुख- भिमुखी ने तिष्ठति । २ यथामुवमंमुरवस्य-“ इति वः । तथापि भूये . भ्रमतिशये । बहु यथा स्यात्तथ! i यहूशब्दादतिशायने - अजादे गुणवचनादेव ” इक्षी/पनि नहळ्qभू च बहोः ; : इष्टस्य यिट् च ” इति वाऽश इष्ठन अदिलोंपे यिडागमरूपम् । अस्यादृष्टिर अविषय मदननव्यतिरिक्तविषयः न तु | नेत्रत्यर्थः । चरशत्रयेऽस्मद 1भाग्यातिशयं ध्वन्यते । दृश्यनप्रमों । वसन्ततिलका घृतम् । अनेन मुधाय नायिकया ग!त्रजा चिळस इति भाव उत. । तल्लक्षणं तु नगरसॉस्बे-- ये बल्लभासन्नगन विकले गन्ग्रसनस्थानवि छझनाद । नानाविधकृतचमत्कृतिश्च परान्सुखं शस्यमयं विळा सः । ’ इति च अनुग्गेङ्गितं च । तदुक्ते मनोदये- ९ गि नेत्रव- स्थ तद्यश्रवणादर } अन्यत्र्याजेन तीक्षा अनुगगेङ्गितं भवेत् ॥


बन्दोभिः सूत्रकायां वाचं यद्यपि न मिश्रयति तथापि मद्वचने कश ददानि अनेन नायि कनायकयोरनुरागव्यंजकस्य प्रपत्राङ्गमिश्रणम्य लज्जाक्शादभयेऽपि मद्वचनश्रवणम्- तापयातस्याः कणं मद्वचनैकविषयचिनिं द्योग्रने । कामं यद्यपि मदाननसंयुती न आदाचित्रकथनमग्नयर्थः । नथा वस्ग्रा ष्टिभ्नु भूयिष्ठमन्यविषया न यदा परस्परङसिंधानं तदा लज्जया नावलोकनं किन्तु व्याजेन नित्रन्त इत्यर्थः । अनेनानु- शगव्यंजकपरस्परमांमुञ्चत्रलोकनाभावेऽप्यस्य दृष्टि मदेकविषयेति बध्यते । अत्रैत्रमभिप्रायः प्रबुद्धेर्प्रत्यक्षवानचेषाभिरेवानुरागम्य ज्ञेयतथा चात्र नाग्रिझनाशक योरनुरागद्योतकं प्राणैण बाइमिश्रणं राजत्रा यद्यपि न कृतं तथापि नायकसंभाषणसमये सादरश्रवणं तदसुरागव्यंजकम् । तथा च कन्यकामेन धार्थाभावानायकसंमुखावस्थानं यद्यपि न भवतेि तथापि दृष्टिः सर्वथा तद्विषयैत्र समपस्थितानामनुशगव्यतिर्भविष्य तति भिया मध्धे मध्यैऽन्यं विलोकयति तात्पर्ये तु नायकविलोकन अत्र । तदुक्तं न भूयिष्टमित्यभिप्रायः । अत्र दुष्यन्नेन शकुन्तलाचेभिर्गाढानुरागस्योद्वेदिनत्वादुद्धे नाम सुखसन्ध्यगमुक्तम् । तदुक्तम्-* उद्वेदो गूढभेदनम् १ इति । अत्र लोके विलास नाम गात्रारंभ उक्तः । तदुक्तम्-' प्रेम्णा अन्तस्य सविधे नेत्रश्नवत्कर्मणाम् । विशेषो यः स कथितं विनाम्नः पूर्वसूरिभिः ॥ इति । अत्र वाचं न मिश्रयतोरियादिना शकुन्तलालान्चेश्चनां घसन्धिं कृतानां राज्ञा प्रेमगर्भितानां प्रकटीकरणद्विलासः ।