पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( १०७ )
टीकाद्वयसमेतम्


अनसूया--किणिमित्तं । [ किंनिमित्तम् ]
शकुन्तला-भं असंबद्धप्पलाविणं पिअंवदं अज्जुए गोदू

भए णिवेदइस्सं [ इमाभसंबद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ]

अनसूया-सहि, ण जुत्तं अकिदसक्षारं अदिहिविसेसं विसृ

जिअ सच्छन्ददो गमणं । [ सखि, न युक्तमकृतसत्कारमातिथि- विंशेषं विमृज्य स्वच्छन्दतो गमनम्]

( शकुन्तला न किंचिदुक्त्वा प्रस्थितैम

राजा--( ग्रहीतुमिच्छान्नगृह्यात्मानम् । आत्मगतम् ) अह.

चेष्टाप्रतिरूषिका कामिजनमनोवृत्तिः। अहं हि


स्यहम् । क्रिनिमित्तम् । इमसंबद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयेिष्यामि । सम्नि न युक्तमकृतसकारमतिथिविशेषामिति स्वाभि प्रायम् । विमृज्य स्वच्छन्दतो गमनं । अनेनोपदेश इतेि नाव्यालंकार उपक्षिप्तः । तल्लक्षणम् -‘ शिक्षा स्यादुपदेशनम् ’ इति । अहो इत्या घवें । चेष्टाप्रतिरूपि चेष्टसदृशी या शरीरचेष्टायां तादृशी


भनय व्यनक्रियत १६ पहेतुः । वस्तुतस्सु स्वानुरागदशामनोरथोऽनयावसरे प्रकटिन अतिं सानंदमेवेत्यर्थः , ममनि गौतमं कायूपस्य भगिनी तस्यै निवेयितु भित्यर्थः । सति अतिथिविशेषमित्यनेनास राजेति सूच्यते । आश्रमवासिन जनस्येत्यनेनानुरूपधरो राज देवदागतः असावपि गमिष्यति चेदाभिन्नश्रमेऽन्यः के स्र आगमिष्यति किमर्थमेनमुदाय गच्छसीति भावः । अनेन संख्या शकुं न्तयशमपराधारोपः मूस्थते १ आः कथमित्यादि कथं वितर्के एतावरपर्यंतम तृशगव्यंजकसाकूतावलोकनमुखागादिकं मिथ्या सत्यं वेति वितर्कः । यद्यनुरागः स्यात् तर्हि कथं वा गकछनयभिप्रायः । आत्मानं चित्तं निगृथ निरुध्य । अहो इति आश्रयै । चेष्टप्रतिपिंक चेष्टाय अगिकक्रियायाः प्रतिरूपिका समानरूपा । भप्रत्यवायस्थलेऽपि सदशांगतिं यावत् । कामिनां नतु त्रिरतानां मनौवृत्तिः सन श्रापारः । ओमिनमिभ्यनेन दुर्लभवस्सुसंभाव्यमानविकाराकुलितोत्रम् चित्तस्य ध्वनेित. आनां तु यत्र चित्तं शुद्धभावेन स्वारधिकतया प्रवर्तते तत्रैवांगिफप्रवृत्तिरपि कामिनां तु नद्विलक्षणमिति भावः । नवेंब्राह-अहं ति! अहमित्यनेनानुभवविषयला कथ्यते । यद्वा


१ णिवेदेङ् ( निवेदयिंतुम् ) ई० पू० । २ उछिअ आस्समवासिणो जणस्स

( झिव आश्रमवामिने! जनस्थ ) ३० पा० । ३ आः कथं गच्छति । इत्यधिकं • पु |