पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १०२ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


( शकुन्तलाधोमुखी तिष्ठति )

राजा- - आत्मगतम् ) लब्धावकाशों में मनोरथः ! किंतु

सख्योः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं में मनः ।

प्रियंवदा -( सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा )

भ्रूणं वि बतुकामों विअ अजो । [ पुनराषि बक्तुकाम इवार्यः ]

( शकुन्तला सर्वमंगुल्या तर्जयति )

राजा---सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलों

भादन्यदप प्रष्टव्यम् । करस्पर्श येनाङ्गं मध्यमे हे तf i येनाङ्गमतपाद्मनाभसहं तदिहा धमम ॥ १ इति । अन्ये तु मानषीणां प्रतिबिम्बवन वसुधाया उपात्त त्वात्मंभच ) उद१: प्रतिष्ठभूवन्नन इति दृष्टान्तमाहु: । वस्तु नस्वयमेवोचितः । यतः पूर्वत्रयंकर आद्यभागे व्यङ्कशयाश्रयः । प्रतिवस्तुसमुन्नम्र अथल्ययोरिति । अनेन निदर्शनं नामभूपणमुपक्ष व्युप्तम् । तलक्षणं तु-- गनर्थानां प्रसिद्धानां क्रियते परिकीर्तनम् |परापेक्ष दासार्थं तान्निदर्शनमुच्यते ! ’इतीि अधोमुद्री तिष्ठतीति स्वनुस्याकर्णनेन। तेनोद्रमसं अनतम । अथ च शंङ्गजास्यो व्यभिचारी ध्वनितः । घानां प्रसिद्धानां क्रियते परिकीर्तनम् । अपेक्षयुदाशार्थं तन्निदर्शनमुच्यते ॥ इतेि लब्धावकाश इति ! राजर्षिपुत्रीनदभिरपग्रम्पदं ज्ञानमिति यावत् । सद्यः प्रियंवदया परिहागृहत प्ररेहामीप्रपिता चprीनां क्षुधा यथा यनश्येनानुरूपेण पादपेन संगता(हमय श्मनोऽनुरूपं स लभेयमेिषाद्याकण्यनुरुप्रवरस्य दु भवात्भृतद्वैधीभावकानरं पूों-हेतुना २थुन्सेला रूपलावण्यादेरनुरूपब- रस्य दुर्लभत्वात्परिहासजप्तिं व अनुरूपवभिशपथैव निश्चित न वेति संदेहोऽत्र द्वैधीभावः । तथा च वक्ष्ययुतस्त्रः चैत्रनिमं किमनय श्यादिन धृतद्वैधीभावो येन तत्तथेक्तम् । नरं विषं च पूर्वगम्या घरो निर्णीते न नेति कातरं ‘द्विश्र धमुच्च' इतेि धनुश्प्रत्ययः नदन्नादभ्नतद्भवे ’ इत्यादिना च्विः ‘‘ अस्य च्वं → इतकारादेशः , तर्जयति ज्ञासयति तीने निमित्त मात्मने नीडजनकस्य स्वरयेत्पत्तिवृत्तांतस्य पुनः पुनरुद्धानं करोषि ततो गज सत्र क्रमेण स्वाभिप्रायमपि पृच्छेदिति तर्जयतीत्यवगंतव्यम् । सम्यगुपलक्षितम्, । अघर


१ अस्था इत्यधिकं कं० पु० २ किं (किं ) इत्ययिकं क० पू०