पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( १०० )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


राजा--परस्ताइयत एव । सर्वथाप्सरसंभवप! ;
अनसूया -अहई } वथ किं ?
राजा-उपषतं । अन्यथा

सनुपीपु कथं च स्यादस्य रूपस्य संभवः ।
न प्रभातरलं यातिरुदेति वसुधातळात || २३ ||


प्रेम । राजा--परलायन एर इयननामुक्ताद्रिगिनि ! { हैं अथ कि उपपद्यते युज्यते । मानुषीति ? भनेरपक्षनिं श्रियं " भानुस्त । 'ननवसेतो! पुरु थि एकें । मनः - डूि मज्ञ रे ! : मना। शrध धन | त्रयश्च करn१झनेग्धेच४जामि अहम् ॥ धथिवी निथानिय परमाणु पा लिया औीघ्ष नेिया ! सापि शरीरान्भ्रग्रविषय- रूप शरीरभदुईन अकम्पिङ्कम् एकच संभवः कथे। ति हैन सोरथम् ! स एचपने सुननादिति अधिरपान ! विज्ञानप्रभासेशं ५ ई| तम् भयक्षतः पश्यमानस्य → इदुसः प्रत्यगसम से युक्तः निर्जल -. यथा नदपस्य विभागछुपमाननां आप्तस्थथीनwर्भ अभि । पं विभिन्नस्य 3 मदीयोऽर्शआदिभ्यो ऽ । तेन पत यथनेनभमरुकश्च यल । पश्चऽदर्भ राष्टjईन्सुमृष्टम ने पत । भाद्रीम् ’ डन | अत एव प्रभातशमित्युपमनेन विशे- प्रणधथं भार्ये ऍयलङ्गधन :ण मला । इत्युक ; तमथ प्रथमं


कार्पण भयति यः । { त्रऽन् शत-त्र अकार्यकथनजन्यमीडश । अयंकरनगृहादि : | अन्त्रि हत प्रतिज्ञाय में भूयेऽनुतापनः । ज । ननुभावाः स्युर्बन्धनयंतनम् । मरुधनमनं श्रुत्बयनं नवन्तनम् ।। थे ।यकरं देय।ठगम । अनिर्गमेः वह्निश्चापि कचिदप्यननम्श्चिर्निः ॥ । इति । पुनः किलेत्यादिनैतदनेनज़रीदं नमलंकार उतः । तदुक्तम प्रस्तावेनैव यस्यार्थः यत्र इन प्रमांयते । अनेन विना सा तु रोद्रिः स्थपरेकर्मिता । " इति । अत्र ग्रस्ताबवलान, भंभोगादियथनेनैववशत इस्वनुक्तसिद्धिः । अथ किमियंकरे।

  • कृतं स्याथ क्रि.’” इत्यमरः । ३पपद्यते झाग्रते ॥ मानुषीवित । मानु

दुि मनुष्यस्रषु मनुष्यजातित्रिन्थसंकोमवाचकबहुवननेन लोकोत्तरत्रीरत्नसंप्रहृर्थं