पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
अङ्कः १]
( ७७ )
टीकाद्वयसमेतम्


शकुन्तला- ( अग्रतोऽवलोक्य ) एसां वाद्दपल्लवङ्गुलीहैिं।

तुवरेदि विंअ मं केररुक्खओ । जाव णं संभविंम ।( इति परिक्रा माति ) [ एष वातेरितपल्वाहुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं संभावयामि]

प्रियंवदा-ठूला सउन्दले, एत्थ एव्व द्वाव सुदुत्तमं चिट् । जाक

तुए टवमदाए लदासाहो विअ अअं कंसररुक्ड अ पाड भादि । [ हला शकुन्तले, अत्रैव तावन्मुहूर्ते तेष्ठ, यावत्त्वयोपगतय तासनाथ इवायं केसरवृक्षकः प्रतिभाति ]

शकुन्तला---अहो क्खु पिङवदासि तुमं ? [ अतः खलु

गैर्वदासि त्वम् ]


रथप्रसाधनम् ३ इते । एष वातेरितप्रह्वांगुलीभिवरयींच मां केसर बृक्षको बकुलवृक्षः । अल्वार्थे कः | इदं चैकदै त्रिवर्ती रूपकस् | तेन् केसरवृक्षम्य वयस्यत्वमपि रूपितं भवतें । तेनायमत्रैः । यथा कश्चन सखायन्यमुण्टतोऽर्चानेन मित्रं वरयति तद्वदिति | यावद्वनं संभावयानि अत्रत्र तावन्मुहूर्ते तिल, - यावत्त्वयोपगतया लतासनाथ! इवायं केसरवृक्षकः प्रतिभाति । अतः खञ् श्रियंवदामि त्वम् । एताभ्य’ प्रयंत्रदशकुन्तळवचनाभ्यां निरुक्तमिति भूषणमुपक्षिप्तम् । तद्क्षणम्


इनकता' धमनंसत्वकथनेन माधुर्यं नाम त्रीणां म्याभाविकलकार उक्तः । तदुक्तम् सर्वावस्थासु चेष्टानां माधुर्यं मृदुकारित" शैर्नि व्रण स्वाभविकाढंकारा नियन्ते भावो हाचश्च हेय स्त शोभा क्रांतिः सदमिका ३ प्रागलभ्यं धैर्यमौदार्यं माधुर्यं दश मर्विक , ॥ लीलाविलासो त्रिलित्तिविभ्रमः किल्बिकंचिनम् । मोक्षयितं तमंतं त्रिलको ललितं तथा ! त्रिहृतं चेति विज्ञेयाः शग£ दश योषिताम् । में स्त्रीणामयकरः स्वभावातः स्मृताः + नै चतुर्था चित्तगात्रत्रक्षुद्धयारंभसं

  • ने उनरत्र यथासंभयं लक्षणोदाहश्राभ्यां प्रदद्येत । स इत्यादि ।

बृक्षक शूतिं याला कम्रत्रयः । यावत्संभावयामि संभावयिष्यामि जलेनेति शेषः / हलंत्यादि। अंर्त चूनिंक एंवत्यर्थः । तावच्छती सानार्थकः । ‘* यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे * * इत्यमरः । तिरैति प्रार्थनायां लोट् । अद इत्यादि । अनेन निहतार्च कार उ{ः। अत्र श्रियवंदायाः प्रियभाषणमिदं मनधेयमत्यक्तिर्निशिः !