पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ७६ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


अन्न पादत्रये साधारणधर्मस्य रम्यमंतरमनोज्ञपदैराभिधानान्माला प्रार्तवस्तूपमा । श्रूयनुप्रासथ्छेकानुप्रासयोः संसृष्टि: । अर्थालंकारयोरङ्गा |ङ्गभावः संकरः । एवमग्रेऽपं संकरसंसृष्टो उन्नये । ग्रन्थरैरत्रभीय क्वचिदेव वक्तव्ये | मालिनीवृत्तम् अनेन माधुर्यं नामायतनोऽलंका उक्तः । तल्लक्षणम्--'सीधस्थाविशेषपु माधुर्यं रमणीयता’ इति । अनेन प्रसिद्धिनांम भूषणमुपक्षिप्तम ! तल्लक्षणं तु---‘प्रसिद्धिचैकमिख्यतैवीवें


(इश्यपंति यावत् । कलेन परिधानरथतरुपच अधिकमन् | पूर्वापेक्षया। प्तिमात्रदर्शनीय साधकसनशैम्भनेन सरसिंज्ञाचंद्रच शकुन्तलायाः सदयोभिवं शैवलान्मलिनाश्च वक्रम्यपकृष्टपूर्वं वन्यते । यावद्रस्वाँदर्यप्रावल्यं तावत्ततो निर्भ पुनरपदार्थसंसर्गेण । दर्शनीच प्रस्तुनवाम् . । अत एवाधिकमनीवि प्रयुक्तमित्यवगं. तव्यम्। नहि सरमिजं शैवलेनाधिकरणं नेिमांशोर्मलिनमसिलनं तनोनीनि प्रयुक्तम् । देवाश्चांतरन्यसेनाह किभित्र यदिना । मधुराणां भुदराणामातीनामाकृतिमरों क्रि वर्तिकाचेनिंदितं वन् । किं वितर्क पारंख्ने झेपे निंदापराधयः ।' इति त्रिव। हिंशब्दस्वेत्री : निंदितस्वेवेत्यर्थः । ‘‘ हि हेतावत्रधरणे " इत्यमरः । मंडनं न अलंकरणं न भवति । इव अक्षे ३५सुन्दराणां किमपि मंडने ने भवति सुंदराणां निंदितं च मडन भयतीत्यर्थः । अन्ये त्वेवमभ यजयंति । सरसिज़ शैवलेनाजुत्रदं रम्यम् । अपीति प्रश्ने शैवलसंसर्गेण रम्यं न भवति किं स्वौचितशजह्मादिमंडलपरिवृतमेत्र गरसिकं रम्यं भवतीति यावत् । एवं भूमिस्थ- हयन्तमुक्वाकाशरथे दृष्टान्तमाह हिमांशोरिति । हिमांशोर्मलिनं लक्ष्म लगीं तनोनि अपीनेि प्रश्ने लक्ष्मीं न तनोति किंतु चंद्रः कैलं”,चपलक्ष्ममेव विस्तारयतीत्यर्थः"गह समुचयप्रश्नशंकासंभावनास्वपि । । इत्यमरः । इयं तन्नी वल्कलेनाधिकमने " अप्रैति प्रश्ने वल्कलेनाविकमनोज्ञा न भवतेि किंनु स्वोचिनौमदिवत्रेणैव धिकमनीत्यर्थः । एतदेव शंभावयति किमिवेत्यादिना मधुणामातीनां मंडनमलकरणं कै गहि गद्दिनं वस्तु मंडनं न भवति । इव संभावनायां रम्यां सुंदरवस्वेव भंडनं भवती अर्थः । अपरे त्वेवमपि योजभृति सरसिजं शैवलेनानुविद्धमपि रम्यं नैवलसँसर्गाभावे तस्य दर्शनीयतायां किं वदाम इति भावः । हिमांशोर्मलिलं समापि लक्ष्मीं तनोति सिर्म- लिनत्वे सति तस्य कांतिमसाय किं ब्रूम इति भावः । इयं तन्वी वल्कलेनाप्यतिमनेज्ञ वक्रभावे तस्याः सौंदर्यविषये किं वक्तव्यमिति भावः । तथाहि मधुरणामाकृतीनां किमिव किमपि मण्डनं न शौभाकरे न भवाति किन्तु तन्मौदनिरोधकमिति यावत्। अमुं दराणामेव मंडनं कर्तव्यमिति भावः । अत्र लोके प्रसिद्धिर्नाभालंकारः । तदुक्तं प्रसिद्भि लकविग्यतैवीयैरर्धप्रसाधनम्।' इति । अत्र अवलाद्यनुरोधेऽपि रमणीयतया प्रसिद्धानां सरसिजावीली कथनेन शङन्तामनइवकथनं प्रसिद्धिः १ अत्र वाश्रमधर्मकरणस्योपरिं-