पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
( ७४ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


नील्पापि ! ‘ रानी तु शबलं शैवलः ३ इश्भरः . बिहू बोधितम् विद्रः स्यादोधिते क्षिप्ते सदृशं' इत हैमः । प्रकृते तदुर्थसंभवात्संत्रद्वयं लक्ष्यते | ननतिशय व्यङ्गयः ! म एवात्र सातल्यवाचन" अनुना अनयत् स्नुयायतीतिवत्सनत्ये तस्य प्रयोगान् ! सरसिजं कमलं रम्यम् | नन्वा यन्तवाक्यषास्तृतीययैव गतार्थत्वान्मध्यमयाभ्य आकांक्ष!भावादेकानुहि मित्यभकररूपमिति चेन्न । उपमयेऽतिपनद्यादैिन! प्रकृतं तत् | मद भाय वह्नयेन्दुशरीरान्तर्गतत्वं प्रसिद्धमेवेति नापेक्ष्यते तद्वचनम् भयत्र । अत्र तु सरासेञ्जर्योहृतम्यानुष्ठंतस्य व शेवटूनाविनाभावात्सु भुक्तमनुविद्धमिति । अज वि न धिशेषणप्रक्रमभङ्गः हिमांशोश्चन्द्रम् भटिन र द लक्ष्मी शानां नावनं { :श्र!ङ्गमद अत्रापमानस्य कथंप्रवमभङ्गः । अथ + लङ्कापमानलप्रखतरायऽघनस तस्य चोपमानत्वेऽन्येन संबन्धस्वभमुक्तामिति वाल्छत्रेचनम् । :ि च एवम्- णत्र भरुन प्राप्त वधनादृणुष्टश्चम। हिमांशुर्दमत संबन्ध ऊर्भ तनोतीत्यत्र संश्रयन्तकांक्षा । लक्ष्मीं तनोतीत्यत्र हेमांशोरीत मज़ेखें लक्ष्मेश्वतझझक्षतेि संभन्धे अष्टचम् हिमांशुवदस्यवृत्तावयणादेः? करण्यामथास51 शब्दृस्यन्यत्रान्वयात् । चाक्यत्रयं पदवः


अनुपम रम्यं दर्शनघं भवति । यzनः स्थझिश्भयत' निजे पदार्थसमें थि देशभेद भवतीत्यर्थः । अनेन 'Tओंमानन शकुनय: पझिन। आति। सृक्ष्यते । उतार्थं पुनरेष प्रान्तेन विशदशनि । हिमांशोर्थफेरै लक्ष्म वि मलिनमपि दि । नीयमपि लक्ष्मी तीनि दर्शनीयशोभां करोति स्वयं भद्रनमेिभित्र 'बर्गर्गेण थिच्छः यता न करो। फिंतु रमण्यमाने ननमेिं अग पंपामंत सिमला न संकाय अन्य ने । ५१२३ ६E नक्षत्र अभय यदीि धरेशनःश्वचनापि अत्र कमनोज्ञr पूर्वापक्षयान्थर्धसभ:श । अमुमर्थमेघाभंन्नरथाओं 'f¥ग किमित्र हीत्यादिना । मधुराणां मनेज्ञानम् । मधु मध्यें अकृतीनां चर्म । आउने कथित पे सामान्यवप्रर्षेरपि इन 'अश्वः । ॐ यकचंद्रप्रभ्यश्चतुर्म ! में अलंकरणं न भवति । इयं ग्रनै। राधेमलंकरण न रथैः । हैि प्रसिद्धं । हिंस! प्रसङ्ग न ’' इत्येकाक्षरमाला । कञ्चिदेव योजयंति । अत्र क्रमेष काक्षि न्यायेन वापरयादिमध्यान्तेषु युज्यते चेदर्थान्तर जमश्रति सश्चसि सरग्भिषि पद्मर्षि अनेनापिशब्देभ सरसिजस्यापकरैः कथ्यते । यथा सर्पभ्रापिशब्दभानादगर्थकत्वं तद्प्रकृतेऽपीति यावत् । अभेन गजपकर्षयनेन प्रस्तुतनप्रतिरोशं शङमस्याओं उत्कर्षः सृञ्जने । श। अश्नसूर्यार्चनंदा अदनसूर्यार्थप्रग्भामैव ते भद्ददिति यावत्।